Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 217

BORI CE: 12-217-001

भीष्म उवाच
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत्
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत

MN DUTT: 08-051-001

भीष्म उवाच पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत्
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत

M. N. Dutt: Bhishma said Again, laughing at Vali who was sighing like a snake, Shakra addressed him for saying something more painful than what he had said before.

BORI CE: 12-217-002

यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्

MN DUTT: 08-051-002

शक्र उवाच यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान् प्रतापयन् सर्वान् यास्यस्मानवितर्कयन्

M. N. Dutt: Shakra said Formerly, attended by a train consisting of thousands of vehicles and kinsmen, you used to march, burning all the worlds with your splendour and disregarding us all.

BORI CE: 12-217-003

दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि

MN DUTT: 08-051-003

दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि

M. N. Dutt: You are now, however, deserted by both kinsmen and friends. Beholding this miserable condition of yours, do you or do you not indulge in grief?

BORI CE: 12-217-004

प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्
विनिपातमिमं चाद्य शोचस्याहो न शोचसि

MN DUTT: 08-051-004

प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्
विनिपातमिमं बाह्यं शोचस्याहो न शोचसि

M. N. Dutt: Formerly all the worlds were under your sway and great was your joy. I ask, do you or you not grieve now, for this loss of your splendour?

BORI CE: 12-217-005

बलिरुवाच
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्

MN DUTT: 08-051-005

बलिरुवाच अनित्यमुपलक्ष्येह कालपर्यायधर्मतः
तस्माच्छक न शोचामि सर्वं ह्येवेदमन्तवत्

M. N. Dutt: Vali said Regarding all this as transitory,-due, indeed, to the course of time,-I do not, O Shakra, grieve. These things have an end.

BORI CE: 12-217-006

अन्तवन्त इमे देहा भूतानाममराधिप
तेन शक्र न शोचामि नापराधादिदं मम

MN DUTT: 08-051-006

अन्वन्त इमे देहा भूतानां च सुराधिप
तेन शक न शोचामि नापराधादिदं मम

M. N. Dutt: These bodies of creatures, O king of the celestials, are all transitory. Therefore, 0 Shakra, I do not grieve. Nor is this form due to any fault of mine.

BORI CE: 12-217-007

जीवितं च शरीरं च प्रेत्य वै सह जायते
उभे सह विवर्धेते उभे सह विनश्यतः

MN DUTT: 08-051-007

जीवितं च शरीरं च जात्यैव सह जायते
उमे सह विवर्धते उभे सह विनश्यतः

M. N. Dutt: The animating principle and the body come into existence simultaneously for their own nature. They grow together and meet with destruction together.

BORI CE: 12-217-008

तदीदृशमिदं भावमवशः प्राप्य केवलम्
यद्येवमभिजानामि का व्यथा मे विजानतः

MN DUTT: 08-051-008

न हीदृशमहं भावमवशः प्राप्य केवलम्
यदेवमभिजानामि का व्यथा मे विजानतः

M. N. Dutt: Having obtained this form of birth I have not been enslaved by it for good. Since I know this, I have no cause for sorrow.

BORI CE: 12-217-009

भूतानां निधनं निष्ठा स्रोतसामिव सागरः
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत्

BORI CE: 12-217-010

ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति

MN DUTT: 08-051-009

भूतानां निधनं निष्ठा स्रोतसामिव सागरः
नैतत् सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृक्
य त्वेवं नाभिजानन्ति रजोमोहपरायणाः
ते कृच्छं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति

M. N. Dutt: As the final place of all rivers is the ocean, so the end of all embodied creatures is death. Those persons that know this well are never stupefied, O holder of the thunder-bolt. 10. They, however, who, overwhelmed with Darkness and loss of judgement, do not know this, they whose understanding is lost, sink under the load of misfortune.

BORI CE: 12-217-011

बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम्
विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति

MN DUTT: 08-051-010

बुद्धिलाभात् तु पुरुषः सर्वं तुदति किल्बिषम्
विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति

M. N. Dutt: A person wins a keen understanding, succeeds in dissipating all his sins. A sinless person acquires the quality of Goodness, and having acquired it becomes cheerful.

BORI CE: 12-217-012

ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः

MN DUTT: 08-051-011

ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः
कृपणाः परितप्यन्ते तैरथैरभिचोदिताः

M. N. Dutt: They, however, that deviate from the quality of Goodness, and go through repeated re-births, are obliged to indulge in sorrow and grief, led on by desire and the objects of the senises,

BORI CE: 12-217-013

अर्थसिद्धिमनर्थं च जीवितं मरणं तथा
सुखदुःखफलं चैव न द्वेष्मि न च कामये

MN DUTT: 08-051-012

अर्थसिद्धिमनर्थं च जीवितं मरणं तथा
सुखदुःखफले चैव न दृष्मि न च कामये

M. N. Dutt: I neither dislike nor like success or defeat, regarding the attainment of all objects of desire, life, or death, the fruits of action that are represented by pleasure or pain.

