Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 171

BORI CE: 12-171-001

युधिष्ठिर उवाच
ईहमानः समारम्भान्यदि नासादयेद्धनम्
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्

MN DUTT: 08-004-001

युधिष्ठिर उवाच ईहमानः समारम्भान् यदि नासादयेद् धनम्
धनतृष्णाभिभूतश्च किं कुर्वन् सुखमाप्नुयात्

M. N. Dutt: Yudhishthira said If any person, desirous of accomplishing acts of charity and sacrifices, fails to find (the necessary) wealth, and thirst of wealth gets the better of him, what course should he pursue to obtain happiness?

BORI CE: 12-171-002

भीष्म उवाच
सर्वसाम्यमनायासः सत्यवाक्यं च भारत
निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः

MN DUTT: 08-004-002

भीष्म उवाच सर्वसाम्यमनायासं सत्यवाक्यं च भारत
निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः

M. N. Dutt: He who makes no difference between two opposite agents, viz., pleasure and pain, honour and insult, etc., who never troubles himself for the gratification of his desire for worldly possessions, who observes veracity of speech, who has freed himself from all kinds of attachment, and who has renounced his desire for action, is, O Bharata, a happy man.

BORI CE: 12-171-003

एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम्

MN DUTT: 08-004-003

एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं मतम्

M. N. Dutt: The ancients say these are the five means by which perfect tranquility or emancipation could be obtained. These are called Heaven. These are Religion. These form the highest happiness.

BORI CE: 12-171-004

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर

MN DUTT: 08-004-004

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर

M. N. Dutt: Regarding it is cited the old story of what Manki had sung, when freed from attachments. Hear it, O Yudhishthira.

BORI CE: 12-171-005

ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः
केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम्

MN DUTT: 08-004-005

ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः
केनचिद्धनशेषेण क्रीतवान् दम्यगोयुगम्

M. N. Dutt: Manki, desirous of wealth, found that he was doomed to an unending series of disappointinents. With a little remnant of his property hc purchased at last a couple of young bulls with a yoke for training them (to pastoral labour).

BORI CE: 12-171-006

सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्

BORI CE: 12-171-007

तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः
उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः

MN DUTT: 08-004-006

सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः
उत्थायोक्षिप्य तौ दम्यौ प्रससार महाजवः

M. N. Dutt: One day the two bulls, properly yoked, were taken out for training (in the fields). Shying at the sight of a camel which was lying down on the road, the animals suddenly ran towards the camel, and fell upon its neck. Enraged at finding the bulls fall upon its neck, the camel, possessed of great speed, got up and ran with full speed, bearing away the two helpless creatures dangling on either side of its neck.

BORI CE: 12-171-008

ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना
म्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्

BORI CE: 12-171-009

न चैवाविहितं शक्यं दक्षेणापीहितुं धनम्
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता

MN DUTT: 08-004-007

ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना
नियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्
न चैवाविहितं शक्यं दक्षणापीहितुं धनम्
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता

M. N. Dutt: Beholding his two bulls thus carried away by the strong camel, and seeing that they were: on the point of death, Manki began to say,-If it is not ordained by destiny, wealth can never be obtained even by a clever man strenuously and confidently striving and skilfully doing all that is necessary towards the accomplishment of his object.

BORI CE: 12-171-010

कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः
इमं पश्यत संगत्या मम दैवमुपप्लवम्

MN DUTT: 08-004-008

कृतस्य पूर्वं चानथैर्युक्तस्याप्यनुतिष्ठतः
इमं पश्यत संगत्या मम दैवमहपप्लवम्

M. N. Dutt: I had, all along, tried by all manner and means, and with great devotion, to acquire riches. But all this misfortune to my property is due to Destiny.

BORI CE: 12-171-011

उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः

MN DUTT: 08-004-009

उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः
उत्क्षिप्य काकतालीयमुत्पथेनैव धावतः

M. N. Dutt: My bulls are carried away, rising and falling, as the camel is running in the uneven course. This event seems to be an accident like the one brought about by the crow to a ripe fruit while perching on a palmyra free.

