Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 200

BORI CE: 12-200-001

युधिष्ठिर उवाच
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्

MN DUTT: 08-034-001

युधिष्ठिर उवाच पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्
नारायणं हृषीकेशं गोविन्दमपराजितम्
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्

M. N. Dutt: Yudhishthira said O grandfather, O you of great wisdom, I wish to hear fully, O chief of the Bharatas, of that lotus-eyed and indestructible one, who is the Crcator of all but who has been created by none, who is called Vishnu, who is the origin of all creatures and to whom all creatures return, who is known by the names of Narayana and Hrishikesha and Govinda and Keshava, and who is incapable of being defeated by any one.

BORI CE: 12-200-002

नारायणं हृषीकेशं गोविन्दमपराजितम्
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-200-003

भीष्म उवाच
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

MN DUTT: 08-034-002

भीष्म उवाच श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

M. N. Dutt: Bhishma said I have heard of this subject from Jamadagni's son Rama while he described it from the celestial saint Narada and from Krishna-Dvaipayana. to

BORI CE: 12-200-004

असितो देवलस्तात वाल्मीकिश्च महातपाः
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्

MN DUTT: 08-034-003

असितो देवलस्तात वाल्मीकिश्च महातपाः
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत्

M. N. Dutt: Asita-Devala, O son, Valmiki of austere penances and Markandeya, describe Govinda as the most Wonderful and the Supreme.

BORI CE: 12-200-005

केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः

MN DUTT: 08-034-004

केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः

M. N. Dutt: Keshava, O chief of Bharata's race, is the divine and powerful Lord of all. He is called Purusha, and is present in everything, having multiplied himself.

BORI CE: 12-200-006

किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर

MN DUTT: 08-034-005

किं तु यानि विदुर्लोके ब्राह्मणा: शार्ङ्गधन्वनि
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर

M. N. Dutt: Listen now, O Yudhisthira of powerful arms, those attributes which great Brahmanas say are to be seen in the great wielder of Sharnga.

BORI CE: 12-200-007

यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम्

MN DUTT: 08-034-006

यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः
कर्माणि त्विह गोविन्दे कीर्तयिष्यामि तान्यहम्

M. N. Dutt: I shall also, O king recite to you those acts which persons well-read in old histories attribute to Govinda.

BORI CE: 12-200-008

महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत्

MN DUTT: 08-034-007

महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
वायुयॊतिस्तथा चापः खं च गां चान्वकल्पयत्

M. N. Dutt: He is the soul of all creatures, the great one, and the foremost of all beings. He crealed (by his will) the five elements viz., Wind, Light, Water, Space and Earth.

BORI CE: 12-200-009

स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः

MN DUTT: 08-034-008

स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः
अप्स्वेव भवनं चक्रे महात्मा पुरुषोत्तमः

M. N. Dutt: Having created the Earth that powerful Lord of all things, that great one, that foremost of all beings, lay on the surface of the waters.

BORI CE: 12-200-010

सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत्

MN DUTT: 08-034-009

सर्वतेजोमयस्तस्मिशयानः पुरुषोत्तमः
सोऽग्रजं सर्वभूतानां संकर्षणमकल्पयत्

M. N. Dutt: While thus floating upon the waters, that foremost of all beings, that resort of every sort of energy and splendour, created consciousness, the first-born of all beings in the universe.

BORI CE: 12-200-011

आश्रयं सर्वभूतानां मनसेति विशुश्रुम
स धारयति भूतात्मा उभे भूतभविष्यती

MN DUTT: 08-034-010

आश्रयं सर्वभूतानां मनसेतीह शुश्रुम
स धारयति भूतानि उभे भूतभविष्यती

M. N. Dutt: We have heard that He created consciousness with the mind,-Consciousness which is the resort of all created things. That Consciousness maintains all creatures and both the past and the future.

BORI CE: 12-200-012

ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत

MN DUTT: 08-034-011

ततस्तस्मिन् महाबाहौ प्रादुर्भूते महात्मनि
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत

M. N. Dutt: After that great Being. O mighty-armed one, viz., Consciousness originated a highly beautiful lotus effulgent like the Sun out of the navel of the Supreme Being.

BORI CE: 12-200-013

स तत्र भगवान्देवः पुष्करे भासयन्दिशः
ब्रह्मा समभवत्तात सर्वभूतपितामहः

MN DUTT: 08-034-012

स तत्र भगवान देवः पुष्करे भ्राजयन् दिशः
ब्रह्मा समभवत् तात् सर्वभूतपितामहः

M. N. Dutt: Then, O son the illustrious and divine Brahman, the Grandfather of all creatures, came into being from that lotus, lighting all the points of the horizon with his effulgence.

