Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 180

BORI CE: 12-180-001

भृगुरुवाच
न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च
याति देहान्तरं प्राणी शरीरं तु विशीर्यते

MN DUTT: 08-014-001

भृगुरुवाच न प्रणाशोऽस्ति जीवस्य दत्तस्य च कृतस्य च
याति देहान्तरं प्राणी शरीरं तु विशीर्यते

M. N. Dutt: Bhrigu said The living creature, or what is given, or our other acts, are never destroyed. The death of a creature is only a change of form. The body alone is dissolved.

BORI CE: 12-180-002

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति
यथा समित्सु दग्धासु न प्रणश्यति पावकः

MN DUTT: 08-014-002

न शरीराश्रितो जीवस्तस्मिन् नष्टे प्रणश्यति
समिधामिव दग्धानां यथाग्निर्दृश्यते तथा

M. N. Dutt: The living creature, though it depends upon the body, is not destroyed when the body is destroyed. It is not seen after the destroyed. It is not seen after the destruction of the physical body just as fire is not visible after the consumption of the fuel with which it was lighted.

BORI CE: 12-180-003

भरद्वाज उवाच
अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते

MN DUTT: 08-014-003

भरद्वाज उवाच अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते

M. N. Dutt: Bharadwaja said If there is no destruction of the living creature like that of fire, I say, fire itself is not visible after consumption of the fuel (that ignited it).

BORI CE: 12-180-004

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्
गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते

MN DUTT: 08-014-004

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते

M. N. Dutt: When the supply of a fuel is stopped, the fire is put out, and as far as I know, is destroyed. What has no longer any action should be considered as destroyed, for it proves its non-existence and which no longer occupics any space.

BORI CE: 12-180-005

भृगुरुवाच
समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः

MN DUTT: 08-014-005

भृगुरुवाच समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते
आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः

M. N. Dutt: Bhrigu said, It is true that after the consumption of fuel fire is no longer visible. It mixes with space because there is no longer any visible object wherein it can abide, and hence it cannot be perceived by us.

BORI CE: 12-180-006

तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः
न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः

MN DUTT: 08-014-006

तथा शरीरसंत्यागे जीवो ह्याकाशवत् स्थितः
न गृह्यते तु सूक्ष्मत्वाद् यथा ज्योतिर्न संशयः

M. N. Dutt: Likewise, upon renouncing the body, the creature lives in space, and cannot be seen for its extreme subtility as is the case with fire.

BORI CE: 12-180-007

प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्

MN DUTT: 08-014-007

प्राणान् धारयते ह्यग्निः स जीव उपधार्यताम्
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्

M. N. Dutt: It is fire or heat that kceps us the vital airs called Prana and the others. Know this heat is called life or the living agent. The heat which keeps up vital airs, is extinguished for the suppression of breath.

BORI CE: 12-180-008

तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम्
पतितं याति भूमित्वमयनं तस्य हि क्षितिः

MN DUTT: 08-014-008

तस्मिन् नष्टे शरीराग्नौ ततो देहमचेतनम्
पतितं याति भूमित्वमयनं तस्य हि क्षितिः

M. N. Dutt: With the extinction of heat, the body itself loses aniination. Falling down, it it is metamorphosed into earth, its ultimate destination.

BORI CE: 12-180-009

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च
आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति
तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्

MN DUTT: 08-014-009

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च
आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति
तेषां त्रयाणामेकत्वाद् द्वयं भूमौ प्रतिष्ठितम्

M. N. Dutt: The breath that exists in all mobile and immobile objects mingles with space, and the heat which is in them follows that breath. These three (viz., space, air, and fair), mingle together. The other two (viz., water and earth), exist together in the shape of earth.

BORI CE: 12-180-010

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः
अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः

MN DUTT: 08-014-010

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः
अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणाम्

M. N. Dutt: There is wind where space is, and there is fire where is. They have in reality no forms, and become endued with form only in embodied creatures.

