Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 166

BORI CE: 12-166-001

भीष्म उवाच
अथ तत्र महार्चिष्माननलो वातसारथिः
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत्

MN DUTT: 07-172-001

भीष्म उवाच अथ तत्र महार्चिष्माननलो वातसारथिः
तस्याविदूरे रक्षार्थ खगेन्द्रेण कृतोऽभवत्

M. N. Dutt: Bhishma said There, under that banian tree for the protection of his guest, the prince of birds had lighted and kept up a fire with high and burning flames.

BORI CE: 12-166-002

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत्

MN DUTT: 07-172-002

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरथाग्रतः

M. N. Dutt: On one side of the fire, the bird slept confidently. The ungrateful and wicked wretch prepared to kill his sleeping host.

BORI CE: 12-166-003

ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम्
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान्

MN DUTT: 07-172-003

ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम्
निहत्य च मुदा युक्तः सोऽनुबन्धनं दृष्टवान्

M. N. Dutt: With the help of that blazing fire he killed the trustful bird, and having killed him, became filled with joy, never thinking there was sin in what he did.

BORI CE: 12-166-004

स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः

MN DUTT: 07-172-004

स तं विपक्षरोमाणं कृत्वाग्नावपचत् तदा
तं गृहीत्वा सुवर्णं व ययौ द्रुततरं द्विजः

M. N. Dutt: Clearing off the feathers and the down, he roasted the flesh on that fire. Then taking it up with the gold he had brought, the Brahmana fled quickly from that place.

BORI CE: 12-166-005

ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम्
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्

MN DUTT: 07-172-005

(ततो दाक्षायणीपुत्रं नागतं तं तु भारत
विरूपाक्षश्चिन्तयन् वै हृदयेन विदूयता)
ततोऽन्यस्मिन् गते चाह्नि विरुपाक्षोऽब्रवीत् सुतम्
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्

M. N. Dutt: The next day, the Rakshasa king, Virupaksha, said to his son, Alas, O son, I do not sce Rajdharman, that best of birds, to-day.

BORI CE: 12-166-006

स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा
मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः

MN DUTT: 07-172-006

स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा
मां वा दृष्ट्वा कदाचित् स न गच्छति गृहं खगः

M. N. Dutt: Every morning he goes to the regions of Brahman for worshipping the Grandfather. While returning, he never goes home without seeing me.

BORI CE: 12-166-007

उभे द्विरात्रं संध्ये वै नाभ्यगात्स ममालयम्
तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत्

MN DUTT: 07-172-007

उभे द्विरात्रिसंध्ये वै नाभ्यगात् स ममालयम्
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत्

M. N. Dutt: These two inornings and two nights have passed away, and he has not come to my house. My mind, therefore, is not in peace. You enquire after my friend.

BORI CE: 12-166-008

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः
तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः

MN DUTT: 07-172-008

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः
तव्रतस्तत्र मे शंका हन्यात तं स द्विजाधमः

M. N. Dutt: Gautama, who came here, is shorn of Vedic learning and Brahmanic effulgence. He has scen the abode of my friend, I greatly fear that wretch of Brahmanas has killed Rajdharman.

BORI CE: 12-166-009

दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया
निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः

MN DUTT: 07-172-009

दुराचारस्तु दुर्बुद्धिरिङ्गित्तैर्लक्षितो मया
निष्कृतो दारुणाकारो दुष्टो दस्युरिवाधमः
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम

M. N. Dutt: Addicted to evil practices and of wicked understanding, I read him through by the signs he showed. Without mercy, of cruel and grim visage, and of wicked disposition, that vilest of men is like a robber. That Gautama has gone to the house of my friend. For this reason my heart is extremely anxious.

BORI CE: 12-166-010

गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्
ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम्

MN DUTT: 07-172-010

पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्
ज्ञायतां स विशुद्धात्मा यदि जीवति मा चिरम्

M. N. Dutt: O son, going hence with great speed to the house of Rajdharman, learn whether that puresouled bird is still alive! Do not delay.

BORI CE: 12-166-011

स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ
न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः

MN DUTT: 07-172-011

स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ
न्यग्रोधं तत्र चापश्यत् कङ्कालं राजधर्मणः

M. N. Dutt: Thus addressed by his father, the prince, accompanied by other Rakshasas, went away quickly. Going to the foot of that banian, he saw the remains of Rajdharman.

BORI CE: 12-166-012

स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः
त्वरमाणः परं शक्त्या गौतमग्रहणाय वै

MN DUTT: 07-172-012

स रुदन्नगमत् पुत्रो राक्षसेन्द्रस्य धीमतः
त्वरमाणः परं शक्त्या गौतमग्रहणाय वै

M. N. Dutt: Weeping with sorrow the son of the intelligent king of the Rakshasas, ran quickly to the best of his power, for seizing Gautama.

