Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 150

BORI CE: 12-150-001

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च

MN DUTT: 07-154-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं भरतश्रेष्ठ शाल्मले: पवनस्य च

M. N. Dutt: Bhishma said-'Regarding it is cited, O chief of the Bharatas, the old discourse between Shalmali and Pavana.

BORI CE: 12-150-002

हिमवन्तं समासाद्य महानासीद्वनस्पतिः
वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान्

MN DUTT: 07-154-003

हिमवन्तं समासाद्य महानासीद् वनस्पतिः
वर्षपूगाभिसंवृद्धः शाखी स्कन्धी पलाशवान्

M. N. Dutt: There was a huge (Shalmali) tree on one of the peaks of Himavat. Having grown for many hundred years, he had spread out his branches wide around. His trunk also was huge and his twigs and leaves were numberless.

BORI CE: 12-150-003

तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः
विश्रमन्ति महाबाहो तथान्या मृगजातयः

MN DUTT: 07-154-004

तत्र स्म मत्तमातङ्गा धर्मार्ताः श्रमकर्शिताः
विश्राम्यन्ति महाबाहो तथान्या मृगजातयः

M. N. Dutt: Under his shade elephants, exhausted and covered with temporal juice and sweat, used to rest, and as also many other animals.

BORI CE: 12-150-004

नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः
शुकशारिकसंघुष्टः फलवान्पुष्पवानपि

MN DUTT: 07-154-005

नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः
सारिकाशुकसंजुष्टः पुष्पवान् फलवानपि

M. N. Dutt: The circumference of his trunk was four hundred cubits, and the shade of his branches and leaves was dense. Laden with flowers and fruits, it was the abode of numberless parrots male and female.

BORI CE: 12-150-005

सार्थिका वणिजश्चापि तापसाश्च वनौकसः
वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे

MN DUTT: 07-154-006

सार्थिका वणिजश्चापि तापसाश्च वनौकसः
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे

M. N. Dutt: While travelling, caravans of merchants and traders, and ascetics living in the forest, used to rest under the shade of that charming king of the forest.

BORI CE: 12-150-006

तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः
अभिगम्याब्रवीदेनं नारदो भरतर्षभ

BORI CE: 12-150-007

अहो नु रमणीयस्त्वमहो चासि मनोरमः
प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले

MN DUTT: 07-154-007

तस्य ता विपुला: शाखा दृष्ट्वा स्कन्धं च सर्वशः
अभिगम्याब्रवीदेनं नारदो भरतर्षभ
अहो नु रमणीयस्त्वमहो चासि मनोहरः
प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मले

M. N. Dutt: One day, O foremost of Bharata's race, seeing the wide-extending and numberless branches of that tree and the circumference of his trunk, the sage Narada, approached and addressed him, saying,-O, you are delightful! O, you are charming! O foremost of trees, O Shalmali, I am always pleased to see you.

BORI CE: 12-150-008

सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः
वसन्ति तव संहृष्टा मनोहरतरास्तथा

MN DUTT: 07-154-008

सदैव शकुनास्तात मृगाश्चाथ तथा गजाः
वसन्ति तव संहृष्टा मनोहर मनोहराः

M. N. Dutt: O charming tree, beautiful birds of various kinds, and elephants and other animals gladly live on your branches and under their shade.

BORI CE: 12-150-009

तव शाखा महाशाख स्कन्धं च विपुलं तथा
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन

MN DUTT: 07-154-009

तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा
न वै प्रभग्नान् पश्यामि मारुतेन कथंचन

M. N. Dutt: Your branches, O wide-branched king of the forest, are lofty and majestic as huge is your trunk! I never see any of them broken by the god of wind.

BORI CE: 12-150-010

किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत्
त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम्

MN DUTT: 07-154-010

किं नु ते पवनस्तात प्रीतिमानथवा सुहृत्
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम्

M. N. Dutt: Is it, O child, because that Wind-god is pleased with you and is your friend so that he protects you always in these woods?

BORI CE: 12-150-011

विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि
पर्वतानां च शिखराण्याचालयति वेगवान्

MN DUTT: 07-154-011

भगवान् पवन: स्थानाद् वृक्षानुच्चावचानपि
पर्वतानां च शिखराण्याचालयति वेगवान्

M. N. Dutt: The illustrious Pavana of great speed and force unfixes the tallest and strongest trees, and even mountain summits.

BORI CE: 12-150-012

शोषयत्येव पातालं विवान्गन्धवहः शुचिः
ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह

MN DUTT: 07-154-012

शोषयत्येव पातालं वहन् गन्धवहः शुचिः
सरांसि सरितश्चैव सागरांश्च तथैव च

M. N. Dutt: That sacred carrier of perfumes, blowing at his pleasure dries up rivers, lakes and seas, including the very nether region.