BORI CE: 12-171-012

मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम
शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम्

MN DUTT: 08-004-010

मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम
शुद्धं हि दैव्मेवेदं हठेनैवास्ति पौरुषम्

M. N. Dutt: Alas, those dear bulls of mine are dangling on the camel's neck like a couple of gems! This is the result of Destiny alone. Exertion is of no avail in what is due to Chance.

BORI CE: 12-171-013

यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित्
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते

MN DUTT: 08-004-011

यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् अन्विष्यमाणं तदपि दैवमेवावतिष्ठते

M. N. Dutt: Or, if the existence of anything like Exertion (as a resulting factor) be admitted, a little more scrutiny would find that Destiny is at the bottom.

BORI CE: 12-171-014

तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने

MN DUTT: 08-004-012

तस्मानिर्वेद एवेह गन्तव्यः सुखमिच्छता
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने

M. N. Dutt: Therefore, he who is desirous of happiness, should renounce all attachment. He who is indifferent to worldly surroundings, has renounced all desires for acquiring wealth, can sleep happily.

BORI CE: 12-171-015

अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता
प्रतिष्ठता महारण्यं जनकस्य निवेशनात्

MN DUTT: 08-004-013

अहो सम्यक् शुकेनोक्तं सर्वतः परिमुच्यता
प्रतिष्ठता महारण्यं जनकस्य निवेशनात्

M. N. Dutt: He, it was well-said by Shuka while going to the great forest from his father's house, renouncing everything.

BORI CE: 12-171-016

यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत्
प्रापणात्सर्वकामानां परित्यागो विशिष्यते

MN DUTT: 08-004-014

यः कामानाप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत्
प्रापणात् सर्वकामानां परित्यागो विशिष्यते

M. N. Dutt: Amongst these two, viz., one who obtains the fruition of all his desires, and one who renounces all desires, the latter, who casts off everything is superior to the first who obtains the fruition of all his desires.

BORI CE: 12-171-017

नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते

MN DUTT: 08-004-015

नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते

M. N. Dutt: No one could ever attain to the end of desire. Only he who is destitute of knowledge and judgement feels and avidity for protecting his body and life.

BORI CE: 12-171-018

निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक
असकृच्चासि निकृतो न च निर्विद्यसे तनो

MN DUTT: 08-004-016

निवर्तस्व विधित्साभ्यः शाम्य निर्विद्य कामुक असकृच्चासि निकृतो न च निर्विद्यसे ततः

M. N. Dutt: Renounce all desire for action. O my Soul which has become a prey of cupidity, adopt tranquillity by freeling yourself from all worldly attachments. Repeatedly have you been cheated (by phantomis of hope). How is it that you do not still free yourself from attachments?

BORI CE: 12-171-019

यदि नाहं विनाश्यस्ते यद्येवं रमसे मया
मा मां योजय लोभेन वृथा त्वं वित्तकामुक

MN DUTT: 08-004-017

यदि नाहं विनाश्यस्ते यद्येवं रमसे मया
मा मां योजय लोभेन वृथा त्वं वित्तकामुक

M. N. Dutt: If I am not one who deserves to be crushed by you, if I am one with whom you should play in delight, then, O my wealth-coveting Soul, do not induce me towards cupidity.

BORI CE: 12-171-020

संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः
कदा विमोक्ष्यसे मूढ धनेहां धनकामुक

MN DUTT: 08-004-018

संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः
कदाचिन्मोक्ष्यसे मूढ धनेहां धनकामुक

M. N. Dutt: You have now and again lost your hoarded wealth! O my wealth-covering and foolish Soul, when will you succeed in getting rid of your desire for wealth?

BORI CE: 12-171-021

अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव
किं नैव जातु पुरुषः परेषां प्रेष्यतामियात्

MN DUTT: 08-004-019

अहो न मम बालिश्यं योऽहं क्रीडनकस्तव
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात्

M. N. Dutt: Shame on my foolishness. I have become a toy of yours. It is thus that one becomes a slave of others.

BORI CE: 12-171-022

न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि

MN DUTT: 08-004-020

न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्
त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धोऽस्मि जागृमि

M. N. Dutt: No one born on Earth did ever attain to the end of desire, and no one who will be born hereafter will succeed in attaining to it. Renouncing all acts, I have at last been roused from sleep. I am now awake.