BORI CE: 12-200-014

तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः

MN DUTT: 08-034-013

तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि
तमसा पूर्वजो जज्ञे मधुर्नाम महासुरः

M. N. Dutt: After the high-souled Grandfather had, O mighty-armed one, thus originated from the primeval lotus, a great Asura of the name of Madhu, having no beginning, came into being from the quality of ignorance, (Tamas).

BORI CE: 12-200-015

तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः

MN DUTT: 08-034-014

तमुग्रमुग्रकर्माणमुग्रं कर्म समास्थितम्
ब्रह्मणोपचितिं कुर्वन् जघान पुरुषोत्तमः

M. N. Dutt: The foremost of all Beings for helping Brahman, killed that dreadful Asura of terrific deeds, engaged even then in the fearful act of killing the Grandfather.

BORI CE: 12-200-016

तस्य तात वधात्सर्वे देवदानवमानवाः
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम्

MN DUTT: 08-034-015

तस्य तात वधात् सर्वे देवदानवमानवाः
मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम्

M. N. Dutt: For slaying this demon, O son, all the gods and the Danavas and men called that foremost of all righteous person by the name of Madhusudana (slayer of Madhu).

BORI CE: 12-200-017

ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान्
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्

MN DUTT: 08-034-016

ब्रह्मानुससृजे पुत्रान् मानसान् दक्षसप्तमान्
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्

M. N. Dutt: After this, Brahman, created, by his will, seven sons with Daksha at their head. They were Marichi, Atri, Angiras, Pulastya, Pulaha, Kratu.

BORI CE: 12-200-018

मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम्
मानसं जनयामास तैजसं ब्रह्मसत्तमम्

MN DUTT: 08-034-017

मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः
मानसं जनयामास तैजसं ब्रह्मवित्तमम्

M. N. Dutt: The eldest born, viz., Marichi, beget, by his will, a son named Kashyapa, highly energetic and the foremost of all person conversant with Brahma.

BORI CE: 12-200-019

अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम्
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः

MN DUTT: 08-034-018

अङ्गुष्ठात् ससृजे ब्रह्मा मरीचेरपि पूर्वजम्
सोऽभवद् भरतश्रेष्ठ दक्षो नाम प्रजापतिः

M. N. Dutt: From his toe, Brahmana had, even before the birth of Marichi, created a son. That son, O Bharata's chief, was Daksha, the progenitor of creatures.

BORI CE: 12-200-020

तस्य पूर्वमजायन्त दश तिस्रश्च भारत
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः

MN DUTT: 08-034-019

तस्य पूर्वमजायन्त दश तिस्रश्च भारत
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद् दितिः

M. N. Dutt: Daksha begot thirteen daughters, 0 Bharata, the eldest of whom was called Diti.

BORI CE: 12-200-021

सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः
मारीचः कश्यपस्तात सर्वासामभवत्पतिः

MN DUTT: 08-034-020

सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः
मारीचः कश्यपस्तात सर्वासामभवत् पतिः

M. N. Dutt: Marichi's son Kashyapa, O son, who was a master of duties and their distinctions, who was of righteous deeds and great fame, espoused them.

BORI CE: 12-200-022

उत्पाद्य तु महाभागस्तासामवरजा दश
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः

MN DUTT: 08-034-021

उत्पाद्य तु महाभागस्तासामवरजा दश
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः

M. N. Dutt: The highly blessed Daksha next beget ten other daughters. That progenitor of creatures, viz., the righteous Daksha, conferred these upon Dharma.

BORI CE: 12-200-023

धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत

MN DUTT: 08-034-022

धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत

M. N. Dutt: Dharma became father of the Vasus, the highly energetic Rudras the Vishvedevas, the Saddhyas, and the Maruts, O Bharata.

BORI CE: 12-200-024

अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः
सोमस्तासां महाभागः सर्वासामभवत्पतिः

MN DUTT: 08-034-023

अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः
सोमस्तासां महाभागः सर्वासामभवत् पतिः

M. N. Dutt: Daksha next beget twenty-seven other younger daughters. The highly blessed Soma espoused them all.

BORI CE: 12-200-025

इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान्
गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन्

MN DUTT: 08-034-024

इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान् द्विजान्
गाश्च किंपुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन्

M. N. Dutt: The other wives of Kashyapa gave births to Gandharvas, horses, birds, kine, Kimpurushas, fishes, and trees and plants.

BORI CE: 12-200-026

आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः

MN DUTT: 08-034-025

आदित्यानदितिर्जज्ञे देवश्रेष्ठान् महाबलान्
तेषा विष्णुर्वामनोऽभूद् गोविन्दश्चाभवत् प्रभुः

M. N. Dutt: Aditi gave birth to the Adityas, the foremost ones among the gods, and highly powerful. Amongst them Vishnu was born in the form of a dwarf. Otherwise called Govinda, he became the foremost of them all.