BORI CE: 12-180-011

भरद्वाज उवाच
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ

MN DUTT: 08-014-011

भरद्वाज उवाच यद्याग्निमारुतौ भूमिः खमापश्च शरीरिषु
जीव: किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ

M. N. Dutt: Bharadwaja said If in the bodies of all living creatures there are heat, wind, earth, space, and water, what then are the sins of the living agent? Tell me these, O sinless one.

BORI CE: 12-180-012

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते
शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम्

MN DUTT: 08-014-012

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानचेतने
शरीरे प्राणिनां जीवं वेत्तुमिच्छामि यादृशम्

M. N. Dutt: I wish to know the nature of the life that exists in the bodies of living beings,composed of the five principal elements, engaged in the five principal elements, engaged in the five acts, endued with the five senses and animation.

BORI CE: 12-180-013

मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते

MN DUTT: 08-014-013

मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये
भिद्यमाने शरीरे त जीवो नैवोपलभ्यते

M. N. Dutt: After the dissolution of the body which is a compound of flesh and blood, a mass of fat, sinews and bones, that which is the living agent is not seen.

BORI CE: 12-180-014

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्
शारीरे मानसे दुःखे कस्तां वेदयते रुजम्

MN DUTT: 08-014-014

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्
शरीरे मानसे दुःखे कस्तां वेदयते रुजम्

M. N. Dutt: If this body, composed of the give elements, has no life, who or what then is that which feels misery on account of either physical or metal pain?

BORI CE: 12-180-015

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः

MN DUTT: 08-014-015

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः

M. N. Dutt: The living agent hears what is said, through the ears. It is, again, the fact, O great Rishi, that the same agent hears not when the mind is elsewhere engaged. It appears, therefore, that what is called the living agent serves no purpose.

BORI CE: 12-180-016

सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा
मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति

MN DUTT: 08-014-016

सर्वं पश्यति यद् दृश्यं मनोयुक्तेन चक्षुषा
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति

M. N. Dutt: What the living agent sces with eyes acting in unison with the mind, the eye sees not, even when lying before it, if the mind elsewhere engaged.

BORI CE: 12-180-017

न पश्यति न च ब्रूते न शृणोति न जिघ्रति
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः

MN DUTT: 08-014-017

न पश्यति न चाघ्राति न शृणोति न भाषते
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः

M. N. Dutt: Then again, when it is asleep, that agent neither sees nor smells, nor hears, nor speaks, nor feels the perceptions of touch and taste.

BORI CE: 12-180-018

हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः

MN DUTT: 08-014-018

हष्यति क्रुद्ध्यते कोऽत्र शोचत्युद्विजते चकः
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः

M. N. Dutt: Who or what then is that which feels joy, becomes angry, or sorry and suffers tribulation? What is that which wishes, thinks, feels hatred and utters words.

BORI CE: 12-180-019

भृगुरुवाच
न पञ्चसाधारणमत्र किंचि;च्छरीरमेको वहतेऽन्तरात्मा
स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये

MN DUTT: 08-014-019

भृगुरुवाच च्छरीरमेको बहतेऽन्तरात्मा
स वेत्ति गन्धांश्च रसाश्रुतीश्च स्पर्श च रूपं च गुणाश्च येऽन्ये

M. N. Dutt: Bhrigu said The mind, like the body also, is made of the five elements. Therefore it is useless regarding the acts mentioned by you. Only the soul sustains the body. It is he that perceives smell, taste, sound, touch, forin and other properties.

BORI CE: 12-180-020

पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा
स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः

MN DUTT: 08-014-020

पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा
स वेत्ति दुःखानि सुखानि चात्र तद्विप्रयोगात् तु न वेत्ति देहः

M. N. Dutt: Permeating all the limbs, that Soul witness the acts of the mind possessing five attributes and living within the body composed of the five elements. It is he who feels pleasure and pain, and when separated from him the body does not feel them.

