Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 168

BORI CE: 12-168-001

युधिष्ठिर उवाच
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव

MN DUTT: 08-001-001

युधिष्ठिर उवाच धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव

M. N. Dutt: Yudhishthira said You have, O grandfather, described the sacred duties of kings regarding the persons in distress. O king, you should tell me now those foremost of duties of those who lead the (four) modes of life.

BORI CE: 12-168-002

भीष्म उवाच
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

MN DUTT: 08-001-002

भीष्म उवाच सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

M. N. Dutt: Bhishma said Religion has many doors. The observance of the duties sanctioned by religion can never be useless. Duties have been laid down regarding every mode of life. The fruits of Penance with regard to the development of the Soul, are to be had in this worid.

BORI CE: 12-168-003

यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम

MN DUTT: 08-001-003

यस्मिन् यस्मिस्तु विषये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम

M. N. Dutt: The object to which one devotes oneself, whatever it may be, O Bharata, and nothing else, appears to as the highest of acquisitions fraught with the greatest of blessings.

BORI CE: 12-168-004

यथा यथा च पर्येति लोकतन्त्रमसारवत्
तथा तथा विरागोऽत्र जायते नात्र संशयः

MN DUTT: 08-001-004

यथा यथा च पर्येति लोकतन्त्रमसारवत्
तथा तथा विरागोऽत्र जायते नात्र संशयः

M. N. Dutt: When one meditates properly, one comes to know that the things of this world are useless one as straw. Forsooth, one is then freed from attachment of those things.

BORI CE: 12-168-005

एवं व्यवसिते लोके बहुदोषे युधिष्ठिर
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः

MN DUTT: 08-001-005

एवं व्यवसिते लोके बहुदोषे युधिष्ठिर
आत्ममोक्षनिमित्तं वै यतेत मतिमान् नरः

M. N. Dutt: When the world, O Yudhishthira, which is full of shortcomings, is so framed, every intelligent man, should try to acquire the liberation of his soul.

BORI CE: 12-168-006

युधिष्ठिर उवाच
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह

MN DUTT: 08-001-006

युधिष्ठिर उवाच नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O grandfather, by what condition of mind should one kill his grief when he loses his riches, or his wife, or son, or father.

BORI CE: 12-168-007

भीष्म उवाच
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्

MN DUTT: 08-001-007

भीष्म उवाच नष्ट धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायशोकस्यापचितिं चरेत्

M. N. Dutt: Bhishma said, When one's wealth is lost, or one's wife or son or father is dead, he certainly says to oneself,-Alas, it is a great sorrow,-But then one should, by the help of meditation, try to kill that grief.

BORI CE: 12-168-008

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः

MN DUTT: 08-001-008

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत् सुहृत्

M. N. Dutt: Regarding it is mentioned the old story of the speech that a twice-born friend of his, coming to Senajit's court, made to that king.

BORI CE: 12-168-009

पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्
विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत्

MN DUTT: 08-001-009

पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत्

M. N. Dutt: Seeing the monarch stricken with grief and burning with sorrow on account of the death of his son, the Brahmana said to that king of very

BORI CE: 12-168-010

किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम्

MN DUTT: 08-001-010

किं नु मुह्यसि मूढस्त्वं शोच्यः किमनुशोचसि
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम्

M. N. Dutt: Why are you stupefied? You are without any intelligence. You are yourself an object of grief, why do you grieve (for others)? A few days hence others will grieve for you, and in their turn they will be grieved for by others still.

BORI CE: 12-168-011

त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते
सर्वे तत्र गमिष्यामो यत एवागता वयम्

MN DUTT: 08-001-011

त्वं चैवाहं च ये चान्ये त्वामुपासन्ति पार्थिव
सर्वे तत्र गमिष्यामो यत एवागता वयम्

M. N. Dutt: Yourself, myself, and others who wait upon you, O king, shall all repair whence all of us have come.

BORI CE: 12-168-012

सेनजिदुवाच
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि

MN DUTT: 08-001-012

सेनजिदुवाच का बुद्धिः किं तपो विप्र कः समाधिस्तपोधना किं ज्ञानं किं श्रुतं चैव यत् प्राप्य न विषीदसि

M. N. Dutt: Senajit said What is that intelligence, what that penance, O learned Brahmana, what that concentration of mind, O you having asceticism for wealth, what that knowledge, and what that learning, by gaining which you do not give way to grief?