BORI CE: 12-200-027

तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत
दानवाश्च पराभूता दैतेयी चासुरी प्रजा

MN DUTT: 08-034-026

तस्य विक्रमणाच्चापि देवानां श्रीळवर्धत
दानवाश्च पराभूता दैतेयी चासुरी प्रजा

M. N. Dutt: By his power the prosperity of the gods increased. The Danavas were defeated. The children of Diti were the Asuras.

BORI CE: 12-200-028

विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत

MN DUTT: 08-034-027

विप्रचित्तिप्रधानांश्च दानवानसृजद् दनुः
दितिस्तु सर्वानसुरान् महासत्त्वानजीजनत्

M. N. Dutt: Danu gave birth to the Danavas having Viprachitti as their head. Diti gave birth to all the powerful Asuras.

BORI CE: 12-200-029

अहोरात्रं च कालं च यथर्तु मधुसूदनः
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत्

MN DUTT: 08-034-028

अहोरात्रं च कालं च यथर्तु मधुसूदनः
पूर्वाह्न चापराह्नं च सर्वमेवानुकल्पयत्

M. N. Dutt: The destroyer of Madhu also created the Day and the Night, and the Seasons in their order, and the Morning and the Evening.

BORI CE: 12-200-030

बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा

MN DUTT: 08-034-029

प्रध्याय सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्
पृथिवीं सोऽसृजद् विश्वां सहितां भूरितेजसा

M. N. Dutt: After meditation he also created the clouds, and all the immobile and mobile objects. Highly energetic he also created the Vishvas and the Earth with all things upon her.

BORI CE: 12-200-031

ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर
ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः

MN DUTT: 08-034-030

ततः कृष्णो महाभागः पुनरेव युधिष्ठिर
ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत् प्रभुः

M. N. Dutt: Then the highest used and powerful Krishna, O Yudhishthira, once again created from his mouth one hundred foremost Brahmans.

BORI CE: 12-200-032

बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम्
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ

MN DUTT: 08-034-031

बाहुभ्यां क्षत्रियशतं वैश्यामानामूरुतः शतम्
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ

M. N. Dutt: From his two arms, he created one hundred Kshatriyas, and from his thighs one hundred. Vaishyas. Then, O foremost of Bharata's racc, Keshava created from his two feet one hundred Shudras.

BORI CE: 12-200-033

स एवं चतुरो वर्णान्समुत्पाद्य महायशाः
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः

MN DUTT: 08-034-032

स एवं चतुरो वर्णान् समुत्पाद्य महातपाः
अध्यक्षं सर्वभूतानां धातारमकरोत् स्वयम्

M. N. Dutt: Endued with great ascetic merit, the destroyer of Madhu, having thus created the four orders of men, made (Dhatri Brahman) the master and ruler of all created beings.

Corresponding verse not found in BORI CE

MN DUTT: 08-034-033

वेदविद्याविधातारं ब्रह्माणममितद्युतिम्
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत्

M. N. Dutt: Of incomparable effulgence, Brahman became also the exponent of the Vedic lore. And Keshava made himn called Virupaksha, the ruler of the spirits and ghosts and of those females called the Matrikas (mothers).

Corresponding verse not found in BORI CE

MN DUTT: 08-034-034

शासितारं च पापानां पितृणां समवर्तिनम्
असृजत् सर्वभूतात्मा निधिपं च धनेश्वरम्

M. N. Dutt: And he made Yama the ruler of the departed manes of all sinful men. The Supreme Soul of ail creatures also made Kuvera the lord of all riches.

Corresponding verse not found in BORI CE

MN DUTT: 08-034-035

यादसामसृजन्नाथं वरुणं च जलेश्वरम्
वासवं सर्वदेवानामध्यक्षमकरोत् प्रभुः

M. N. Dutt: He then created Varuna the lord of waters and governor of all acquatic animals. The powerful Vishnu made Vasava the king of all celestials.

BORI CE: 12-200-034

यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम्

MN DUTT: 08-034-036

यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्
तावत् तावदजीवंस्ते नासीद् यमकृतं भयम्

M. N. Dutt: In those times, men lived as long as they chose to live, and had no fear of Yama.

BORI CE: 12-200-035

न चैषां मैथुनो धर्मो बभूव भरतर्षभ
संकल्पादेव चैतेषामपत्यमुदपद्यत

MN DUTT: 08-034-037

न चैषां मैथुनो धर्मो बभूव भरतर्षभ
संकल्पादेव चैतेषामपत्यमुपपद्यते

M. N. Dutt: Sexual intercourse, O chief of the Bharatas, was then not necessary for perpetuating the race. In those days, offspring were begotten by the will.

