Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 167

BORI CE: 12-167-001

भीष्म उवाच
ततश्चितां बकपतेः कारयामास राक्षसः
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्

MN DUTT: 07-173-001

भीष्म उवाच ततश्चितां बकपते: कारयामास राक्षसः
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्

M. N. Dutt: Bhishma Said The Rakshasa king then caused a funeral pyre to be made for that king of cranes and decked it with jewels, gems, perfumes, and, costly dresses.

BORI CE: 12-167-002

तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान्
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह

MN DUTT: 07-173-002

ततः प्रज्वाल्य नृपतिर्बकराज प्रतापवान्
प्रेतकार्याणि विधिवद् राक्षसेन्द्रश्चकार ह

M. N. Dutt: Setting fire to it with the body of that prince of birds, the powerful king of the Rakshasas caused the obsequial rites of his friend to be performed according to the ordinance.

BORI CE: 12-167-003

तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी

MN DUTT: 07-173-003

तस्मिन् काले च सुरभिर्देवी दाक्षायणी शुभा
उपरिष्टात् ततस्तस्य सा बभूव पयस्विनी

M. N. Dutt: At that time, the auspicious goddess Surabhi, the daughter of Daksha, appeared in the sky above the place where the pyre had been made. Her breasts were full of milk.

BORI CE: 12-167-004

तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः

MN DUTT: 07-173-004

तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ
सोऽपतद् वै ततस्तस्यां चितायां राजधर्मणः

M. N. Dutt: From her mouth, O sinless king, froth mixed with milk dropped upon the funeral pyre of Rajdharman.

BORI CE: 12-167-005

ततः संजीवितस्तेन बकराजस्तदानघ
उत्पत्य च समेयाय विरूपाक्षं बकाधिपः

MN DUTT: 07-173-005

ततः संजीवितस्तेन बकराजस्तदानघ
उत्पत्य च समीयाय विरूपाक्षं बकाधिपः

M. N. Dutt: There at the prince of cranes became revived. Rising up, came to his friend Virupaksha, the king of Rakshasas.

BORI CE: 12-167-006

ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा
प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत

MN DUTT: 07-173-006

ततोऽभ्यगाद् देवराजो विरूपाक्षपुरं तदा
प्राह चेदं विरूपाक्षं दिष्ट्या संजीवितस्त्वया

M. N. Dutt: At this time, the king of the gods himself came to the city of Virupaksha. Addressing the Rakshasa king, Indra said, —By good luck, you have revived the prince of cranes.

BORI CE: 12-167-007

श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम्
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः

MN DUTT: 07-173-007

श्रावयामास चन्द्रस्तं विरूपाक्षं पुरातनम्
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः

M. N. Dutt: The king of the gods further recited to Virupaksha the old story of the course imprecated by the Grandfather upon that best of birds named Rajdharman.

BORI CE: 12-167-008

यदा बकपती राजन्ब्रह्माणं नोपसर्पति
ततो रोषादिदं प्राह बकेन्द्राय पितामहः

BORI CE: 12-167-009

यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः
तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति

MN DUTT: 07-173-008

यदा बकपती राजन् ब्रह्माणं नोपसर्पति
ततो रोषादिदं प्राह खगेन्द्राय पितामहः
यस्मान्मूढो मम सभां नागतोऽसौ बकाधमः
तस्माद् वधं स दुष्टात्मा नचिरात् समवाप्स्यति

M. N. Dutt: Addressing the king he said, Once on a time, O monarch, this prince of cranes did not come to the region of Brahman when he was required. In anger the Grandfather said to this prince of birds,Since this vile crane has not come to-day in my assembly, therefore, that wicked one shall not soon die.

BORI CE: 12-167-010

तदायं तस्य वचनान्निहतो गौतमेन वै
तेनैवामृतसिक्तश्च पुनः संजीवितो बकः

MN DUTT: 07-173-009

तदयं तस्य वचनानिहतो गौतमेन वै
तेनैवामृतसिक्तश्च पुन: संजीवितो बकः

M. N. Dutt: Over the In consequence of these words of the Grandfather, the prince of cranes, though killed by Gautama, has been restored to life, by the nectar with which his body was drenched.

BORI CE: 12-167-011

राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम्
यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर
सखायं मे सुदयितं गौतमं जीवयेत्युत

MN DUTT: 07-173-010

राजधर्मा बकः प्राह प्रणिपत्य पुरन्दरम्
यदि तेऽनुग्रहकृता मयि बुद्धि सुरेश्वर
सखायं मे सुदयितं गौतमं जीवयेत्युत

M. N. Dutt: After Indra had become silent, Rajadharman, having bowed unto the king of the gods, said, O king of gods, if you wish to show me favour, then let my dear friend Gautama be restored to life.