BORI CE: 12-171-023

नूनं ते हृदयं काम वज्रसारमयं दृधम्
यदनर्थशताविष्टं शतधा न विदीर्यते

MN DUTT: 08-004-021

नूनं ते हृदयं काम वज्रसारमयं दृढम्
यदनर्थशताविष्टं शतधा न विदीर्यते

M. N. Dutt: Without doubt, O Desire, your heart is hard like that of an adamant, since though affected by a hundred reverses, you do not break into as many fragments.

BORI CE: 12-171-024

त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव
तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम्

MN DUTT: 08-004-022

जानामि काम त्वां चैव यच्च किंचित् प्रियं तव
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम्

M. N. Dutt: I know you, O Desire, and all those things that are dear to you. Seeking what is dear to you, I shall feel happiness in my own Self.

BORI CE: 12-171-025

काम जानामि ते मूलं संकल्पात्किल जायसे
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि

MN DUTT: 08-004-023

काम जानामि ते मूलं संकल्पात् किल जायसे
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि

M. N. Dutt: O desire, I know your origin. You originate from Will. I shall, therefore, avoid Will. You will then be rooted out.

BORI CE: 12-171-026

ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा

MN DUTT: 08-004-024

ईहा धनस्य न सुखं लब्ध्वा चिन्ता च भूयसी
लब्धनाशे यथा मृत्युर्लब्धं भवति वा न वा

M. N. Dutt: The desire for wealth can never yield happiness. If acquired, the acquirer feels great anxiety. If lost after acquisition it is felt like death. Again acquisition itself, is very uncertain.

BORI CE: 12-171-027

परेत्य यो न लभते ततो दुःखतरं नु किम्
न च तुष्यति लब्धेन भूय एव च मार्गति

MN DUTT: 08-004-025

परित्यागे न लभते ततो दुःखतरं नु किम्
न च तुष्यति लब्धेन भूय एव च मार्गति

M. N. Dutt: Wealth cannot be secured by even the surrender of one's person. What can be more painful than this? When acquired, one is never gratified with its quantity, but one continues to hanker after it.

BORI CE: 12-171-028

अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम्
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज

MN DUTT: 08-004-026

अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम्
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज

M. N. Dutt: Like the sweet water of the Ganges, riches only enhances one's hankering. It is my destruction. I am now awakened. Do you, O desire, leave me.

BORI CE: 12-171-029

य इमं मामकं देहं भूतग्रामः समाश्रितः
स यात्वितो यथाकामं वसतां वा यथासुखम्

MN DUTT: 08-004-027

य इमं मामकं देहं भूतग्रामः समाश्रितः
स यात्वितो यथाकामं वसतां वा यथासुखम्

M. N. Dutt: May that desire which resides in this my body,-this compound of (five), elements,-go wherever it likes and live happily wherever it likes.

BORI CE: 12-171-030

न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु
तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम्

MN DUTT: 08-004-028

न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु
तस्मादुत्सृज्य कामान् वै सत्त्वमेवाश्रयाम्यहम्

M. N. Dutt: I do not like you all who are not of the Soul, for you bring on Desire and Cupidity! Forsaking all of you I shall seek refuge with the quality of Goodness.

BORI CE: 12-171-031

सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः
योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्

BORI CE: 12-171-032

विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः
यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि

MN DUTT: 08-004-029

सर्वभूतान्यहं देहे पश्यन् मनसि चात्मनः
योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्
विहरिष्याम्यनासक्तः सुखी लोकान् निरामयः
यया मां त्वं पुन:वं दुःखेषु प्रणिधास्यसि

M. N. Dutt: Seeing all creatures in my own body and my own mind, and devoting my reason to Yoga, my life to the instructions of the wise, and soul to Brahma, I shall happily rove through the world, without attachment and without calamities of any kind, so that you may not be able to plunge me again into such sorrows.

BORI CE: 12-171-033

त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते
तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा

MN DUTT: 08-004-030

त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते
तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा

M. N. Dutt: If I continue to be unruffled by you, O desire, I shall necessarily be without a path (by which to effect my salvation). You O desire, are always the parent of thirst, of sorrow, and of fatigue and toil.