BORI CE: 12-168-013

ब्राह्मण उवाच
पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः
आत्मापि चायं न मम सर्वा वा पृथिवी मम

MN DUTT: 08-001-013

ब्राह्मण उवाच पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः
उत्तमाधममध्यानि तेषु तेष्विह कर्मसु

M. N. Dutt: The Brahmana said See, all creatures-the superior, the middling, and the inferiorm-on account of their respective acts, and entangled in sorrow.

BORI CE: 12-168-014

यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-014

आत्मापि चायं न मम सर्वा वा पृथिवी मम
यथा मम तथाऽन्येषामिति चिन्त्य न मे व्यथा

M. N. Dutt: I do not consider even my own self to be mine. On the other hand, I consider the whole world to be mine. I again consider all this as much mine as it belongs to others. Grief cannot attack me for this thought.

BORI CE: 12-168-015

यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद्भूतसमागमः

MN DUTT: 08-001-015

एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद्भूतसमागमः

M. N. Dutt: Having gained such an understanding, I do not give way to joy or to grief. As two pieces of wood floating on the sea meet together at one time and are again separated, so is the union of (living) creatures in this world.

BORI CE: 12-168-016

एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्

MN DUTT: 08-001-016

एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा
तेषां स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः

M. N. Dutt: Sons, grandsons, kinsmen relatives, are all of this nature. One should One should never feel attachment for them, for separation with them is inevitable.

BORI CE: 12-168-017

अदर्शनादापतितः पुनश्चादर्शनं गतः
न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि

MN DUTT: 08-001-017

अदर्शनादापतितः पुनश्चादर्शनं गतः
न त्वासौ वेद न त्वं तं कः सन् किमनुशोचसि

M. N. Dutt: Your son came from an invisible quarter. He has gone away and become invisible. He did not know you. You did not know him. Who are you and for whom do you grieve.

BORI CE: 12-168-018

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखात्संजायते दुःखमेवमेतत्पुनः पुनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्

MN DUTT: 08-001-018

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखात् संजायते दुःखं दुःखमेवं पुनः पुनः

M. N. Dutt: Grief is the child of the disease created by desire. Happiness again comes when the disease of desire is cured. From joy originates sorrow, and sorrow comes again and again.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-019

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखदुःखे मनुष्याणां चक्रवत् परिवर्ततः

M. N. Dutt: Sorrow comes after joy, and joy after sorrow. The joys and sorrows of human beings are revolving on a wheel.

BORI CE: 12-168-019

सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्

MN DUTT: 08-001-020

सुखात् त्वं दुःखमापन्न पुनरापत्स्यसे सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्

M. N. Dutt: After happiness sorrow has come to you. You will again enjoy happiness for good and no one enjoys happiness for good.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-021

शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्
यद्यच्छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत्

M. N. Dutt: The body is the abode of both sorrow and happiness. An embodied creature suffers the consequences of whatever acts he performs with the help of his body.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-022

जीवितं च शरीरेण जात्यैव सह जायते
उभे सह विवर्तेते उभे सह विनश्यतः

M. N. Dutt: Life comes with the creation of the body. The two exist together, and the two die together.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-023

स्नेहपाशैर्बहुविधैराविष्टविषया जनाः
अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः

M. N. Dutt: Men of impure souls, attached to worldly objects by various fetters, disappear like embankments of sand in water.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-024

स्नेहेन तिलवत् सर्वं सर्गचक्रे निपीड्यते
तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसम्भवैः

M. N. Dutt: Miseries of various sorts begotten by ignorance, act like pressers of oil-seeds, for attacking all creatures for their attachments; these press them like oil-seeds in the oilmaking machine subjecting them to the round of re-births.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-025

संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः
एकः क्लेशानवाप्नोति परत्रेह च मानवः

M. N. Dutt: Man, for the sake of his wife, commits numberless evil deeds, but suffers alone various kinds of misery both in this and the next world.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-026

पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः
शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव

M. N. Dutt: All men, attached to children, wives kinsmen and relatives sink in the miry sea of sorrow like wild elephants, when shom of strength, sinking in a miry slough.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-027

पुत्रनाशे वित्तनाशे ज्ञातिसम्बन्धिनामपि
प्राप्यते सुमहद् दुःखंदावाग्निप्रतिमं विभो

M. N. Dutt: Indeed, O king, upon loss of wealth or son or kinsmen or relatives, man suffers great misery burning him like a forest fire.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-028

दैवायत्तमिदं सर्वं सुखदुः :खे भवाभवौ
असृहत् ससुहृच्चापि सशत्रुर्मित्रवानपि
सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम्

M. N. Dutt: All this, viz., joy and grief, existence and non-existence depend upon destiny. One having friends as well as one having none, one having enemies as well as one having none, one having wisdom as well as one shorn of it, each and every one amongst these, enjoys happiness through destiny.