BORI CE: 12-150-013

त्वां संरक्षेत पवनः सखित्वेन न संशयः
तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि

MN DUTT: 07-154-013

संरक्षति त्वां पवनः सखित्वेन न संशयः
तस्मात् त्वं बहुशाखोऽपि पर्णवान् पुष्पवानपि

M. N. Dutt: Forsooth, Pavana protects you out of friendship. It is, therefore, that, though possessed of numberless branches, you have still leaves and flowers.

BORI CE: 12-150-014

इदं च रमणीयं ते प्रतिभाति वनस्पते
यदिमे विहगास्तात रमन्ते मुदितास्त्वयि

MN DUTT: 07-154-014

इदं च रमणीयं ते प्रतिभाति वनस्पते
यदिमे विहगास्तात रमन्ते मुदितास्त्वयि

M. N. Dutt: O king of the forest, this your hue is delightful since these birds, O child, filled with joy, sport on your twigs and branches.

BORI CE: 12-150-015

एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः
पुष्पसंमोदने काले वाशतां सुमनोहरम्

MN DUTT: 07-154-015

एषा पृथक् समस्तानां श्रूयते मधुरस्वरः
पुष्पसम्मोदने काले वाशतां सुमनोहरम्

M. N. Dutt: When you put forth your blossoms, the sweet notes of all these dwellers of your branches are heard separately when they sing their melodious songs.

BORI CE: 12-150-016

तथेमे मुदिता नागाः स्वयूथकुलशोभिनः
घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले

MN DUTT: 07-154-016

तथेमे गर्जिता नागा: स्वयूथकुलशोभिताः
धर्मास्त्विां समासाद्य सुखं विन्दन्ति शाल्मले

M. N. Dutt: Again, O Shalmali, these most beautiful elephants, bathed in sweat and indulging in cries (of joy), approach you and enjoy happiness here.

BORI CE: 12-150-017

तथैव मृगजातीभिरन्याभिरुपशोभसे
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम

MN DUTT: 07-154-017

तथैव मृगजातीभिरन्याभिरभिशोभसे
तथा सर्वाधिवासैश्च शोभसे मेरुवद्रुम्

M. N. Dutt: Similarly various other animals living in the woods, also adorn you. Indeed, O tree, you appear beautiful even like the mountains of Meru, peopled by all creatures.

BORI CE: 12-150-018

ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि
त्रिविष्टपसमं मन्ये तवायतनमेव ह

MN DUTT: 07-154-018

ब्राह्मणैश्च तपःसिद्धेस्तापसैः श्रमणैस्तथा
त्रिविष्टपसमं मन्ये तवायतनमेव हि

M. N. Dutt: Resorted to also by Brahmanas endued with ascetic success, by others engaged in penances, and by Yatis devoted to meditation this your region, I think, is like the celestial region itself.

BORI CE: 12-150-019

बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः
पालयत्येव सततं भीमः सर्वत्रगोऽनिलः

MN DUTT: 07-155-001

नारद उवाच बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः
पालयत्येव सततं भीमः सर्वत्रगोऽनिलः

M. N. Dutt: Narada said Forsooth, O Shalmali, the dreadful and irresistible god of wind always protects you friendliness.

BORI CE: 12-150-020

न्यग्भावं परमं वायोः शल्मले त्वमुपागतः
तवाहमस्मीति सदा येन रक्षति मारुतः

MN DUTT: 07-155-002

न्यग्भावं परमं वायोः शाल्मले त्वमुपागतः
तवाहमस्मीति सदा येन रक्षति मारुतः

M. N. Dutt: It seems, O Shalmali, that a close intimacy exists between you and the Wind. It seems, you have said him these words, viz.,-I. am yours-and it is, therefore, that the Wind-god protects you.

BORI CE: 12-150-021

न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम्
यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः

MN DUTT: 07-155-003

न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम्
यं न वायुबलाद् भग्नं पृथिव्यामिति मे मतिः

M. N. Dutt: I do not see the tree or mountain or palace in this world which may not, I think, be broken by the Wind.

BORI CE: 12-150-022

त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्

MN DUTT: 07-155-004

त्वं पुनः कारणैनं रक्ष्यसे शाल्मले यथा
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्

M. N. Dutt: Forsooth, you stand here with all your branches and twigs and leaves, simply because, O Shalmali, you are protected by the Wind for some reason or reasons (unknown to us)!

BORI CE: 12-150-023

शल्मलिरुवाच
न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत्
परमेष्ठी तथा नैव येन रक्षति मानिलः

MN DUTT: 07-155-005

शाल्मलिरुवाच न मे वायुः सखा ब्रह्मन्न बन्धुर्न च सुहृत्
परमेष्ठी तथा नैव येन रक्षति वानिलः

M. N. Dutt: The Wind, O twice-born one, is either my friend nor companion nor well-wisher. Nor is he iny great Creator that he should protect me.