BORI CE: 12-171-034

धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम्
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम्

MN DUTT: 08-004-031

धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम्
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम्

M. N. Dutt: I consider the sorrow that one feels at the loss of wealth is proportionately greater than what one feels under any other adverse circumstance. Relatives and friends forsake him who has lost his wealth.

BORI CE: 12-171-035

अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने
धने सुखकला या च सापि दुःखैर्विधीयते

MN DUTT: 08-004-032

अवज्ञानसहौस्तु दोषाः कष्टतराऽधने
धने सुखकला या तु सापि दुःखैर्विधीयते

M. N. Dutt: With all sorts of humiliation numbering by thousands, there are many other faults in property which are even much more painful. On the other hand, the very small happiness that resides in wealth is mingled with pain and sorrow.

BORI CE: 12-171-036

धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च

MN DUTT: 08-004-033

धनमस्येति पुरुषं पुरो निमन्ति दस्यवः
क्लिश्यन्ति विविधैर्दण्डैनित्यमुद्वेजयन्ति च

M. N. Dutt: Robbers kill, in the sight of all, the person who has riches, or torment him with all sorts of severity, or put him into fright now and again.

BORI CE: 12-171-037

मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया
यद्यदालम्बसे काम तत्तदेवानुरुध्यसे

MN DUTT: 08-004-034

अर्थलोलुपता दुःखमिति बुद्धं चिरान्मया
यद् यदालम्बसे काम तत्तदेवानुरुध्यसे
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः

M. N. Dutt: At last, after a long time, I have realised that the desire for wealth is attended with sorrow. Whatever the object, O desire, upon which you set your heart, you force me to follow it! You are without judgement. You are a fool. You are difficult of being satisfied. You can never be contented. You burn like fire.

BORI CE: 12-171-038

अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-171-039

पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया

MN DUTT: 08-004-035

नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्
पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया

M. N. Dutt: You do not enquire when following the object you pursue, whether it is easy or difficult of attainment. Like the nether region you cannot be filled to the brim. You wish to cast into grief. From this day, O desire, I am incapable of living with you.

BORI CE: 12-171-040

निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया
निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये

MN DUTT: 08-004-036

निर्वेदमहमासाद्य द्रव्यनाशाद् यदृच्छया
निर्वृत्तिं परमां प्राप्य नाद्य कामान् विचिन्तये

M. N. Dutt: I who was disappointed, at first, at the loss of my property, have now attained to the high state of perfect freedom from attachments. At this moment I no longer think of you and your train. I

BORI CE: 12-171-041

अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान्
निकृतो धननाशेन शये सर्वाङ्गविज्वरः

MN DUTT: 08-004-037

अतिक्लेशान् सहामीह नाहं बुद्ध्याम्बुद्धिमान्
निकृतो धननाशेन शय सर्वाङ्गविज्वरः

M. N. Dutt: I had, before this, felt great misery on your account. I do not (now) regard myself as devoid of intelligence. Having taken to Renunciation on account of the loss of my property, I now can .rest, being freed from every kind of fever.

BORI CE: 12-171-042

परित्यजामि काम त्वां हित्वा सर्वमनोगतीः
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे

MN DUTT: 08-004-038

परित्यजामि काम त्वा हित्वा सर्वमनोगती:
न त्वं मया पुनः काम वत्स्यसे न च रंस्यसे

M. N. Dutt: I cast you off, O Desire, with all the passions of my heart. You shall not, again, find any place in me nor shall you sport with me.

BORI CE: 12-171-043

क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्

MN DUTT: 08-004-039

क्षमिष्ये क्षिपमाणानां न हिसिष्ये विहिंसितः
द्वेष्ययुक्तः प्रियं वक्ष्यासम्यनादृत्य तदप्रियम्

M. N. Dutt: I shall forgive them who will slander or speak ill of me. I shall not harm even when I am injured. If anybody from aversion speaks disparagingly of me, without caring for those disagrccable words shall greet him courteously. With a contented heart and with an easy mind, I shall always live upon what I may obtain for myself.

