Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 169

BORI CE: 12-169-001

युधिष्ठिर उवाच
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह

MN DUTT: 08-002-001

युधिष्ठिर उवाच अतिक्रामति कालेऽस्मिन् सर्वभूतक्षयावहे
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Time, which destroys every created thing, is rolling on. Tell me, O grandfather, what is that good thing which one should seek.

BORI CE: 12-169-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर

MN DUTT: 08-002-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर

M. N. Dutt: Bhishma said Regarding it, O king, an old discourse between father and son, O Yudhishthira, is mentioned.

BORI CE: 12-169-003

द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै
बभूव पुत्रो मेधावी मेधावी नाम नामतः

MN DUTT: 08-002-003

द्विजाते: कस्यचित् पार्थ स्वाध्यायनिरतस्य वै
बभूव पुत्रो मेधावी मेधावी नाम नामतः

M. N. Dutt: A certain Brahmana, O Partha, who was given to the study of the Vedas, got a very intelligent son who was called Medhavin.

BORI CE: 12-169-004

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्
मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः

MN DUTT: 08-002-004

सोऽब्रवीत् पितरं पुत्रः स्वाध्यायकरणे रतम्
मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः

M. N. Dutt: One day, the son, who was cognisant of the truths of the religion of liberation, and acquainted also with worldly affairs, addressed his father given to the study of the Vedas.

BORI CE: 12-169-005

धीरः किं स्वित्तात कुर्यात्प्रजान;न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्
पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम्

MN DUTT: 08-002-005

पुत्र उवाच धीरः किंस्वित्तात कुर्यात्प्रजानन् क्षिप्रं ह्यायुर्धश्यते मानवानाम्
पितस्तदाचक्ष्व यथार्थयोगं मामनुपूव्यां येन धर्मं चरेयम्

M. N. Dutt: The son said — Seeing that the lease of human life is passing away so very speedily, what should a wise man do? O father, tell me the duties which one should perform, without failing to mention the fruits. Having heard you, I wish to practise those duties.

BORI CE: 12-169-006

पितोवाच
वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम्
अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत्

MN DUTT: 08-002-006

पितोवाच वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत् पावनार्थं पितृणाम्
अग्नीनाधाय विविवच्चेश्यज्ञो वनं प्रविश्याथ मुनिळूभूषेत्

M. N. Dutt: The sire said O son, following the life of celibacy, one should first read the Vedas. He should then wish for children for saving his departed ancestors. Kindling his fire next, he should try to celebrate the (prescribed) sacrifices according to due rites. At last, he should enter into woods for practising contemplation.

BORI CE: 12-169-007

पुत्र उवाच
एवमभ्याहते लोके समन्तात्परिवारिते
अमोघासु पतन्तीषु किं धीर इव भाषसे

MN DUTT: 08-002-007

पुत्र उवाच एवमभ्याहते लोके समन्तात् परिवारिते
अमोघासु पतन्तीषु किं धीर इव भाषसे

M. N. Dutt: The son said-When the world is thus encircled on all sides and is thus attacked, and when such irresistible things of dreadful consequences fall upon it, how can you say these words so calmly.

BORI CE: 12-169-008

पितोवाच
कथमभ्याहतो लोकः केन वा परिवारितः
अमोघाः काः पतन्तीह किं नु भीषयसीव माम्

MN DUTT: 08-002-008

पितोवाच कथमभ्याहतो लोकः केन वा परिवारितः
अमोघा: काः पतन्तीह किं नु भीषयसीव माम्

M. N. Dutt: The sire said How is the world attacked? What is that by which it is encircled? What again, are those irresistible things of dreadful consequences that fall upon it? Why do you terrify me thus?

BORI CE: 12-169-009

पुत्र उवाच
मृत्युनाभ्याहतो लोको जरया परिवारितः
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे

MN DUTT: 08-002-009

पुत्र उवाच मृत्युनाभ्याहतो लोको जरया परिवारितः
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे

M. N. Dutt: The son said Death is what assails the world. Decrepitude brings it about. Those irresistible objects which come and go away are the nights.

Corresponding verse not found in BORI CE

MN DUTT: 08-002-010

अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च
यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह

M. N. Dutt: When I know that Death waits for none, how can I pass my days without covering myself with the raiment of knowledge.

BORI CE: 12-169-010

यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह
सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्

MN DUTT: 08-002-010

अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च
यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह

MN DUTT: 08-002-011

सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्
राज्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा

M. N. Dutt: When I know that Death waits for none, how can I pass my days without covering myself with the raiment of knowledge. When passing away, each succeed-night lessens the lease of human life, the wise man should consider the day to be fruitless.