BORI CE: 12-180-021

यदा न रूपं न स्पर्शो नोष्मभावश्च पावके
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति

MN DUTT: 08-014-021

यदा न रूपं न स्पर्शो नोष्मभावश्च पञ्चके
तदा शान्ते शरीराग्नौ देहत्यागे न नश्यति

M. N. Dutt: When one has no perception of form or of touch, when there is no heat in the fire of the body,—when the animal heat is gone,-the body, being renounced by the Soul, meets with destruction.

BORI CE: 12-180-022

अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम्
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्

MN DUTT: 08-014-022

आपोमयमिदं सर्वमापो मूर्तिः शरीरिणाम्
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्

M. N. Dutt: The whole universe is made of water. Water is the form of all embodied creatures. In that water lives the Soul which is seen in the mind. That Soul is the Creator Brahman who exists in all things.

Corresponding verse not found in BORI CE

MN DUTT: 08-014-023

आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः

M. N. Dutt: When the Soul is endued with ordinary attributes, it is called Kshetrajna. When freed from those attributes, attributes, it is designated Paramatman or Supreme Self.

BORI CE: 12-180-023

आत्मानं तं विजानीहि सर्वलोकहितात्मकम्
तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे

MN DUTT: 08-014-024

आत्मानं तं विजानीहि सर्वलोकहितात्मकम्
तस्मिन् यः संश्रितो देहे ह्यब्विन्दुरिव पुष्करें
२४

M. N. Dutt: Know that Soul. He is full of universal benevolence. He lives in the body like a drop of water in a lotus.

BORI CE: 12-180-024

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्

MN DUTT: 08-014-025

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्

M. N. Dutt: Know well what is called Kshetrajna and which had universal benevolence. Goodness, darkness, and ignorance are the three attributes of the living agent.

BORI CE: 12-180-025

सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त

MN DUTT: 08-014-026

सचेतनं जीवगुणं वदन्ति स चेष्टते चेश्यते च सर्वम्
अतः परं क्षेत्रविदो वदन्ति
प्रावर्तयद् यो भुवनानि सप्त

M. N. Dutt: The learned hold that the Soul had Consciousness and has the attributes of life. The Soul works and makes everything to work. Persons cognisant of the Soul say that the Soul is different from life. It is the Supreme Soul that has created the seven words and makes them works.

BORI CE: 12-180-026

न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः
जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः

MN DUTT: 08-014-027

न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मत इत्यबुद्धाः
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः

M. N. Dutt: There is no destruction of the living agent even when the body is dissolved. Men shorn of intelligence say that it dies. That is in fact false. All that the living agent does is that it goes from one body to another. What is called death is merely the dissolution of the body.

BORI CE: 12-180-027

एवं सर्वेषु भूतेषु गूढश्चरति संवृतः
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः

MN DUTT: 08-014-028

एवं सर्वेषु भूतेषु गूढचरति संवृतः
दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः

M. N. Dutt: It is thus that the Soul, covered with various forms, goes form to form, unseen and unnoticed by others. Persons endued with true Knowledge witness the Soul by their keen and subtile intelligence.

BORI CE: 12-180-028

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि

MN DUTT: 08-014-029

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि

M. N. Dutt: Living on restricted diet, and with heart purged of all sins, devoting himself to meditation, a wise man succeeds every night, before sleep and after sleep, in sceing Soul by the help of his Soul.

BORI CE: 12-180-029

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते

BORI CE: 12-180-030

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये

MN DUTT: 08-014-030

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमानन्त्यमश्नुते
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये

M. N. Dutt: The king, effulgent, like fire living within the mind is called the living agent. It is from that Lord of everything that this creation has originated. This is the conclusion of the enquiry into the origin of creatures and the soul.

Home | About | Back to Book 12 Contents | ← Chapter 179 | Chapter 181 →