Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 198

BORI CE: 12-198-001

मनुरुवाच
ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते

MN DUTT: 08-032-009

ज्ञानं ज्ञेयाभिनिवृत्तं विद्धि ज्ञानगुणं मनः
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते

M. N. Dutt: Pure Knowledge, exists in the various objects of knowledge. Know that mind is only an attribute of Knowledge. When the mind is united with the faculties of knowledge, then the understanding sets in.

BORI CE: 12-198-002

यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना

MN DUTT: 08-032-010

यदा कर्मगुणैर्हीना बुद्धिर्मनसि वर्तते
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना

M. N. Dutt: When freed from the attributes of action, the understanding is directed towards the mind; then does it succeed in knowing Brahma by meditation or Yoga ending in complete absorption (Samadhi).

BORI CE: 12-198-003

सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते
अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम्

MN DUTT: 08-032-011

सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते
अपरादभिनिःसृत्य गिरेः शृङ्गादिवोदकम्

M. N. Dutt: The Understanding, originating from Ignorance, and endued with the senses and attributes, runs towards external objects, like a river originating from a mountain summit and flowing towards other quarters.

BORI CE: 12-198-004

यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम्
तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा

MN DUTT: 08-032-012

यदा निर्गुणमानोति ध्यानं मनसि पूर्वजम्
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा

M. N. Dutt: When the understanding, with-drawn into the mind, succeeds in absorbing itself into contemplation that is shorn of attributes, it acquires a knowledge of Brahma like the touch of gold on a touch-stone.

BORI CE: 12-198-005

मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम्
न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम्

MN DUTT: 08-032-013

मनस्त्वपहृतं पूर्वमिन्द्रियार्थनिदर्शकम्
न समक्षगुणापेक्षि निर्गुणस्य निदर्शकम्

M. N. Dutt: The mind apprehends the objects of the senses. It must first be extinguished. Depend upon the attributes of objects that are before it, the mind can never show that which is without attributes.

BORI CE: 12-198-006

सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते

MN DUTT: 08-032-014

सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते

M. N. Dutt: Closing all the doors formed by the senses the Understanding should be with-drawn into the mind. In this condition when absorbed in contemplation, it acquires the knowledge of Brahma.

BORI CE: 12-198-007

यथा महान्ति भूतानि निवर्तन्ते गुणक्षये
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते

MN DUTT: 08-032-015

यथा महान्ति भूतानि निवर्तन्ते गुणक्षये
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते

M. N. Dutt: As upon the destruction of the attributes by which they are known, the fivefold great creatures are contracted into their subtile forms, so the Understanding may dwell in the mind alone, with the senses all withdrawn from their objects.

BORI CE: 12-198-008

यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी
व्यवसायगुणोपेता तदा संपद्यते मनः

MN DUTT: 08-032-016

यदा मनसि सा बुद्धिवर्ततेऽन्तरचारिणी
व्यवसायगुणोपेता तदा सम्पद्यते मनः

M. N. Dutt: When the Understanding, though endued with the quality of certainty, lives in the mind, busied with the internal, even then it is nothing but the mind.

BORI CE: 12-198-009

गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः
तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते

MN DUTT: 08-032-017

गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः
सदा सर्वान् गुणान् हित्वा निर्गुणं प्रतिपद्यते

M. N. Dutt: When the mind of consciousness, which attains to perfection through contemplation, succeeds in identifying qualities with their possessors, then can it cast off all attributes and attain to Brahma which is without qualities.

BORI CE: 12-198-010

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्

MN DUTT: 08-032-018

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्

M. N. Dutt: There is no indication that which can give a knowledge of the Unseen. That which cannot be described in language, cannot be acquired by anyone.

BORI CE: 12-198-011

तपसा चानुमानेन गुणैर्जात्या श्रुतेन च
निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना

MN DUTT: 08-032-019

तपसा चानुमानेन गुणैर्जात्या श्रुतेन च
निनीषेत् परमं ब्रह्म विशुद्धनान्तरात्मना

M. N. Dutt: With purified soul, one should try to approach the Supreme Brahma, through the help afforded by penances, by inferences, by self-control, by the practices and observances sanctioned for one's own order, and by the Vedas.

BORI CE: 12-198-012

गुणहीनो हि तं मार्गं बहिः समनुवर्तते
गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम्

MN DUTT: 08-032-020

गुणहीनो हि तं माग बहिः समनुवर्तते
गुणाभावात् प्रकृत्या वा निस्तयं ज्ञेयसम्मितम्

M. N. Dutt: Persons of clear vision seek him in even external forms by freeing themselves from qualities. The Supreme, which is called by the name of what should be known, on account of the absence of all qualities, or of its own nature, can never be apprehended by argument.

BORI CE: 12-198-013

नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने

MN DUTT: 08-032-021

नैर्गुण्याद् ब्रह्म चाप्नोति सगुणत्वानिवर्तते
गुणप्रचारिणी बुद्धि ताशन इवेन्धने

M. N. Dutt: When the Understanding becomes freed from qualities, then only can it attain to Brahma. When it is endued with qualities, it falls back from the Supreme. Indeed, such is the nature of the understanding that it rushes towards qualities and moves among them like fire among fuel.

BORI CE: 12-198-014

यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः
तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम्

MN DUTT: 08-032-022

यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः
तथा हि परमं ब्रह्म विमुक्तं प्रकृतेः परम्

M. N. Dutt: As in the state of deep and dreamless sleep the five senses exist freed from their respective works, similarly the Supreme Brahma exists high above Prakriti, freed from all its qualities.

BORI CE: 12-198-015

एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः
निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च

MN DUTT: 08-032-023

एवं प्रकृतितः सर्वे प्रवर्तन्ते शरीरिणः
निवर्तन्ते निवृत्तौ च स्वर्गं चैवोपयान्ति च

M. N. Dutt: Embodied creatures perform various actions on account of attributes. When they abstain therefrom, they acquire liberation. Some again go to heaven.

BORI CE: 12-198-016

पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च
अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः

MN DUTT: 08-032-024

पुरुषः प्रकृतिर्बुद्धिविषयाश्चेन्द्रियाणि च
अहंकारोऽभिमानश्च समूहो भूतसंज्ञकः

M. N. Dutt: The living creature, primordial nature, the understanding, the objects of the senses, the senses, consciousness, consciousness of Ego, are called creatures.

BORI CE: 12-198-017

एकस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति

MN DUTT: 08-032-025

एतस्याद्या प्रवृत्तिस्तु प्रधानात् सम्प्रवर्तते
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति

M. N. Dutt: The original creation of all these proceeded from the Supreme. Their second creation is due to the union of couples or pairs and is confined to all things except the principal five, and is governed by law for which the same species produce the same species.

BORI CE: 12-198-018

धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत्

MN DUTT: 08-032-026

धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः
रागवान् प्रकृति ह्येति विरक्तो ज्ञानवान् भवेत्

M. N. Dutt: From righteousness creatures obtain a great end, and from sinfulness they earn a low end. He who is not freed from attachments, goes through rebirth; while he who is freed therefrom, attains to Knowledge (or Brahma).

Home | About | Back to Book 12 Contents | ← Chapter 197 | Chapter 199 →