BORI CE: 12-200-036

तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप

MN DUTT: 08-034-038

ततस्त्रेतायुगे काले संस्पर्शाज्जायते प्रजा
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप

M. N. Dutt: In the cycle that followed, viz., Treta, children were begotten by touch alone. The people of that cycle even, O king, had no necessity of sexual intercourse.

BORI CE: 12-200-037

द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप
तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः

MN DUTT: 08-034-039

द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप
तथा कलियुगे राजन् द्वन्द्वमापेदिरे जनाः

M. N. Dutt: It was in the next cycle, viz., Dvapara, that the practice of sexual intercourse originated, O king, amongmen. In the Kali age, O monarch, men have come to marry and live in pairs.

BORI CE: 12-200-038

एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः
निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि

MN DUTT: 08-034-040

एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते
निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु

M. N. Dutt: I have now told you of the supreme Lord of all creatures. He is also called the Ruler of all and everything. I shall now, O son of Kunti, describe to you the sinful creatures of the Earth. Listen to me.

BORI CE: 12-200-039

दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः
उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह

MN DUTT: 08-034-041

दक्षिणापथजन्मानः सर्वे नरवरान्ध्रकाः
गुहाः पुलिन्दाः शबराश्चूचुका मद्रकैः सह

M. N. Dutt: Those men, O king, are born in the southern region and are called Andhakas, Gushes, Palinodes, Shavers, Chuchukas, Madrakas.

BORI CE: 12-200-040

उत्तरापथजन्मानः कीर्तयिष्यामि तानपि
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह

MN DUTT: 08-034-042

उत्तरापथजन्मानः कीर्तयिष्यामि तानपि
यौनकाम्बोजगान्धारा: किराता बर्बरैः सह

M. N. Dutt: I shall also name those that are born in the northern region. They are Yaunas, Kambojas, Ghandharas, Kiratas, and Barbbaras.

BORI CE: 12-200-041

एते पापकृतस्तात चरन्ति पृथिवीमिमाम्
श्वकाकबलगृध्राणां सधर्माणो नराधिप

MN DUTT: 08-034-043

एते पापकृतस्तात चरन्ति पृथिवीमिमाम्
श्वापाकबलगृध्राणां सधर्माणो नराधिप

M. N. Dutt: All of them, O son, are sinful, and live on this Earth, acting like Chandalas, ravens and vultures.

BORI CE: 12-200-042

नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ

MN DUTT: 08-034-044

नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्
त्रेताप्रभृति वर्धन्ते ते जना भरतर्षभ

M. N. Dutt: In the Krita cycle, O son, they did not live on Earth. It is from the Treta that they sprang and began to multiply, O chief of Bharata's race.

BORI CE: 12-200-043

ततस्तस्मिन्महाघोरे संध्याकाले युगान्तिके
राजानः समसज्जन्त समासाद्येतरेतरम्

MN DUTT: 08-034-045

ततस्तस्मिन् महाघोरे संध्याकाल उपस्थिते
राजानः समसज्जन्त समासाद्येतरेतरम्

M. N. Dutt: When the terrible period of the junction of Treta and the Dvapara, set in the Kshatriyas, approaching one another, began to fight.

BORI CE: 12-200-044

एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः
देवदेवर्षिराचष्ट नारदः सर्वलोकदृक्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-034-046

एवमेष कुरुश्रेष्ठ प्रादुर्भूतो महात्मना
एकः कर्ता स कृष्णश्च ज्ञानिनां परमा गतिः
इदमाश्रित्य देवेन्द्रो देवा रुद्रास्तथाश्विनौ
देवं देवर्षिराचष्ट नारदः सर्वलोकदृक्

M. N. Dutt: Thus, O chief of Kuru's race, this universe was created by the great Krishna. He is the end of intelligent. That observer of all the worlds, viz., the celestial saint Narada, has said that Krishna is the Supreme God.

BORI CE: 12-200-045

नारदोऽप्यथ कृष्णस्य परं मेने नराधिप
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ

MN DUTT: 08-034-047

नारदोऽप्यथ कृष्णस्य परं मेने नराधिप
शाश्वतत्वं महाबाहो यथावद् भरतर्षभ

M. N. Dutt: Even Narada, O king, acknowledge the supremacy and eternity of Krishna, O mightyarmed chief of Bharata's race.

BORI CE: 12-200-046

एवमेष महाबाहुः केशवः सत्यविक्रमः
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः

MN DUTT: 08-034-048

एवमेष महाबाहुः केशवः सत्यविक्रमः
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः

M. N. Dutt: Thus, O mighty-armed one, is Keshava of unvanquishable prowess. That lotus-eyed one is not a man. He is inconceivable!'

Home | About | Back to Book 12 Contents | ← Chapter 199 | Chapter 201 →