Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 173

BORI CE: 12-173-001

युधिष्ठिर उवाच
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे

MN DUTT: 08-007-001

युधिष्ठिर उवाच बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह
नरस्य का प्रतिष्ठा स्यादेतत् पृष्टो वदस्व मे

M. N. Dutt: Yudhishthira said When of these, O grandfather, viz., relatives, or acts or riches, or wisdom, should be the refuge of a person? Accosted by men, answer me this!

BORI CE: 12-173-002

भीष्म उवाच
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः
प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्

MN DUTT: 08-007-002

भीष्म उवाच प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्

M. N. Dutt: Bhishma said 'Wisdom is the refuge of creatures. Wisdom is considered as the greatest of acquisitions. Wisdom is the greatest happiness in the world. Wisdom is regarded by the good and virtuous as heaven.

BORI CE: 12-173-003

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये
प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्

MN DUTT: 08-007-003

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्

M. N. Dutt: It was through wisdom that Vali, Prahlada, Namuchi, and Manki, when they lost their prosperity, succeeded in gaining happiness, What is there that is superior to wisdom.

BORI CE: 12-173-004

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर

MN DUTT: 08-007-004

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर

M. N. Dutt: Regarding it is cited the old story of the conversation between Indra and Kashyapa. Listen to it,O Yudhishthira!

BORI CE: 12-173-005

वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम्
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम्

MN DUTT: 08-007-005

वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम्
रथेन पातयामास श्रीमान् दृप्तस्तपस्विनम्

M. N. Dutt: Once on a time a rich Vaishya, enjoying the highest state of prosperity and elated with his affluence, threw down, by rashly driving his car, a Rishi's son of rigid vows, named Kashyapa, given to penances.

BORI CE: 12-173-006

आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत्
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते

BORI CE: 12-173-007

तथा मुमूर्षुमासीनमकूजन्तमचेतसम्
इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम्

BORI CE: 12-173-008

मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति

MN DUTT: 08-007-006

आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत्
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते
तथा मुमूर्षुमासीनमकूजन्तमचेतसम्
इन्द्रः शृगालरूपेण बभाषे लुब्धमानसम्
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति

M. N. Dutt: Laid low on the ground, the young man, in great pain, yielded to his anger; and in despair resolved, saying, I shall renounce my life. A poor man has no necessity of life in this world!-While the Brahmana was lying in that condition, silent and agitated, shorn of energy and on the verge of death, Indra appeared there in the shape of a jackal and addressing him, said,-All (inferior) creatures seek to be born as men. Among men, again, the dignity of a Brahmana is much coveted.

BORI CE: 12-173-009

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप
सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि

MN DUTT: 08-007-007

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि

M. N. Dutt: You, O Kashyapa, are a human being! Amongst men you are again a Brahmana. Among Brahmanas, you are again well-read in the Vedas. Having acquired that which is difficult to get, you should not give up life from folly.

BORI CE: 12-173-010

सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः
संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे

MN DUTT: 08-007-008

सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः
संतोषणीयरूपोऽसि लोभाद् यदभिमन्यसे

M. N. Dutt: All sorts of earthly) acquisitions are fraught with pride. What the Shrutis hold about it is perfectly true. You appear as the embodiment. In forming such a resolution about renouncing your life, you act from cupidity.

Corresponding verse not found in BORI CE

MN DUTT: 08-007-009

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः
अतीव स्पृहये तेषां येषां सन्तीह पाणयः

M. N. Dutt: Those who have hands become successful. I eagerly wish to be like those creatures who have hands.

BORI CE: 12-173-011

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः
पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै

BORI CE: 12-173-012

न पाणिलाभादधिको लाभः कश्चन विद्यते
अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे

MN DUTT: 08-007-009

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः
अतीव स्पृहये तेषां येषां सन्तीह पाणयः

MN DUTT: 08-007-010

पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै
न पाणिलाभादधिको लाभः कश्चन विद्यते

MN DUTT: 08-007-011

अपाणित्वाद् वयं ब्रह्मन् कण्टकं नोद्धरामहे
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा

M. N. Dutt: Those who have hands become successful. I eagerly wish to be like those creatures who have hands. We seek hands as eagerly as you seek riches. There is no acquisition more valuable than that of hands. See, O Brahmana, I cannot get out this thorn that has entered my body, or crush these insects and worms that are biting and paining me greatly.