BORI CE: 12-168-020

नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
न च प्रज्ञालमर्थानां न सुखानामलं धनम्

MN DUTT: 08-001-029

नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
न च प्रज्ञालमर्थानां न सुखानामलं धनम्

M. N. Dutt: Friends are not the root of one's happiness. Enemies are not the root of one's misery. Wisdom cannot bring on wealth; wealth cannot give happiness.

BORI CE: 12-168-021

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः

MN DUTT: 08-001-030

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः

M. N. Dutt: Intelligence cannot give wealth, nor is stupidity the cause of poverty. Only a wise man, and none else, understands the order of the world.

BORI CE: 12-168-022

बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम्
दुर्बलं बलवन्तं च भागिनं भजते सुखम्

MN DUTT: 08-001-031

बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम्
दुर्बलं बलवन्तं च भागिनं भजते सुखम्

M. N. Dutt: Of the intelligent, the heroic, the foolish, the cowardly, the idiotic, the earned, the weak, or the strong, happiness comes to him only for whom it is ordained.

BORI CE: 12-168-023

धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः

MN DUTT: 08-001-032

धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः

M. N. Dutt: The cow belongs to the calf, to the cowherd who is her master, and to the thief. Indeed, she is his who drinks her milk.

BORI CE: 12-168-024

ये च मूढतमा लोके ये च बुद्धेः परं गताः
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः

MN DUTT: 08-001-033

ये च मूढतमा लोके ये च बुद्धेः परं गताः
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः

M. N. Dutt: They whose understandings are dormant, and they who have that state of the mind which lies beyond the range of the intellect, succeed in enjoying happiness. Only they who are between these two classes, suffer misery.

BORI CE: 12-168-025

अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः

MN DUTT: 08-001-034

अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्त्ययोः

M. N. Dutt: The wise find pleasure in the two extremes but not in the intermediate states. The sages have said that the attainment of any of these two extremes form happiness. Misery lies in the intermediate states between the two.

BORI CE: 12-168-026

ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन

MN DUTT: 08-001-035

ये च बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः
तान् नैवार्था न चाना व्यथयन्ति कदाचन

M. N. Dutt: Those who have succeeded in acquiring real happiness, and who have become freed from the pleasures and pains of this world, and who are shorn of envy, are never moved by either the accession of wealth or its loss.

BORI CE: 12-168-027

अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च

MN DUTT: 08-001-036

अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च

M. N. Dutt: Those who have not gained that intelligence which brings on real happiness, but who have got over folly and ignorance yield to excessive joy and excessive misery.

BORI CE: 12-168-028

नित्यप्रमुदिता मूढा दिवि देवगणा इव
अवलेपेन महता परिदृब्धा विचेतसः

MN DUTT: 08-001-037

नित्यं प्रमुदिता मूढा दिवि देवगणा इव
अवलेपेन महता परिभूत्या विचेतसः

M. N. Dutt: Men who have no ideas of right or wrong, who are beside themselves with pride and with success over others, give way to transports of delight like the celestials.

BORI CE: 12-168-029

सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे

MN DUTT: 08-001-038

सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्
भूतिस्त्वेवं श्रिया सार्धं दक्षे वसति नालसे

M. N. Dutt: Happiness must terminate in misery. Idleness is misery; while cleverness (in action) is the root of felicity. Affluence and prosperity live in a clever man, but not in an idle wight.

BORI CE: 12-168-030

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः

MN DUTT: 08-001-039

सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः

M. N. Dutt: Be it happiness or be it misery, be it pleasant or be it otherwise, what comes to one should be enjoyed or put up with an unconquered heart.

