Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 182

BORI CE: 12-182-001

भरद्वाज उवाच
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर

MN DUTT: 08-016-001

भरद्वाज उवाच ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम
वैश्यः शूद्रश्च विप्रर्षे तद् ब्रूहि वदतां वर

M. N. Dutt: Bharadwaja said By what deeds, does one became a Brahmana? By what, a Kshatriya? O foremost of twice-born ones, by what deeds again does one become a Vaishya or a Shudra? Tell me this, O foremost of orators.

BORI CE: 12-182-002

भृगुरुवाच
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः
वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः

BORI CE: 12-182-003

शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते

MN DUTT: 08-016-002

भृगुरुवाच जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः
वेदाध्ययनसम्पन्नः घट्सु : घट्सु कर्मस्ववस्थितः
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते

M. N. Dutt: Bhrigu said That person is called a Brahmana who has been sanctified by birth and other rites; who is pure in conduct; who is devoted to the study of the Vedas, who is constant in his practices of the six well-known purificatory rite; who is steady in all works of pity, who is not given to take his food without having offered it duly to gods and guests; who is attached to his preceptor; and who is always mindful vows and truth.

BORI CE: 12-182-004

सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः

MN DUTT: 08-016-003

सत्यं दानमथाद्रोहं आनृशंस्यं त्रपा घृणा
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः

M. N. Dutt: He, with whom truth, gifts, abstention from injury to others, mercy, shame, benevolence, and penance are associated, is called a Brahmana.

BORI CE: 12-182-005

क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः
दानादानरतिर्यश्च स वै क्षत्रिय उच्यते

MN DUTT: 08-016-004

क्षत्र सेवते कर्म वेदाध्ययनसंगतः
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते

M. N. Dutt: He, who follows the profession of war, who studies the Vedas, who makes gifts and takes wealth, is called a Kshatriya.

BORI CE: 12-182-006

कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-016-005

वणिज्या पशुरक्षा च कृष्यादानरतिः शुचिः
वेदाध्ययनसम्पन्न: स वैश्य इति संज्ञितः

M. N. Dutt: He, who acquires fame by tending cattle, who is engaged in agriculture and the means of acquiring riches, who is pure in conduct and attends to the study of the Vedas, is called a Vaishya. J

BORI CE: 12-182-007

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः

MN DUTT: 08-016-006

सर्वभक्षरतिनित्यं सर्वकर्मकरोऽशुचिः
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः

M. N. Dutt: He, who takes every sort of food, who is engaged in doing every sort of work, who is impure in behaviour, who does not study the Vedas, and whose conduct is unrighteous, is said to be a Shudra.

BORI CE: 12-182-008

शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः

MN DUTT: 08-016-007

शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः

M. N. Dutt: If these marks are not seen in a Shudra, and if they are not seen in a Brahmana, then such a Shudra is no Shudra, and such a Brahmana is no Brahmana.

BORI CE: 12-182-009

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः

MN DUTT: 08-016-008

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत् पवित्रं ज्ञानानां तथा चैवात्मसंयमः

M. N. Dutt: One should conquer cupidity and anger by every means. This, together with self-control, is the grandest results of Knowledge.

Corresponding verse not found in BORI CE

MN DUTT: 08-016-009

वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ
नित्यं क्रोधाच्छ्रियं रक्षेत् तपो रक्षेच्च मत्सरात्

M. N. Dutt: One should control those two passions with his whole heart. They appear for killing one's greatest good.

BORI CE: 12-182-010

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः

BORI CE: 12-182-011

यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्

MN DUTT: 08-016-009

वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ
नित्यं क्रोधाच्छ्रियं रक्षेत् तपो रक्षेच्च मत्सरात्

MN DUTT: 08-016-010

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
यस्य सर्वे समारम्भा निराशीर्बन्धना द्विज

MN DUTT: 08-016-011

त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान्
अहिंस्त्रः सर्वभूतानां मैत्रायणगतश्चरेत्

M. N. Dutt: One should control those two passions with his whole heart. They appear for killing one's greatest good. One should always protect his prosperity against his anger; his penances from pride; his knowledge from honour and disgrace; and his soul from mistakes. That intelligent man, O twice-born one, who does all acts without seeking for fruits, whose entire riches exist for purposes of charity, and who performs the daily Homa, is a real Renouncer. One should be like a friend to all creatures, standing aloof from all acts of injury.

BORI CE: 12-182-012

अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत्
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-182-013

परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः
अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्

MN DUTT: 08-016-012

परिग्रहान् परित्यज्य भवेद् बुद्ध्या जितेन्द्रियः
अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्

M. N. Dutt: One should, without taking any gifts, by the help of his own intelligence completely control his passions. One should live in his sclf where there is no grief. One would then have no fear in this world and attain to fearless region in the next world.

BORI CE: 12-182-014

तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

MN DUTT: 08-016-013

तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

M. N. Dutt: One should live always practising penances, and with all passions completely controlled; observing the vow of silence, and with soul concentrated on itself; desirous of conquering the senses, and unattached.

BORI CE: 12-182-015

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

MN DUTT: 08-016-014

इन्द्रियैर्गृह्यते यद् यत् तत्तद् व्यक्तमिति स्थितिः
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

M. N. Dutt: All things that can be perceived by the sense are designated Manifest. One should seek to know all, however, that is Unmanifest, that is beyond the perception of the senses, that can be ascertained only by the subtile senses.

Corresponding verse not found in BORI CE

MN DUTT: 08-016-015

अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः
मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत्

M. N. Dutt: If there is no faith, one will never attain to that subtile sense. One should, therefore cherish faith. The mind should be associated with Prana, and Prana should then be held within Brahma.

BORI CE: 12-182-016

मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्
निर्वाणादेव निर्वाणो न च किंचिद्विचिन्तयेत्
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति

BORI CE: 12-182-017

शौचेन सततं युक्तस्तथाचारसमन्वितः
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्

MN DUTT: 08-016-015

अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः
मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत्

MN DUTT: 08-016-016

निर्वेदादेव निर्वाणं न च किञ्चिद् विचिन्तयेत्
सुखं वै ब्राह्मणो ब्रह्म निर्वेदेनाधिगच्छति
शौचेन सततं युक्तः सदाचारसमन्वितः
सानुक्रोशश्च भूतेषु तद् द्विजातिषु लक्षणम्

M. N. Dutt: If there is no faith, one will never attain to that subtile sense. One should, therefore cherish faith. The mind should be associated with Prana, and Prana should then be held within Brahma. One may secure immersion in Brahma, by withdrawing oneself from all attachments. There is no necessity of minding any other thing. A Brahmana can easily attain to Brahma by the road of Renunciation. The marks of a Brahmana are purify, good conduct and universal benevolence.

Home | About | Back to Book 12 Contents | ← Chapter 181 | Chapter 183 →