BORI CE: 12-173-013

अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली
उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च

MN DUTT: 08-007-012

अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली
उद्धरन्ति कृमीनङ्गाद् दशतो निकषन्ति च

M. N. Dutt: Those who have got two hands with ten fingers, can throw away or crush the worms that bite their limbs.

BORI CE: 12-173-014

हिमवर्षातपानां च परित्राणानि कुर्वते
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते

MN DUTT: 08-007-013

वर्षाहिमातपानां च परित्राणानि कुर्वते
चैलमन्नं सुखं शय्यां निवातं चोपभुञ्जते

M. N. Dutt: They can make shelters for themselves against rain, cold and heat. They can also enjoy excellent clothes for themselves, good food, comfortable beds, and excellent houses.

BORI CE: 12-173-015

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते

MN DUTT: 08-007-014

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते

M. N. Dutt: Living on this Earth, those who have hands enjoy kine and other animals and cause them to carry loads or draw their cars, and by the help of various means make those animals obey them.

BORI CE: 12-173-016

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने

MN DUTT: 08-007-015

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा. मुने

M. N. Dutt: Those living creatures that are without tongues, that are helpless, that have little strength, and that have no hands, suffer all kinds of misery. By good luck, O ascetic, you are not like them.

BORI CE: 12-173-017

दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः
न सर्पो न च मण्डूको न चान्यः पापयोनिजः

MN DUTT: 08-007-016

दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः
न सर्पो न च मण्डूको न चान्यः पापयोनिजः

M. N. Dutt: By good luck, you are not a jackal, nor a worm, nor a mouse, nor a snake, nor a frog, or nor any other wretched animal.

BORI CE: 12-173-018

एतावतापि लाभेन तोष्टुमर्हसि काश्यप
किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः

MN DUTT: 08-007-017

एतावतापि लाभेन तोष्टुमर्हसि काश्यप
किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः

M. N. Dutt: With this gain, you should O Kashyapa, be contented. How happy, again, should you feel yourself, as you think that amongst living creatures you are a superior Brahmana.

BORI CE: 12-173-019

इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम

MN DUTT: 08-007-018

इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै
नास्ति शक्तिरपाणित्वात् पश्यावस्थामिमां मम

M. N. Dutt: These worms are biting me. For want of hands I cannot drive them off. Look at this my miserable condition.

BORI CE: 12-173-020

अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम्
नेतः पापीयसीं योनिं पतेयमपरामिति

MN DUTT: 08-007-019

अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम्
नातः पापीयसी योनि पतेयमपरामिति

M. N. Dutt: I do not renounce life because it is a very sinful act, and lest, indeed, I may have a more miserable birth.

BORI CE: 12-173-021

मध्ये वै पापयोनीनां सार्गाली यामहं गतः
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः

MN DUTT: 08-007-020

मध्ये वै पापयोनीनां शार्गाली यामहं गतः
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः

M. N. Dutt: This birth, to which I now belong, is rather tolerable. Miserable as it is, there are many more orders below it which miserable.

BORI CE: 12-173-022

जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः
नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित्

MN DUTT: 08-007-021

जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित्

M. N. Dutt: By birth certain classes of creatures become happier than other who suffer great miseries. But I never see that there is any order of being which can enjoy consummate happiness.

BORI CE: 12-173-023

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि

MN DUTT: 08-007-022

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्
राज्याद् देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि

M. N. Dutt: more come Having acquired riches men next wish for sovereignty. Having acquired riches men next wish for sovereignty. Having acquired sovereignty they next wish to be gods. Having acquired that status they then wish to be the king of the gods.

BORI CE: 12-173-024

भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम्
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति

MN DUTT: 08-007-023

भवेस्त्वं यद्यपि त्वाट्यो न राजा न च दैवतम्
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति

M. N. Dutt: If you become affluent, you will never become a king, nor a god. If by any means you become a god, you will then wish for the kingship of the gods. In no state you will be contented.

BORI CE: 12-173-025

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति
संप्रज्वलति सा भूयः समिद्भिरिव पावकः

MN DUTT: 08-007-024

न तृप्ति: प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति
सम्प्रज्वलति सा भूयः समिद्भिग्वि पावकः

M. N. Dutt: Contentment does not from acquisition of objects of desire. Thirst is never satiated although there is sufficient water. The thirst for acquisition is only increased by each fresh acquisition like a fire with new fuels thrown into it.

BORI CE: 12-173-026

अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि
सुखदुःखे तथा चोभे तत्र का परिदेवना

MN DUTT: 08-007-025

अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि
सुखदुःखे तथा चोभे तत्र का परिवेदना

M. N. Dutt: You have grief for your associate. But joy, at the same time, lives in you. Both happiness and misery live in you. Why should you then yield to grief?

BORI CE: 12-173-027

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्
मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे

MN DUTT: 08-007-026

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे

M. N. Dutt: One should shut up, like birds in a cage, the very springs, viz., the understanding and the senses, of his desires and acts.