BORI CE: 12-167-012

तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ
संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा

MN DUTT: 07-173-011

तस्य वाक्यं समादाय वासवः पुरुषर्षभ
सिक्त्वामृतेन तं विप्रं गौतमं जीवयत् तदा

M. N. Dutt: Hearing these words of his, Vasava, O king, sprinkled ambrosia Brahmana Gautama and restored him to life.

BORI CE: 12-167-013

सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः

MN DUTT: 07-173-012

सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः
सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः

M. N. Dutt: Coming to his friend Gautama who still bore on his shoulders the load of gold, the king of cranes embraced him and felt great joy.

BORI CE: 12-167-014

अथ तं पापकर्माणं राजधर्मा बकाधिपः
विसर्जयित्वा सधनं प्रविवेश स्वमालयम्

MN DUTT: 07-173-013

अथ तं पापकर्माणं राजधर्मा बकाधिपः
विसर्जयित्वा सधनं प्रविवेश स्वमालयम्

M. N. Dutt: Dismissing Gautama of sinful deeds, with his wealth, then Rajadharman, that prince of cranes, returned to his own abode.

BORI CE: 12-167-015

यथोचितं च स बको ययौ ब्रह्मसदस्तदा
ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत्

MN DUTT: 07-173-014

यथोचितं च स बको ययौ ब्रह्मसदस्तथा
ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत्

M. N. Dutt: At the due hour he went (the next day) to the Grandfather's region. The latter honoured the great bird with such attentions as are shown to a guest.

BORI CE: 12-167-016

गौतमश्चापि संप्राप्य पुनस्तं शबरालयम्
शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः

MN DUTT: 07-173-015

गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम्
शूद्रायां जनयामास पुत्रान् दुष्कृतकारिणः

M. N. Dutt: Gautama also, coming back to his home in the village of the hunters, begot many sinful children upon his Shudra wife.

BORI CE: 12-167-017

शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा
कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान्
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो

MN DUTT: 07-173-016

शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा
कुक्षौ पुनर्वाः पापोऽयं जनयित्वाचिरात् सुतान्
निरयं प्राप्स्यति महत् कृतघ्नोऽयमिति प्रभो

M. N. Dutt: A great curse was imprecated upon him by the gods that having begouen, within a few years, upon the body of his remarried wife many children, that ungrateful sinner should sink into a dreadful hell for many years.

BORI CE: 12-167-018

एतत्प्राह पुरा सर्वं नारदो मम भारत
संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ
मयापि भवते सर्वं यथावदुपवर्णितम्

MN DUTT: 07-173-017

एतत् प्राह पुरा सर्वं नारदो मम भारत
संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ

M. N. Dutt: All this, O Bharata, was described to me formerly by Narada. Remembering the incidents of his important story, O best of Bharata's race, I have recited it to you fully.

BORI CE: 12-167-019

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः

MN DUTT: 07-173-018

मयापि भवते सर्वं यथावदनुवर्णितम्
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः

M. N. Dutt: Whence can an ungrateful person acquire fame? Where is his place? Whence can he enjoy happiness? An ungrateful person should not be trusted. An ungrateful person can never escape.

BORI CE: 12-167-020

मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः
मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते

MN DUTT: 07-173-019

मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः
मित्रधुड्नरकं घोरमनन्तं प्रतिपद्यते

M. N. Dutt: No person should injure a friend. He who injures a friend sinks into dreadful and everlasting hell.

BORI CE: 12-167-021

कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ
मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम्
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-173-020

कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह
मित्राच्च लभते सर्वं मित्रात् पूजां लभेत च

M. N. Dutt: Every one should be grateful, and every one should try to do good to his friends. Everything may be got from a friend. Honours may be got from friend.

Corresponding verse not found in BORI CE

MN DUTT: 07-173-021

मित्राद् भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते
सत्कारैरुत्तमैमित्रं पूजयेत विचक्षणः

M. N. Dutt: For friends one may enjoy various objects of life. By the exertions of friends, one may escape from various sorts of danger and distress. He who is wise would honour his friends to the best of his power.

BORI CE: 12-167-022

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः

MN DUTT: 07-173-022

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः

M. N. Dutt: An ungrateful, shameless and sinful wretch should be shunned by the wise. One who injures his friends is a despicable character. Such a sinful person is the vilest of men.

BORI CE: 12-167-023

एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि

MN DUTT: 07-173-023

एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि

M. N. Dutt: I have thus told you, O foremost of all virtuous men the characteristics of a sinful wretch who is stained by ingratitude and who injures his friend. What else do you wish to hear.

BORI CE: 12-167-024

वैशंपायन उवाच
एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना
युधिष्ठिरः प्रीतमना बभूव जनमेजय

MN DUTT: 07-173-024

वैशम्पायन उवाच एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना
युधिष्ठिरः प्रीतमना बभूव जनमेजय

M. N. Dutt: Hearing these words spoken by the great Bhishma, Yudhishthira, O Janamejaya, was highly pleased.

Home | About | Back to Book 12 Contents | ← Chapter 166 | Chapter 168 →