Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 201

BORI CE: 12-201-001

युधिष्ठिर उवाच
के पूर्वमासन्पतयः प्रजानां भरतर्षभ
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः

MN DUTT: 08-035-001

युधिष्ठिर उवाच के पूर्वमासन् पतयः प्रजानां भरतर्षभ
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः

M. N. Dutt: Yudhishthira said Who are the first Patriarch, O foremost of Bharata's race? What highly blessed Rishis are there, and on which quarters do each of them dwell?

BORI CE: 12-201-002

भीष्म उवाच
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि
प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः

MN DUTT: 08-035-002

भीष्म उवाच श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि
प्रजानां पतयो येऽस्मिन् दिक्षु ये चर्षयः स्मृताः

M. N. Dutt: 'Hear me, O chief of the Bharatas, about what you ask. I shall tell you who the Patriarchs were and what Rishis are mentioned as living on which points of the horizon.

BORI CE: 12-201-003

एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः
ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः

MN DUTT: 08-035-003

एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः
ब्रह्मणः सप्त व पुत्रा महात्मानः स्वयम्भुवः

M. N. Dutt: There was at first one Eternal, Divine, and Self-create Brahman. The self-create Brahman begat seven illustrious sons.

BORI CE: 12-201-004

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा

MN DUTT: 08-035-004

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महाभागः सदृशो वै स्वयम्भुवा

M. N. Dutt: They were Marichi, Atri, Angiras, Pulastya, Pulaha, Kratu, and the highly blessed Vasistha who was equal to the Self-create himself.

BORI CE: 12-201-005

सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्

MN DUTT: 08-035-005

सप्तब्रह्माण इत्येते पुराणे निश्चयं गताः
अत उर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्

M. N. Dutt: These seven sons have been described in the Puranas as seven Brahmanas. I shall now name the succeeding Patriarchs.

BORI CE: 12-201-006

अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः
प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश

MN DUTT: 08-035-006

अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः
प्राचीनबहिर्भगवांस्तस्मात् प्राचेतसो दश

M. N. Dutt: In Atri's family was born the eternal and divine Varhi the ancient, born of penances. From Varhi the ancient were born the ten Prachetasas.

BORI CE: 12-201-007

दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते

MN DUTT: 08-035-007

दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते

M. N. Dutt: The ten Prachetasas had one son between them, viz., the Prajapati called by the name of Daksha. This last has two names in the world, viz., Daksha and Ka.

BORI CE: 12-201-008

मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते
अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः

MN DUTT: 08-035-008

मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः

M. N. Dutt: Marichi had one son called Kashyapa. This last also has two names. Some call him Arishtanemi, and some Kashyapa.

BORI CE: 12-201-009

अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान्
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता

MN DUTT: 08-035-009

अत्रेश्चैवौरसः श्रीमान् राजा सोमश्च वीर्यवान्
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता

M. N. Dutt: Atri had another son born of his lions, viz., the handsome and princely Soma of great power. He practised penances for a thousand divine cycles.

BORI CE: 12-201-010

अर्यमा चैव भगवान्ये चान्ये तनया विभो
एते प्रदेशाः कथिता भुवनानां प्रभावनाः

MN DUTT: 08-035-010

अर्यमा चैव भगवान् ये चास्य तनया विभो
एते प्रदेशाः कथिता भुवनानां प्रभावनाः

M. N. Dutt: The divine Aryaman and his sons, O king, have been described as those who issued injunctions, and as creators of all creatures.

BORI CE: 12-201-011

शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत
एकैकस्यां सहस्रं तु तनयानामभूत्तदा

BORI CE: 12-201-012

एवं शतसहस्राणां शतं तस्य महात्मनः
पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम्

MN DUTT: 08-035-011

शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत
एकैकस्यां सहस्रं तु तनयानामभूत् तदा
एवं शतसहस्राणां शतं कस्य महात्मनः
पुत्राणां च न ते कंचिदिच्छन्त्यन्यं प्रजापतिम्

M. N. Dutt: Shashavindu had ten thousand wives. Upon each of them he begat a thousand sons, and thus they were ten thousand in number. Those sons refused to call any body else save themselves as Patriarch.

BORI CE: 12-201-013

प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम्
स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः

MN DUTT: 08-035-012

प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम्
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः

M. N. Dutt: The ancient Brahmanas bestowed a name on the creatures of the world, derived from Shashavindu. That extensive family of the Patriarch Shashavindu became in time the progenitor of the Vrishni race.

BORI CE: 12-201-014

एते प्रजानां पतयः समुद्दिष्टा यशस्विनः
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्

MN DUTT: 08-035-013

एते प्रजानां पतयः समुद्दिष्टा यशस्विनः
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्

M. N. Dutt: These that I have named are noted as the illustrious Patriarchs. After this, I shall name the celestials who are the lords of the three worlds.