Corresponding verse not found in BORI CE

MN DUTT: 08-007-027

न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित्
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम्

M. N. Dutt: A second head, or a third hand, can never by cut. That which does not exist produces no fear,

BORI CE: 12-173-028

न खल्वप्यरसज्ञस्य कामः क्वचन जायते
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते

MN DUTT: 08-007-028

न खल्वप्यरसज्ञस्य कामः क्वचन जायते
संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते

M. N. Dutt: One who has not experienced the enjoyment of a certain object, never feels a desire for that object. Desires originate from the actual experience of the pleasures that touch, or sight, or hearing gives.

BORI CE: 12-173-029

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित्

MN DUTT: 08-007-029

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद् विद्यते क्वचित्

M. N. Dutt: You have no idea of the taste of the wine called Varuni or of the meat of the birds called Ladvaka. There is no drink and no so food sweeter than these.

BORI CE: 12-173-030

यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप
येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च

MN DUTT: 08-007-030

यानि चान्यानि भूतेषु भक्ष्यजातानि कस्यचित्
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते

M. N. Dutt: You have no idea also, O Kashyapa, of every other superior kind of drink and edible that exists among men, for you have never tasted it.

BORI CE: 12-173-031

अप्राशनमसंस्पर्शमसंदर्शनमेव च
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः

MN DUTT: 08-007-031

अप्राशनमसंस्पर्शमसंदर्शनमेव च
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः

M. N. Dutt: Forsooth, therefore, a man to acquire happiness should vow not to taste, not to touch, and to see.

BORI CE: 12-173-032

पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः
मनुष्या मानुषैरेव दासत्वमुपपादिताः

BORI CE: 12-173-033

वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च

MN DUTT: 08-007-032

पाणिमन्तो बलवन्तो धनवन्तो न संशयः
मनुष्या मानुषैरेव दासत्वमुपपादिताः
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च

M. N. Dutt: Creatures that have hands, forsooth, become strong and acquire riches. men are forced by men to become servants, and are repeatedly afflicted with death, imprisonment, and other punishments. Although such is their condition yet even they laugh and sport and become merry.

BORI CE: 12-173-034

अपरे बाहुबलिनः कृतविद्या मनस्विनः
जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते

MN DUTT: 08-007-033

अपरे बाहुबलिनः कृतविद्या मनस्विनः
जुगुप्सितां च कृपणां पापवृत्तिमुपासते

M. N. Dutt: Although gifted with strength of arms, knowledge and great energy of mind, others again, follow censurable, sinful, and miserable callings.

BORI CE: 12-173-035

उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा

MN DUTT: 08-007-034

उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्
स्वकर्मणा तु नियतं भवितव्यं तु तत् तथा

M. N. Dutt: They try to change such professions or better ones but then they are fettered by their pristine deeds and by the force of Destiny.

BORI CE: 12-173-036

न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति
असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्

MN DUTT: 08-007-035

न पुल्कसो न चाण्डाल आत्मानं त्यक्तुमिच्छति तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्

M. N. Dutt: The vilest man of the Pukkasa or the Chandala orders never wishes to renounce his life. He is quiet satisfied with his birth. Mark the illusion in it.

BORI CE: 12-173-037

दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः
सुसंपूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप

MN DUTT: 08-007-036

दृष्ट्वा कुणीन् पक्षहतान् मनुष्यानामयाविनः
सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप

M. N. Dutt: Seeing those amongst your order that have no arms, or are struck with palsy, or suffering from other diseases, you can consider yourself as very happy and possessed of valuable properties amongst the members of your own order.

BORI CE: 12-173-038

यदि ब्राह्मण देहस्ते निरातङ्को निरामयः
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः

MN DUTT: 08-007-037

यदि ब्राह्मण देहस्ते निरातङ्कोनिरामयः
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः

M. N. Dutt: If this your regenerated body remains all right, and free from disease, and all your limbs remain perfect, you will incur reproach amongst men.

BORI CE: 12-173-039

न केनचित्प्रवादेन सत्येनैवापहारिणा
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि

MN DUTT: 08-007-038

न केनचित् प्रवादेन सत्येनैवापहारिणा
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि

M. N. Dutt: You should not, O Brahmana, renounce your life, even if any blame affects you which can be proved and which can you which can be proved and which lead your excommunication. Rise, and practise virtue. You should not throw away your life.

BORI CE: 12-173-040

यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः
वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि

MN DUTT: 08-007-039

यदि ब्रह्मशृणोष्येतच्छ्रद्दधासि च मे वचः
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि

M. N. Dutt: If, O twice-born one, you listen to me and confide in my words, you will acquire the highest reward of the religion laid down in the Vedas.