BORI CE: 12-150-024

मम तेजोबलं वायोर्भीममपि हि नारद
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः

MN DUTT: 07-155-006

मम तेजो बलं भीमं वायोरपि हि नारद
कलामष्टादशी प्राणैर्न मे प्राप्नोति मारुतः

M. N. Dutt: My terrific energy and power, O Narada, are the greater than the Wind's. In sooth, the strength of the Wind is only an eighteenth part of mine.

BORI CE: 12-150-025

आगच्छन्परमो वायुर्मया विष्टम्भितो बलात्
रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किंचन

MN DUTT: 07-155-007

आगच्छन् परुषो वायुर्मया विष्टम्भितो बलात्
भञ्जन् दुमान् पर्वतांश्च यच्चान्यदपि किंचन

M. N. Dutt: When the Wind blows fearfully, tearing up trees and mountains and other things, I abate his strength by displaying mine.

BORI CE: 12-150-026

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात्

MN DUTT: 07-155-008

स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात्

M. N. Dutt: Indeed, the Wind that breaks many things has himself been again and agair broken by me. Therefore, O celestial Rishi, I am not afraid of him even when he comes in fury.

BORI CE: 12-150-027

नारद उवाच
शल्मले विपरीतं ते दर्शनं नात्र संशयः
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्

MN DUTT: 07-155-009

नारद उवाच शाल्मले विपरीतं ते दर्शनं नात्र संशयः
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्

M. N. Dutt: Narada said-O Shalmali, what you think seems to be quite the reverse of truth. There is no doubt in this. There is no created thing which is so strong as the Wind.

BORI CE: 12-150-028

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः
न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते

MN DUTT: 07-155-010

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते

M. N. Dutt: Even Indra, Yama, Vaishravana, of Varuna the king of the waters, is not equal to the god of wind in might. What to speak of you who are only a tree.

BORI CE: 12-150-029

यद्धि किंचिदिह प्राणि शल्मले चेष्टते भुवि
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः

MN DUTT: 07-155-011

यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि
सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः

M. N. Dutt: The illustrious Wind-god is always the root of all the acts of creatures in this world, since it is he that is the giver of life.

BORI CE: 12-150-030

एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः
असम्यगायतो भूयश्चेष्टते विकृतो नृषु

MN DUTT: 07-155-012

एष चेश्यते सम्यक् प्राणिनः सम्यगायतः
असम्यगायतो भूयश्चेष्टते विकृतं नृषु

M. N. Dutt: When the god does his work properly, he makes all living creatures live at their ease. When, however, he does it improperly, calamities visit the Earth.

BORI CE: 12-150-031

स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्
न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात्

MN DUTT: 07-155-013

स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्
न पूजयसि पूज्यं तं किमन्यद् बुद्धिलाघवात्

M. N. Dutt: What else can it be but weakness of understanding which induces you not to adore the god of wind, that foremost of beings in the universe, and worthy of adoration.

BORI CE: 12-150-032

असारश्चासि दुर्बुद्धे केवलं बहु भाषसे
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले

MN DUTT: 07-155-014

असारश्चापि दुर्मेधाः केवलं बहु भाषसे
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले

M. N. Dutt: You are worthless and of a wicked understanding, you are but making an idleboast. Your intelligence being confounded by anger and other passions, you indulge in untruths, O Shalmali.

BORI CE: 12-150-033

मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु

MN DUTT: 07-155-015

मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु

M. N. Dutt: I am certainly angry with you, for your giving vent to such words. I shall myself communicate to the Windgod all these derogatory words of yours.

BORI CE: 12-150-034

चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः
वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः

MN DUTT: 07-155-016

चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः

M. N. Dutt: Chandanas, Syandanas, Shalas, Saralas, Devadarus, Vetasas and Dhanvanas and other noble trees that are far stronger than you, have never, you of wicked understanding, spoken such evil words against the Wind.

BORI CE: 12-150-035

तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः
ते हि जानन्ति वायोश्च बलमात्मन एव च

MN DUTT: 07-155-017

तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः
तेऽपि जानन्ति वायोश्च बलमात्मन एव च
तस्मात् तं वै नमस्यन्ति श्वसनं तरुसत्तमाः

M. N. Dutt: All of them are cognisant of the power of the Wind as also the power that each of them possesses. For these reasons those foremost of trees respectfully salute that god.

BORI CE: 12-150-036

तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः
त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-155-018

त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम्
एवं तस्माद् गमिष्यामि सकाशं मातरिश्वनः

M. N. Dutt: However, through folly, you are only unaware of the infinite power of the Wind, I shall, therefore, go to that god.

Home | About | Back to Book 12 Contents | ← Chapter 149 | Chapter 151 →