BORI CE: 12-169-011

रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा
तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः

MN DUTT: 08-002-012

गाधोदके मत्स्य इव सुखं विन्देत कस्तदा
तदैव वन्ध्यं दिवसमिति विद्याद् विचक्षणः

M. N. Dutt: What man is there who would, like a fish in a shallow water, feel happy? Death approaches a man before all his desires have been fulfilled.

BORI CE: 12-169-012

अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्
शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति

MN DUTT: 08-002-013

अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्
शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम्

M. N. Dutt: Death takes away a person when he is engaged in plucking flowers and when his heart is otherwise busy, like a tigress carrying away a ram.

Corresponding verse not found in BORI CE

MN DUTT: 08-002-014

वृकीवोरणमासाद्य मृत्युरादाय गच्छति
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्

M. N. Dutt: Do you, this very day, do what is for your well-being. Let not this death approach. Death drags its victims before their acts are done.

BORI CE: 12-169-013

अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम्
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति

BORI CE: 12-169-014

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्
को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते

BORI CE: 12-169-015

युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्

MN DUTT: 08-002-014

वृकीवोरणमासाद्य मृत्युरादाय गच्छति
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्

MN DUTT: 08-002-015

अकृतेष्वेव कार्येषु मृत्युबै सम्प्रकर्षति
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम्

MN DUTT: 08-002-016

न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्
को हि नाजाति कस्याद्य मृत्युकालो भविष्यति
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्
कृते धर्मे भवेत् कीर्तिरिह प्रेत्य च वै सुखम्

M. N. Dutt: Do you, this very day, do what is for your well-being. Let not this death approach. Death drags its victims before their acts are done. What should be done tomorrow should be done to-day, and the deeds of the afternoon in the forenoon. Death does not wait to see whether the acts of its victim have all been done or not. Who knows that Death will not approach him even to-day? In prime of life one should begin the practice of virtue. Life is fickle. If virtue be practised, one will meet fame in this, and happiness in the other, world.

BORI CE: 12-169-016

मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति

MN DUTT: 08-002-017

मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति

M. N. Dutt: Possessed by ignorance, one is ready to work hard for sons and wives. Doing good or evil deeds, one brings them up and advances their interest.

BORI CE: 12-169-017

तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम्
सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति

MN DUTT: 08-002-018

तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम्
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति

M. N. Dutt: Like a tiger carrying away a sleeping deer, Death takes away the man addicted to the gratification of desire and the enjoyment of sons and animals.

BORI CE: 12-169-018

संचिन्वानकमेवैकं कामानामवितृप्तकम्
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति

MN DUTT: 08-002-019

संचिन्वानकमेवैनं कामानामवितृप्तकम्
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति

M. N. Dutt: Before he has been able to pluck the flowers which he seeks, before he has been satiated with the acquisition of the objects of desire, Death carries him away like a tiger carrying away its prey.

BORI CE: 12-169-019

इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्
एवमीहासुखासक्तं कृतान्तः कुरुते वशे

MN DUTT: 08-002-020

इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्
एवमीहासुखासक्तं कृतान्तः कुरुते वशे

M. N. Dutt: Death attacks a man while he enjoys the happiness arising from the gratification of desire, and while he still thinks,-this has been done; this is be done; this has been half-done.

BORI CE: 12-169-020

कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम्
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति

MN DUTT: 08-002-021

कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम्
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति

M. N. Dutt: Death carries away the man, whatever he is called according to his calling, attached to his field, his shop, or his home, before he has acquired the fruit of his acts.

Corresponding verse not found in BORI CE

MN DUTT: 08-002-022

दुर्बलं बलवन्तं च शूरं भीरूं जडं कविम्
अप्राप्तं सर्वकामार्थान् मृत्युरादाय गच्छति

M. N. Dutt: Death carries away the weak, the strong, the brave, the timid, the idiotic, and the learned, before any of these acquires the fruits of his acts.

BORI CE: 12-169-021

मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि

MN DUTT: 08-002-023

मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि

M. N. Dutt: When death, decrepitude, disease, and grief originating from various causes, are all living in your body, how is it that you live as if you are perfectly hale.

BORI CE: 12-169-022

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः

MN DUTT: 08-002-024

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः

M. N. Dutt: As soon as an embodied creature is born, Decrepitude and Death follow him to bring about his destruction. All things, mobile and immobile, are affected by these two.

BORI CE: 12-169-023

मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः

MN DUTT: 08-002-025

मृत्योर्वा मुखमेतद् वै या ग्रामे वसतो रतिः
देवानामेष वै गोठो यदरण्यमिति श्रुतिः

M. N. Dutt: The attachment which one feels for living in villages and towns is considered as the very mouth of Death. The forest, on the other hand, is considered as the fold within which the senses may be penned up. This is the injunction of the Shrutis.