BORI CE: 12-168-031

शोकस्थानसहस्राणि हर्षस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

MN DUTT: 08-001-040

शोकस्थानसहस्त्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

M. N. Dutt: Every day a thousand occasions for sorrow, and a hundred occasions for fear attack an ignorant and foolish man but a wise man is never so affected.

BORI CE: 12-168-032

बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्

MN DUTT: 08-001-041

बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्

M. N. Dutt: Sorrow can never touch an intelligent man, one who has acquired wisdom, one who obeys the instructions of his elders, one who has no envy, and one who has controlled his self.

BORI CE: 12-168-033

एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति

MN DUTT: 08-001-042

एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद् बुधः
उदयास्तमयज्ञं हि न शोकः स्पष्टुमर्हति

M. N. Dutt: Depending upon such an understanding, and guarding his heart (against the influences of desire and the passions), the wise man should work on in this world. Indeed, sorrow cannot affect him who knows that Supreme Self from which everything emanate and to which everything disappears.

BORI CE: 12-168-034

यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा
आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत्

MN DUTT: 08-001-043

यन्निमित्तं भवेच्छोकस्तापो वा दुःखमेव च
आयासो वा यतो मूलमेकाङ्गमपि तत् त्यजेत्

M. N. Dutt: The very root of grief, or heart-burning, or sorrow or of action, should, even if it be a part of one's body, the cast off.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-044

किंचिदेव ममत्वेन यदा भवति कल्पितम्
तदेव परितापार्थं सर्वं सम्पद्यते तथा

M. N. Dutt: That object, whatever it may be, which one considers as his own, is a source of grief and heart-burning.

BORI CE: 12-168-035

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते
कामानुसारी पुरुषः कामाननु विनश्यति

MN DUTT: 08-001-045

यद् यत् यजति कामानां तत् सुखस्याभिपूर्यते
कामानुसारी पुरुषः कामाननुविनश्यति

M. N. Dutt: If objects, of desire, are renounced they become sources of happiness. The man who follows objects of desire is ruined in that pursuit.

BORI CE: 12-168-036

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्

MN DUTT: 08-001-046

यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम्

M. N. Dutt: Neither the happiness which is derived from a gratification of the senses nor that great happiness which one may enjoy in heaven, even comes up to a sixteenth part of the happiness which originates from the destruction of all desire.

BORI CE: 12-168-037

पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्

MN DUTT: 08-001-047

पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्

M. N. Dutt: The consequences of pristine decds, right or wrong, affect the wise and the foolish, the brave and the mind.

BORI CE: 12-168-038

एवमेव किलैतानि प्रियाण्येवाप्रियाणि च
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च

MN DUTT: 08-001-048

एवमेव किलैतानि प्रियाण्येवाप्रियाणि च
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च

M. N. Dutt: Thus joy and sorrow, the agreeable and the disagreeable, continually revolve among living creatures.

Corresponding verse not found in BORI CE

MN DUTT: 08-001-049

एतां बुद्धिं समास्थाय सुखमास्ते गुणान्वितः
सर्वान् कामान् जुगुप्सेत कामान् कुर्वीत पृष्ठतः

M. N. Dutt: Thus knowing an intelligent and wise man lives at ease. A person should renounce all his desires, and never give way to anger.

BORI CE: 12-168-039

तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः
सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः
वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः

MN DUTT: 08-001-049

एतां बुद्धिं समास्थाय सुखमास्ते गुणान्वितः
सर्वान् कामान् जुगुप्सेत कामान् कुर्वीत पृष्ठतः

MN DUTT: 08-001-050

वृत्त एष हृषि प्रौढो मृत्युरेष मनोभवः
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः

M. N. Dutt: Thus knowing an intelligent and wise man lives at ease. A person should renounce all his desires, and never give way to anger. This anger originates in the heart and becomes powerful there. This anger which lives in the bodies of men and is born in their minds, is described by the wise as Death.

BORI CE: 12-168-040

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः
तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति

MN DUTT: 08-001-051

यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः
तदाऽऽत्मज्योतिरात्मायमात्मन्येव प्रपश्यति

M. N. Dutt: When a person withdraws all his desires like a tortoise withdrawing all its limbs, then its soul, which is self-luminous, can see itself.