BORI CE: 12-171-044

तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः

BORI CE: 12-171-045

निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम्
सर्वभूतदयां चैव विद्धि मां शरणागतम्

MN DUTT: 08-004-040

तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः
निर्वेदं निर्वृतिं तृप्तिं शान्ति सत्यं दमं क्षमाम्
सर्वभूतदयां चैव विद्धि मां समुपागतम्

M. N. Dutt: I shall not gratify those wishes of yours which are inimical to me. Indifference to worldly concerns, renunciation, contentment, tranquillity, veracity, self-control, forgiveness, and universal mercy, have now come to be my qualifications.

BORI CE: 12-171-046

तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि सांप्रतम्

MN DUTT: 08-004-041

तस्मात् कामश्च लोभश्च तृष्णा कार्पण्यमेव च
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम्

M. N. Dutt: Therefore, let Desire, Cupidity, Thirst, and Miserliness, bid me aided. I have now taken to the path of Goodness.

BORI CE: 12-171-047

प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्

MN DUTT: 08-004-042

प्रहाय कामं लोभं च सुखं प्राप्तोऽस्मि साम्प्रतम्
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्

M. N. Dutt: Having renounced Desire and Cupidity, my happiness has now been great. I shall no longer surrender myself to the influence of Cupidity, nor shall I undergo the pangs of misery like a person of impure soul.

BORI CE: 12-171-048

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते

MN DUTT: 08-004-043

यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते

M. N. Dutt: Inasmuch as one renounces his desires so sure is he to reap his deserts. Truly he who surrenders himself to Desire always undergoes the pangs of misery.

BORI CE: 12-171-049

कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च

MN DUTT: 08-004-044

कामानुबन्धं नुदते यत् किंचित् पुरुषो रजः
कामक्राधोद्भवं दुःखमहाररतिरव च

M. N. Dutt: Whatever passions arising from Desire are cast off by a person, all come under the category of Passion. Sorrow and shamelessness, as also discontent, all owe their origin to Desire and Wealth.

BORI CE: 12-171-050

एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम्
शाम्यामि परिनिर्वामि सुखमासे च केवलम्

MN DUTT: 08-004-045

एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम्
शाम्यामि परिनिर्वामि सुखं मामेति केवलम्

M. N. Dutt: As in the hot summery a person plunges himself into a cool lake, I have now merged myself into Brahma. I have renounced work. I have extricated myself from grief. Unalloyed happiness has now come to my share.

BORI CE: 12-171-051

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्

MN DUTT: 08-004-046

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम्

M. N. Dutt: The happiness which results from the fruition of Desire, or the serene happiness which one enjoys in heaven, is not equal to a sixteenth part of that which springs from renunciation of all kinds of thirst.

BORI CE: 12-171-052

आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्
प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी

MN DUTT: 08-004-047

आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्
: प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी

M. N. Dutt: Laying axe at the root of desire, which with the body makes an aggregate of seven, and which is a bitter foe, I have made my way to the immortal city of Brahma and there shall I pass my days in happiness like a king.

BORI CE: 12-171-053

एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम्

MN DUTT: 08-004-048

एतां बुद्धिं समास्थाय मङ्किनिर्वेदमागतः
सर्वान् कामान् परित्यज्य प्राप्य ब्रह्म महत्सुखम्

M. N. Dutt: Putting his faith upon such, intelligence, Manki succeeded in freeing himself from attachments, by his self-renunciation and obtained the blissful region of Brahma.

BORI CE: 12-171-054

दम्यनाशकृते मङ्किरमरत्वं किलागमत्
अच्छिनत्काममूलं स तेन प्राप महत्सुखम्

MN DUTT: 08-004-049

दम्यनाशकृते मङ्किरमृतत्वं किलागमत्
अच्छिनत् काममूलं स तेन प्राप महत्सुखम्

M. N. Dutt: Forsooth, on account of the loss of his two bulls, Manki attained to immortality. In fact, because he laid the axe at the very roots of desire, he succeeded, through that means to obtain for himself supreme happiness.

BORI CE: 12-171-055

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं विदेहराजेन जनकेन प्रशाम्यता

MN DUTT: 08-005-001

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं विदेहराजेन जनकेन प्रशाम्यता

M. N. Dutt: "Regarding it is also cited the old story of the verses sung by Janaka, the king of the Videhas, who had so qualified himself as to obtain tranquillity of the soul.

