Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 179

BORI CE: 12-179-001

भरद्वाज उवाच
यदि प्राणायते वायुर्वायुरेव विचेष्टते
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः

MN DUTT: 08-013-001

भरद्वाज उवाच यदि प्राणयते वायुर्वायुरेव विचेष्टते
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः

M. N. Dutt: Bharadwaja said If it is the air that keeps us alive, if it is the air that makes us inove and act is if it, the air that makes us breathe and speak, then it appears that life is not worth much.

BORI CE: 12-179-002

यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि
अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः

MN DUTT: 08-013-002

यष्मभाव आग्नेयो वह्निना पच्यते यदि
अग्निर्जरयते चैतत् तस्माज्जीवो निरर्थकः

M. N. Dutt: If the animal heat be of the nature of fire, and if it is that fire which helps digestion by dissolving the food we take, then life is not worth much.

BORI CE: 12-179-003

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते
वायुरेव जहात्येनमूष्मभावश्च नश्यति

MN DUTT: 08-013-003

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते
वायुरेव जहात्येनमूष्मभावश्च नश्यति

M. N. Dutt: When an animal dies, that which is called its life is never seen to depart. Only the vital air relinquishes it, and the internal heat is put out.

BORI CE: 12-179-004

यदि वातोपमो जीवः संश्लेषो यदि वायुना
वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः

MN DUTT: 08-013-004

यदि वायुमयो जीव: संश्लेषो यदि वायुना
वायुमण्डलवद् दृश्यो गच्छेत् सह मरुद्गणैः

M. N. Dutt: If life were nothing else than air, or if life depended only on the air, then it could have been seen like the outward sea of air, and when passing out it would have been mixed with that air.

BORI CE: 12-179-005

श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम्

BORI CE: 12-179-006

कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने
प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा

MN DUTT: 08-013-005

संश्लेषो यदि वातेन यदि तस्मात् प्रणश्यति
महार्णवविमुक्तत्वादन्यत् सलिलभाजनम्
कूपे वा सलिलं दद्यात् प्रदीपं वा हुताशने
क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा

M. N. Dutt: If life depended upon air, and if it ended with the passing of that air from the body, it would then mingle with the eternal air like a portion of water passing into the great sea and thereby only changing the place of its residence. If a quantity of water be thrown into a well, or if the flame of a lamp be thrown into a burning fire, either of them, entering the original element, loses its independent existence. If life were air, it also, when the animal died, would merge in the great sea of air outside.

BORI CE: 12-179-007

पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः
येषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः

MN DUTT: 08-013-006

पञ्चधारणके ह्यस्मिन् शरीरे जीवितं कुतः
तेषामन्यतराभावाच्चतुर्णां नास्ति संशयः

M. N. Dutt: How we can say that there is life in this animal body which is composed of the five elements? If one of those clements disappear, the dissolution of the other four is brought about.

BORI CE: 12-179-008

नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात्
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात्

MN DUTT: 08-013-007

नश्यन्त्यापो ह्यनाहाराद् वायुरुच्छ्वासनिग्रहात्
नश्यते कोष्ठभेदात् खमग्निर्नश्यत्यभोजनात्

M. N. Dutt: The element of water dries up if food is not taken. The element of air disappears if the breath is controlled. The element of space disappears if the excretions cease. So also the element of fire disappears if food does not go in.

BORI CE: 12-179-009

व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते
पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चधा

MN DUTT: 08-013-008

व्याघ्रिवणपरिक्लेशैर्मेदिनी चैव शीर्यते
पीडितेऽन्यतरे ह्येषां सघातो याति पञ्चधा

M. N. Dutt: The element of earth is shattered to pieces by disease, wounds and other sufferings. If only one of the five is spoiled, the union is dissolved and the five go away into five different directions.

BORI CE: 12-179-010

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति
किं वेदयति वा जीवः किं शृणोति ब्रवीति वा

MN DUTT: 08-013-009

तस्मिन् पञ्चत्वमापन्ने जीवः किमनुधावति
किं वेदयति वा जीवः किं शृणोति ब्रवीति च

M. N. Dutt: When the five ingredients of the body which is a compound of the five elements, are separated, where does life go? What does it then know. What does it then hear? What does it then say?

BORI CE: 12-179-011

एषा गौः परलोकस्थं तारयिष्यति मामिति
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति

MN DUTT: 08-013-010

एषा गौः परलोकस्थं तारयिष्यति मामिति
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति

M. N. Dutt: The cow, it is said, will save me in the next world. The animal, however, which is given away, itself dies. Whom then will this cow save?

BORI CE: 12-179-012

गौश्च प्रतिग्रहीता च दाता चैव समं यदा
इहैव विलयं यान्ति कुतस्तेषां समागमः

MN DUTT: 08-013-011

गौश्च प्रतिग्रहीता च दाता चैव समं यदा
इहैव विलयं यान्ति कुतस्तेषां समागमः

M. N. Dutt: The taker of the cow and the giver are both equally subject to death. Both of them meet with destruction in this world. How then will they meet again?

BORI CE: 12-179-013

विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः

MN DUTT: 08-013-012

विहगैरुपभुक्तस्य शैलाग्रात् पतितस्य च
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः

M. N. Dutt: How will the man that has been eaten up by birds, or that has been shattered to pieces by a fall from a mountain summit, or that has been consumed by fire, regain life?

BORI CE: 12-179-014

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति
बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति

MN DUTT: 08-013-013

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति
बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति

M. N. Dutt: The root of a tree that has been cut down docs not revive. Only the seeds put forth sprouts. Where is the person who having died regains life?

BORI CE: 12-179-015

बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते
मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते

MN DUTT: 08-013-014

बीजमात्रं पुरा सृष्टं यदेतत् परिवर्तते
मृतामृताः प्रणश्यन्ति बीजाद् बीजं प्रवर्तते

M. N. Dutt: Only seeds were originally created. All this universe is the creation of seeds in succession. They that die, die for ever. Seeds come from seeds.

Home | About | Back to Book 12 Contents | ← Chapter 178 | Chapter 180 →