BORI CE: 12-168-041

किंचिदेव ममत्वेन यदा भवति कल्पितम्
तदेव परितापार्थं सर्वं संपद्यते तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-168-042

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा

MN DUTT: 08-001-052

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति
यदा नेच्छति न दृष्टि ब्रह्म सम्पद्यते तदा

M. N. Dutt: When a person himself feels no fear and is feared by no one, when he has no desire and no hatred, he is then said to attain to the state of Brahima.

BORI CE: 12-168-043

उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि

MN DUTT: 08-001-053

उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति

M. N. Dutt: Renouncing both truth and falsehood, grief and joy, fear and courage, the agreeable and the disagreeable, you may acquire equanimity of soul.

BORI CE: 12-168-044

यदा न कुरुते धीरः सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

MN DUTT: 08-001-054

यदा न कुरुते धीरः सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा

M. N. Dutt: When a person does no wrong to any creature, in thought, word, or deed, he is then said to attain to a state of Brahma.

BORI CE: 12-168-045

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

MN DUTT: 08-001-055

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

M. N. Dutt: He alone enjoys true happiness who can renounce that thirst which cannot be cast off by the misguided, which does not decay with decrepitude, and which is considered as a fatal disease.

BORI CE: 12-168-046

अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम्

MN DUTT: 08-001-056

अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम्

M. N. Dutt: About it, O king, are heard the verses sung by Pingala regarding the way in which she had acquired eternal inerit even at a very unfavourable time.

BORI CE: 12-168-047

संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा

MN DUTT: 08-001-057

संकेते पिङ्गला वेश्या कान्तेनासीद् विनाकृता
अथ कृच्छ्रगता शान्ता बुद्धिमास्थापयत् तदा

M. N. Dutt: Having gone to the appointed place, a fallen woman of the name of Pingala could not enjoy the company of her lover through an accident. At that time of great misery, she acquired equanimity of soul.

BORI CE: 12-168-048

पिङ्गलोवाच
उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम्
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा

MN DUTT: 08-001-058

पिङ्गलोवाच उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम्
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा

M. N. Dutt: Pingala said Alas, I have for many years lived ignorantly, by the side of tha dear Self in whom there is nothing but tranquility. Death has been at my door. Ere this, I did not, however, approach that Essence of Purity.

BORI CE: 12-168-049

एकस्थूणं नवद्वारमपिधास्याम्यगारकम्
का हि कान्तमिहायान्तमयं कान्तेति मंस्यते

MN DUTT: 08-001-059

एकस्थूणं नवद्वारमपिधास्याम्यगारकम्
का हि कान्तमिहायान्तमयं कान्तेति मंस्यते

M. N. Dutt: I shall cover this house of one column and nine doors, i.e., body, (by means of true knowledge). What woman is there who considers that dear. Supreme Soul, even when He is so near, as really dear.

BORI CE: 12-168-050

अकामाः कामरूपेण धूर्ता नरकरूपिणः
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि

MN DUTT: 08-001-060

अकामां कामरूपेण धूर्ता नरकरूपिणः
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि

M. N. Dutt: I am now awake. I have been roused from the sleep of ignorance. I am no longer under the influence of desire. Human lovers, who are, in fact, so many embodiments of hell, shall no longer impose upon me by approaching me lustfully.

BORI CE: 12-168-051

अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा
संबुद्धाहं निराकारा नाहमद्याजितेन्द्रिया

MN DUTT: 08-001-061

अनर्थो हि भवेदर्थो दैवात् पूर्वकृतेन वा
सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया

M. N. Dutt: Evil yields good through destiny or through pristine deeds. Roused from the sleep of ignorance, I have renounced all desire for worldly objects. I have gained a complete mastery over my senses.

BORI CE: 12-168-052

सुखं निराशः स्वपिति नैराश्यं परमं सुखम्
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला

MN DUTT: 08-001-062

सुखं निराशः स्वपिति नैराश्यं परमं सुखम्
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला

M. N. Dutt: One freed from desire and hope sleeps happily. Freedom from hope and desire is happiness. Having renounced desire and hope, Pingala sleeps happily.

BORI CE: 12-168-053

भीष्म उवाच
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्

MN DUTT: 08-001-063

भीष्म उवाच एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखी

M. N. Dutt: Bhishma said Consoled with these and other words of the learned Brahmana, king Senajit enjoyed delight and became very happy.

Home | About | Back to Book 12 Contents | ← Chapter 167 | Chapter 169 →