BORI CE: 12-171-056

अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन

MN DUTT: 08-005-002

अनन्तमिव मे वित्तं यस्य मे नास्ति किञ्चन
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन

M. N. Dutt: What the monarch said was,-My wealth is unlimited, At the same time I have nothing. If the whole of (my kingdom) Mithila be reduced to ashes in a conflagration, I shall lose nothing.

BORI CE: 12-171-057

अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम्
निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर

MN DUTT: 08-005-003

अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम्
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर

M. N. Dutt: Once on a time the royal son of Nahusa (Yayati) asked the Rishi Vodhya who had, on account of Rcnunciation, attained to tranquillity of soul and who had a through knowledge of the scriptures. The king said

BORI CE: 12-171-058

बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत
निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम्

BORI CE: 12-171-059

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे
कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः

MN DUTT: 08-005-004

बोध्यं शान्तमृषि राजा नाहुषः पर्यपृच्छत
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम्
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे
का बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः

M. N. Dutt: O you of great wisdom, vouchsafe me those instructions which lead to tranquillity. What is that understanding which had enabled you to wander over the world in tranquillity of soul and free yourself from all acts?

BORI CE: 12-171-060

बोध्य उवाच
उपदेशेन वर्तामि नानुशास्मीह कंचन
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम्

MN DUTT: 08-005-005

बोध्य उवाच उपदेशेन वर्तामि नानुशास्मीह कंचन
लक्षणं तस्य वक्ष्येऽहं तत् स्वयं परिमृश्यताम्

M. N. Dutt: Vodhya said I follow the principles of others and never thrust inyself as an instructor. I shall, however, give you the outlines of those principles. Reflection will enable you to catch their spirit.

BORI CE: 12-171-061

पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने
इषुकारः कुमारी च षडेते गुरवो मम

MN DUTT: 08-005-006

पिङ्गलाककुररः सर्पः सारङ्गान्वेषणं वने
इषुकारः कुमारी च षडेते गुरवो मम

M. N. Dutt: Pingala, the osprey, the snake, the bee in the forest, the maker of shafts (in the story), and the maiden (in the story),-these six are my preceptors.

Corresponding verse not found in BORI CE

MN DUTT: 08-005-007

भीष्म उवाच आशा बलवती राजन् नैराश्यं परमं सुखम्
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला

M. N. Dutt: Hope is the one powerful agent to agitate human breast, O king. Freedom from hope is supreme bliss. Reducing hope to a nullity, Pingala sleeps in peace.

Corresponding verse not found in BORI CE

MN DUTT: 08-005-008

सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः
आमिषस्य परित्यागात् कुररः सुखमेधते

M. N. Dutt: Seeing an osprey with a piece of meat in his breaks, those that have been unable to find any meat for themselves, pounce upon him and finally make him a osprey, while a certain other osprey, by abstaining from meat altogether, became happy.

Corresponding verse not found in BORI CE

MN DUTT: 08-005-009

गृहारम्भो हि दुःखाय न सुखाय कदाचन
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते

M. N. Dutt: To build a house for one's ownself conduces not to his happiness but becomes the source of his annoyance. The snake residing in another creature's place of abode, lives in happiness.

Corresponding verse not found in BORI CE

MN DUTT: 08-005-010

सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः
अद्रोहेणैव भूतानां सारङ्गा इव पक्षिणः

M. N. Dutt: Adopting the life of mendicancy, the ascetics live in happiness, without having any object of fear from any creature, like the bees in the forest.

Corresponding verse not found in BORI CE

MN DUTT: 08-005-011

इषुकारो नरः कश्चिदिषावासक्तमानसः
समीपेनापि गच्छन्तं राजानं नावबुद्धवान्

M. N. Dutt: A certain shaft-maker busy with his work, was so deeply engrossed with it that he did not notice the king who was passing by him.

Corresponding verse not found in BORI CE

MN DUTT: 08-005-012

बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवम्
एकाकी विचरिष्यामि कुमारीशंखको यथा

M. N. Dutt: When many herd together, it foments dispute. Even when two reside together, they are sure to talk with each other. I, however, like the anklet made of sea-shells in the wrist of the maiden in the story wander alone.'

Home | About | Back to Book 12 Contents | ← Chapter 170 | Chapter 172 →