BORI CE: 12-173-041

स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्

MN DUTT: 08-007-040

स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपा सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्

M. N. Dutt: Engage, in Vedic studies, and properly maintain your consecrated hearth, and observe can to truth, and self-control, and charity. Never compare yourself boastfully with another.

BORI CE: 12-173-042

ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम्
कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम्

MN DUTT: 08-007-041

ये केचन स्वध्ययनाः प्राप्ता यजनयाज
कथं ते चानुशोचेयुायेयुर्वाप्यशोभनम्

M. N. Dutt: They who, by studying the Vedas, become competent for celebrating sacrifices for themselves and others, need no. regret or fear any sort of evil.

BORI CE: 12-173-043

इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः
उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः

MN DUTT: 08-007-042

इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः
उत जाताः सुनक्षत्रे सुतिथौ सुमुहूर्तजाः
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम्

M. N. Dutt: They who are born under an auspicious constellation on an auspicious lunation and at an auspicious hour, try their best for performing sacrifices, practising charity, and procreating children, and wishing to pass their time cheerfully in those acts, at last acquire very great happiness.

BORI CE: 12-173-044

नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः
संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम्

MN DUTT: 08-007-043

नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः
सम्पतन्त्यासुरी योनि यज्ञप्रसववर्जिताः

M. N. Dutt: They, on the other hand, who are born under evil slaves, inauspicious lunations and at evil hours, cannot perform sacrifices and get progeny and at last fall into the Asura order.

BORI CE: 12-173-045

अहमासं पण्डितको हैतुको वेदनिन्दकः
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्

MN DUTT: 08-007-044

अहमासं पण्डितको हैतुको वेदनिन्दकः
आन्वीक्षिकी तर्कविद्यामनुरक्तो निरर्थिकाम्

M. N. Dutt: In my previous birth 1 had much useless learning. I always tried to find out reasons and had very little faith. I used to censure the Vedas. I was unacquainted with the fourfold objects of life, and was devoted to the science of reaping which is based upon ocular or tangible proofs.

BORI CE: 12-173-046

हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत्
आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान्

MN DUTT: 08-007-045

हेतुवादान् प्रवदिता वक्ता संसत्सु हेतुमत्
आक्रोष्टा चाभिवक्ता च ब्रह्मवाक्येषु च द्विजान्

M. N. Dutt: I used to speak of reasons only. Indeed, in assemblies, I always spoke of reasons. I used to speak irreverently of the injunctions of the Shrutis and address Brahmanas haughtily.

BORI CE: 12-173-047

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज

MN DUTT: 08-007-046

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः
तस्येयं फलनिर्वृत्तिः शृगालत्वं मम द्विज

M. N. Dutt: I was an atheist a sceptic, and though really ignorant, proud of my learning. This birth of a jackal that I have got in this life is the outcome, twice-born one, of those sins of mine.

BORI CE: 12-173-048

अपि जातु तथा तत्स्यादहोरात्रशतैरपि
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः

BORI CE: 12-173-049

संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः
ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा

MN DUTT: 08-007-047

अपि जातु तथा तस्मादहोरात्रशतैरपि
यदहं मानुषी योनि शृगालः प्राप्नुयां पुनः
संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः
ज्ञेयज्ञाता भवेयं वै वर्ण्यवर्जयिता तथा

M. N. Dutt: If even after hundreds of days and nights, a jackal that I am now, I can once again secure the birth of humanity, I shall then pass my life in contentment, caring for the true objects of existence, and engaged in sacrifices and gifts. I shall then know what should be known, and shun what should be shunned.

BORI CE: 12-173-050

ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह
अहो बतासि कुशलो बुद्धिमानिति विस्मितः

MN DUTT: 08-007-048

ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह
अहो बतासि कुशलो बुद्धिमांश्चेति विस्मित:

M. N. Dutt: Thus addressed, the ascetic Kashyapa, rising up, said-0, you are surely endued with great knowledge, and intelligence. I really wonder at all this.

BORI CE: 12-173-051

समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा
ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम्

MN DUTT: 08-007-049

समवैक्षत तं विप्रो ज्ञानदीभ्रुण चक्षुषा
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम्

M. N. Dutt: With eye whose vision was extended by knowledge, the Brahmana then saw that being who had addressed him as Indra the king on the gods and the lord of Shachi.

BORI CE: 12-173-052

ततः संपूजयामास काश्यपो हरिवाहनम्
अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम्

MN DUTT: 08-007-050

ततः सम्पूजयामास काश्यपो हरिवाहनम्
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम्

M. N. Dutt: Kashyapa then adored that god having the best of horses to carry him. Receiving afterwards with the god's permission, the Bralunana returned to his house.

Home | About | Back to Book 12 Contents | ← Chapter 172 | Chapter 174 →