BORI CE: 12-169-024

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः

MN DUTT: 08-002-026

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः

M. N. Dutt: The attachment a person feels for living in a village or town is like a cord which fetters him strongly. Those that are good break that cord and acquire liberation, while they the wicked cannot break them.

BORI CE: 12-169-025

न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः
जीवितार्थापनयनैः कर्मभिर्न स बध्यते

MN DUTT: 08-002-027

न हिंसयति यो जन्तून् मनोवाक्कायहेतुभिः
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते

M. N. Dutt: He who never injures living creatures by thought, word, or deed, is never injured by such agencies as wild beasts and lawless men always destroying life and property.

BORI CE: 12-169-026

न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते
ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम्

MN DUTT: 08-002-028

न मृत्युसेनामायान्तीं जातु कश्चित् प्रबाधते
ऋते सत्यमसत् त्याज्यं सत्ये ह्यमृतमाश्रितम्

M. N. Dutt: Nothing can resist the emissaries of Death when they advance except Truth which devours Untruth. Immortality, lives in Truth.

BORI CE: 12-169-027

तस्मात्सत्यव्रताचारः सत्ययोगपरायणः
सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत्

MN DUTT: 08-002-029

तस्मात् सत्यव्रताचारः सत्ययोगपरायणः
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत्

M. N. Dutt: For these reasons, one should practise the vow of Truth; one should devote himself too Truth; one should accept Truth for one's Veda; and controlling is senses, one should defcat the Death by Truth.

BORI CE: 12-169-028

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्
मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम्

MN DUTT: 08-002-030

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्
मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम्

M. N. Dutt: Both immortality and Death are in the body. One meets with Death through ignorance and loss of judgement; while Immortality is gained by Truth.

BORI CE: 12-169-029

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत्

MN DUTT: 08-002-031

सोऽहं ह्यहिस्रः सत्यार्थी कामक्रोधबहिष्कृतः
समदुःखसुखः क्षेमी मृत्यु हास्याम्यमर्त्यवत्

M. N. Dutt: I shall, therefore, injure no one and try to acquire Truth, and transgressing the control of desire and anger, consider pleasure and pain impartially, and gaining tranquility, avoid Death like an immortal.

BORI CE: 12-169-030

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः
वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने

MN DUTT: 08-002-032

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः
वामनः कर्मयज्ञश्च भविष्याम्युदगायने

M. N. Dutt: When with the coming of the season the Sun will march towards the north, I shall, controlling my senses, engage in the practice of self-denial in the reflection of Vedantic truths, in the recitation of the mystic syllable OM, and in the contemplation of the Supreme Self.

BORI CE: 12-169-031

पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्

MN DUTT: 08-002-033

पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत्

M. N. Dutt: How can one like me adore his Maker with animal-sacrifices involving cruelty, or sacrifices of the body such as Pishachas only can perform and such as yield transitory fruits.

BORI CE: 12-169-032

यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा
तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात्

MN DUTT: 08-002-034

यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्

M. N. Dutt: That person person whose whose words, thoughts penances, renunciation, and Yoga meditation, all depend on Brahma, acquires the highest good.

BORI CE: 12-169-033

नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम्
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्

MN DUTT: 08-002-035

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्

M. N. Dutt: There is no eye which is equal to that of knowledge. There is no penance like Truth. There is no sorrow like Attachment. There is no happiness like Renunciation.

BORI CE: 12-169-034

आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा
आत्मन्येव भविष्यामि न मां तारयति प्रजा

MN DUTT: 08-002-036

आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा
आत्मन्येव भविष्यामि न मां तारयति प्रजा

M. N. Dutt: I have sprung from Brahma through Brahma. I shall devote myself to Brahma, though I have no child. I shall return to Brahma. I do not require a son for rescuing me.

BORI CE: 12-169-035

नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च
शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः

MN DUTT: 08-002-037

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः

M. N. Dutt: A Brahmana can have no wealth which is the state of being alone, the state by virtue of which he can look upon everything impartially, the practice of truthfulness, good conduct, patience, abstention from injury, simplicity and avoidance of all rites and sacrifices,

BORI CE: 12-169-036

किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि
आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च

MN DUTT: 08-002-038

किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च

M. N. Dutt: Why do you, O Brahmana, care for wealth or kinsmen and relatives and wives, when you shall have to die? Seek yourself which is concealed in a cave. Where are your grandfathers and where is your sire.

BORI CE: 12-169-037

भीष्म उवाच
पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः

MN DUTT: 08-002-039

भीष्म उवाच पुत्रस्यैतद् वचः श्रुत्वा यथाकार्षीत् पिता नृप
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः

M. N. Dutt: Bhishma said Do you also, O king, act yourself like the father (in this story), behaved himself devoted to the religion of Truth, after having heard the words of his son.

Home | About | Back to Book 12 Contents | ← Chapter 168 | Chapter 170 →