BORI CE: 12-166-013

ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा
राजधर्मशरीरं च पक्षास्थिचरणोज्झितम्

MN DUTT: 07-172-013

ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा
राजधर्मशरीरं च पक्षास्थिचरणोज्झितम्

M. N. Dutt: The Rakshasas had not to go far when they caught the Brahmana and found the body of Rajdharman shorn of wings, bones, and feet.

BORI CE: 12-166-014

तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः
राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः
कृतघ्नं पुरुषं तं च गौतमं पापचेतसम्

MN DUTT: 07-172-014

तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः
राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः
कृतघ्नं परुषं तं च गौतमं पापकारिणम्

M. N. Dutt: Taking the captive with them, the Rakshasas returned quickly to Meruvraja, and showed the king the mutilated body of Rajdharman, and that ungrateful and sinful wretch, Gautama.

BORI CE: 12-166-015

रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः
आर्तनादश्च सुमहानभूत्तस्य निवेशने

MN DUTT: 07-172-015

रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः
आर्तनादश्च सुमहानभूत् तस्य निवेशने

M. N. Dutt: Seeing the remains of his friend, the king, with his counsellors and priest, began to weep aloud. Loud-lamentations were heard in his house.

BORI CE: 12-166-016

सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्
अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति

MN DUTT: 07-172-016

सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्
अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति
अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः

M. N. Dutt: The entire city of the Rakshasa king,-men, women, and children,-was plunged in grief. The king then ordered his son, saying,-Let this sinful wretch be killed! Let these Rakshasas here eai merrily his flesh.

BORI CE: 12-166-017

अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः
पापाचारः पापकर्मा पापात्मा पापनिश्चयः
हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-166-018

इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः
नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-172-017

पापाचार: पापकर्मा पापात्मा पापसाधनः
हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः
इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमा:
१९
नैच्छन्त तं भक्षयितुं पापकर्माणमित्युत

M. N. Dutt: Of sinful decds, of sinful habits, of sinful soul, and used to sin, this wretch, I think, should be killed by you!—Thus addressed by the Rakshasa king, many Rakshasas of dreadful prowess cxpressed their reluctance to eat the flesh of that sinner.

BORI CE: 12-166-019

दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः
इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः

MN DUTT: 07-172-018

दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः
इत्यूचुस्ते महाराज राक्षसेन्द्रं निशाचराः

M. N. Dutt: Indeed, those night-rangers addressing their king, said,-Let this vilest of men be handed over to the robbers.

BORI CE: 12-166-020

शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम्
न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम्

MN DUTT: 07-172-019

शिरोभिः प्रणताः सर्वे व्याहरन् राक्षसाधिपम्
न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम्

M. N. Dutt: Lowering their heads to their king, they told him so, adding, you should not give us this sinful wretch for our food.

BORI CE: 12-166-021

एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्
दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः

MN DUTT: 07-172-020

एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्
दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः

M. N. Dutt: The king said to them,-Let it be so! Let this ungrateful person be forthwith delivered to the robbers.

BORI CE: 12-166-022

इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः
छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा

MN DUTT: 07-172-021

इत्युक्ता राक्षसास्तेन शूलपट्टिशपाणयः
कृत्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा

M. N. Dutt: Thus ordered by him, the Rakshasas, armed with lances and battle-axes, hacked that sinful wretch into pieces and gave them away to the robbers.

BORI CE: 12-166-023

दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते

MN DUTT: 07-172-022

दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते

M. N. Dutt: It so came about that even the very robbers refused to eat the flesh of that vile man. Though cannibals, O king, they would not eat an ungrateful person.

BORI CE: 12-166-024

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः

MN DUTT: 07-172-023

ब्रह्मने च सुरापे च चौरे भग्नव्रते तथा
निष्कृतिर्विहिता राजन् कृतघ्ने नास्ति निष्कृतिः

M. N. Dutt: There is expiation, o king, for one who slays a Brahmana, for one who drinks winc, for one who steals, for one that has not fulfilled a vow. But there is no expiation for an ungrateful person.

BORI CE: 12-166-025

मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः
क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः

MN DUTT: 07-172-024

मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः
क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः

M. N. Dutt: That cruel and mean man who does injury to a friend and turns ungrateful, is not eaten even by the very cannibals nor by the worms that feed on carrion.

Home | About | Back to Book 12 Contents | ← Chapter 165 | Chapter 167 →