BORI CE: 12-201-015

भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा
सविता चैव धाता च विवस्वांश्च महाबलः

MN DUTT: 08-035-014

भर्गोऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा
सविता चैव धाता च विवस्वांश्च महाबलः

M. N. Dutt: Bhaga, Ansha, Aryaman, Mitra, Varuna, Savitri, Dhatri, Vivasvat of great might.

BORI CE: 12-201-016

पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते
त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः

MN DUTT: 08-035-015

त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते
इत्येते द्वादशादित्याः कश्यपस्यात्मसम्भवाः

M. N. Dutt: Tashtri, Pushan, Indra, and Vishnu know as the twelfth,-these are the twelve Adityas, all originated from Kashyapa.

BORI CE: 12-201-017

नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि
मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः

MN DUTT: 08-035-016

नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि
मार्तण्डस्यात्मजावेतावष्टमस्य महात्मनः

M. N. Dutt: Nasatya and Dashra are mentioned as the two Ashvins. These two are the sons of the illustrious Martanda, the eighth in the above.

BORI CE: 12-201-018

त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः

BORI CE: 12-201-019

हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्रश्च जयन्तश्च पिनाकी चापराजितः
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः

MN DUTT: 08-035-017

ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः
त्वष्टश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्रश्च जयन्तश्च पिनाकी चापराजितः
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः

M. N. Dutt: These were called first gods and the two classes of departed manes. Tashtri had many sons. Amongst them were the beautiful and famous Visharupa. Ajaikapat, Ahi, Bradhna, Virupaksha, and Raivata. Then there were Hara and Vahurupa, Tryamyaka the chief of the Deities, and Savitrya, Jayanta and Pinaki the invincible. The highly blessed eight Vasus have formerly been enumerated by me.

BORI CE: 12-201-020

एत एवंविधा देवा मनोरेव प्रजापतेः
ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः

MN DUTT: 08-035-018

एत एवंविधा देवा मनोरेव प्रजापतेः
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः

M. N. Dutt: These were considered as gods at the time of the Prajapati Manu. These were at first called the gods and the Pitris.

BORI CE: 12-201-021

शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः
ऋभवो मरुतश्चैव देवानां चोदिता गणाः

MN DUTT: 08-035-019

शीलयौवनतस्त्वन्यस्तथान्यः सिद्धसाध्ययोः
ऋभवो मरुतश्चैव देवानां चोदितो गणः

M. N. Dutt: The Siddhas and the Saddhyas were divided into two classes for their conduct and youth. The deities were formerly divided into two classes, viz., the Ribhus and the Maruts.

BORI CE: 12-201-022

एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ
आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा

MN DUTT: 08-035-020

एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा

M. N. Dutt: Thus have the Vishvas, the gods, and the Ashvins, been enumerated. Amongst them, the Adityas are Kshatriyas, and the Maruts are Vaishyas.

BORI CE: 12-201-023

अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्

MN DUTT: 08-035-021

अश्विनौ तु स्मृतौ शूद्रौ तपस्युगे समास्थितौ
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः

M. N. Dutt: The two Ashvins, practising severe penances, have been said to be Shudras. The deities sprung from Angirasa's family have been said to be Brahmanas. This is certain.

BORI CE: 12-201-024

एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत्
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते

BORI CE: 12-201-025

यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू
औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः

BORI CE: 12-201-026

ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा

BORI CE: 12-201-027

उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः

BORI CE: 12-201-028

मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम्

MN DUTT: 08-035-022

इत्येतत् सर्वदेवानां चातुर्वर्ण्य प्रकीर्तितम्
एतान् वै प्रातरुत्थाय देवान् यस्तु प्रकीर्तयेत्
स्वजादन्यकृताच्चैव सर्वपापात् प्रमुच्यते
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू
औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा
त्रैलोक्यभावनास्तात प्राच्यां सप्तपर्यस्तथा
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्
प्रमुचश्चेध्यवाहश्च भगवांश्च दृढव्रतः
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम्
कवषो धौम्यः परिव्याधश्च वीर्यवान्
एकतश्च द्वितश्चैव त्रिश्तचैव महर्षयः
अत्रेः पुत्रश्च भवांस्तथा सारस्वतः प्रभुः
एते चैव महात्मनः पश्चिमामाश्रिता दिशम्
आत्रेयश्च वसिष्ठच कश्यपश्च महानृषिः
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः
तथैव पुत्रो भगवानृचीकस्य महात्मनः
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः

M. N. Dutt: Thus have I told you about the fourfold order among the gods. The person who, after rising from his bed in the morning, recites the names of these deities, becomes purged off of all his sins-whether committed by himself intentionally or unintentionally, or whether born of his intercourse with others. Yavakrita, Raivya, Arvavasu, Paravasu, Ausija, Kakshivat, and Vala, are described as the sons of Angiras. These and Kanwa son of the Rishi Medhatithi, and Varhishada, and the wellknown seven Rishis who are the progenitors of the three worlds, all live in the East. Unmucha, Vimucha, the highly energetic Sastyatreya, Pramucha, Idhmavaha, and the divine Dridavrata, and Mitravaruna's highly energetic son Agastya, these twice-born Rishis all live in the South Ushanga, Karusha, Dhaumya, Parivyadha of great energy, and those great Rishis called Ekata, Dvita, and Trita, and Atri's son, viz., the illustrious and powerful Sarasvat, these high-souled ones live in the West. Atreya, and Vashishtha, and the great Rishi Kashyapa, and Gautama, Bharadvaja, and Vishvamitra the son of Kushika, and the illustrious son of the high-souled Richika, viz., Jamadagni,-these seven live the North. Thus have I described to you the great Rishis of fiery energy who live in the different points of the world.

BORI CE: 12-201-029

रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान्
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-201-030

अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः
एते नव महात्मानः पश्चिमामाश्रिता दिशम्

BORI CE: 12-201-031

आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः
गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः

BORI CE: 12-201-032

तथैव पुत्रो भगवानृचीकस्य महात्मनः
जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः

BORI CE: 12-201-033

एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः
साक्षिभूता महात्मानो भुवनानां प्रभावनाः

MN DUTT: 08-035-022

इत्येतत् सर्वदेवानां चातुर्वर्ण्य प्रकीर्तितम्
एतान् वै प्रातरुत्थाय देवान् यस्तु प्रकीर्तयेत्
स्वजादन्यकृताच्चैव सर्वपापात् प्रमुच्यते
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू
औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा
त्रैलोक्यभावनास्तात प्राच्यां सप्तपर्यस्तथा
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्
प्रमुचश्चेध्यवाहश्च भगवांश्च दृढव्रतः
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम्
कवषो धौम्यः परिव्याधश्च वीर्यवान्
एकतश्च द्वितश्चैव त्रिश्तचैव महर्षयः
अत्रेः पुत्रश्च भवांस्तथा सारस्वतः प्रभुः
एते चैव महात्मनः पश्चिमामाश्रिता दिशम्
आत्रेयश्च वसिष्ठच कश्यपश्च महानृषिः
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः
तथैव पुत्रो भगवानृचीकस्य महात्मनः
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः

MN DUTT: 08-035-023

साक्षिभूता महात्मानो भुवनानां प्रभावनाः
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम्

M. N. Dutt: Thus have I told you about the fourfold order among the gods. The person who, after rising from his bed in the morning, recites the names of these deities, becomes purged off of all his sins-whether committed by himself intentionally or unintentionally, or whether born of his intercourse with others. Yavakrita, Raivya, Arvavasu, Paravasu, Ausija, Kakshivat, and Vala, are described as the sons of Angiras. These and Kanwa son of the Rishi Medhatithi, and Varhishada, and the wellknown seven Rishis who are the progenitors of the three worlds, all live in the East. Unmucha, Vimucha, the highly energetic Sastyatreya, Pramucha, Idhmavaha, and the divine Dridavrata, and Mitravaruna's highly energetic son Agastya, these twice-born Rishis all live in the South Ushanga, Karusha, Dhaumya, Parivyadha of great energy, and those great Rishis called Ekata, Dvita, and Trita, and Atri's son, viz., the illustrious and powerful Sarasvat, these high-souled ones live in the West. Atreya, and Vashishtha, and the great Rishi Kashyapa, and Gautama, Bharadvaja, and Vishvamitra the son of Kushika, and the illustrious son of the high-souled Richika, viz., Jamadagni,-these seven live the North. Thus have I described to you the great Rishis of fiery energy who live in the different points of the world. Those great ones are the witnesses of the universe, and the creators of all the worlds. Thus do they live in their respective quarters. unui anilda Bacall duur wordt

BORI CE: 12-201-034

एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः
एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-201-035

यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्

MN DUTT: 08-035-024

यस्यां यस्यां दिशि ोते तां दिशं शरणं गतः
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत्

M. N. Dutt: By reciting their names one is purged off of all his sins. A person by sojourning to those quarters becomes freed of all his sins and succeeds in returning home safely.'

Home | About | Back to Book 12 Contents | ← Chapter 200 | Chapter 202 →