BORI CE: 12-217-014

हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः

MN DUTT: 08-051-013

हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः

M. N. Dutt: When one kills another, he kills only that other's body. That man who thinks that it is he who kills another, is himself killed. Indeed, both of then do not know the truth, viz., he who kills and he who is killed.

BORI CE: 12-217-015

हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत्

MN DUTT: 08-051-014

हत्वा जित्वा च मघवन् यः कश्चित् पुरुषायते
अकर्ता होव भवति कर्ता ह्येव करोति तत्

M. N. Dutt: O Maghavat, that person, who having killed or defeated any one brags of his manliness, should know that he is not the actor, but that the act has been performed by another who is the real agent.

BORI CE: 12-217-016

को हि लोकस्य कुरुते विनाशप्रभवावुभौ
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः

MN DUTT: 08-051-015

को हि लोकस्य कुरुते विनाशप्रभवावुभौ
कृतं हि तत् कृतेनैव कर्ता तस्यापि चापरः

M. N. Dutt: When it is asked that who is it that brings about the creation and destruction of things in the world, it is generally thought that some person has caused it. Know, however, that the person who is so known has a creator.

BORI CE: 12-217-017

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
एतद्योनीनि भूतानि तत्र का परिदेवना

MN DUTT: 08-051-016

पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः
एतद्योनीनि भूतानि तत्र का परिदेवना

M. N. Dutt: Earth, light or heat, ether, water, and wind form the fifth-from these do all creatures originate. (When I know this) what sorrow can I feel?

BORI CE: 12-217-018

महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः

BORI CE: 12-217-019

सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः

MN DUTT: 08-051-017

महाविद्योऽल्पविद्यश्च बलवान् दुर्बलश्च यः
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः
सर्वं काल: समादत्ते गम्भीरः स्वेन तेजसा
तस्मिन् कालवशं प्राप्ते का व्यथा मे विजानतः

M. N. Dutt: One who is endued with great learning, one who is not much learned, one who is strong, one who is destitute of strength, one who is beautiful, and one who is very ugly, one who is lucky, and one who is not blessed by fortune, are all carried away by Time, which is too deep to be measured by its own energy. When I know that I have been defeated by Time what sorrow can I feel.

BORI CE: 12-217-020

दग्धमेवानुदहति हतमेवानुहन्ति च
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः

MN DUTT: 08-051-018

दग्धमेवानुदहति हतमेवानुहन्यते
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः

M. N. Dutt: One that burns anything burns a thing that has been already burnt. One who kills, only kills, a victim already killed. One who is destroyed, has been before destroyed. A thing that is acquired by a person is what is already arrived and intended for his acquirement.

BORI CE: 12-217-021

नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्

MN DUTT: 08-051-019

नास्य द्वीप: कुतः पारो नावारः सम्प्रदृश्यते
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्

M. N. Dutt: This Time is like an ocean. There is no island in it. Its other shore is beyond reach. Its boundary cannot be seen. Thinking even deeply, I do not see the end of this continuous steam that is the great ordainer of all things and that is, forsooth celestial.

BORI CE: 12-217-022

यदि मे पश्यतः कालो भूतानि न विनाशयेत्
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते

MN DUTT: 08-051-020

यदि मे पश्यतः कालो भूतानि न विनाशयेत्
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते

M. N. Dutt: If I did not know that it is Time which destroys all creatures, then, perhaps, I would have experienced the emotions of joy, pride and anger, O husband of Shachi.

BORI CE: 12-217-023

तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे
बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे

MN DUTT: 08-051-021

तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे
२३

M. N. Dutt: Have you come here to condemn me, having come to know that I am now assuming the form of an ass that lives upon chaff and that is now passing his days in a lonely spot remote from the dwellings of men.

BORI CE: 12-217-024

इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे

MN DUTT: 08-051-022

इच्छन्नहं विकुर्यां हि रूपाणि बहुधाऽऽत्मनः
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे

M. N. Dutt: If I wish, even now I can assume various dreadful forms, seeing any one of which you would immediately fly away from my presence.

BORI CE: 12-217-025

कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम्

MN DUTT: 08-051-023

कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम्

M. N. Dutt: It is Time that gives every thing and again takes away everything. It is Time that ordains all things. Do not, O Shakra, brag of your manliness.

BORI CE: 12-217-026

पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्

MN DUTT: 08-051-024

पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्

M. N. Dutt: Formerly, O Purandara, whenever, I used to be angry everything used to become agitated. I know, however, O Shakra, that eternal attributes of all things in the world.

BORI CE: 12-217-027

त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन

MN DUTT: 08-051-025

त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मयं गमः
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन

M. N. Dutt: Do you also know the truth. Do not allow yourself to be filled with wonder. Prosperity and its origin are not under one's control.

BORI CE: 12-217-028

कौमारमेव ते चित्तं तथैवाद्य यथा पुरा
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्

MN DUTT: 08-051-026

कौमारमेव ते चित्तं तथैवाद्य यथा पुरा
समवेक्षस्व मघवन् बुद्धिं विन्दस्व नैष्ठिकीम्

M. N. Dutt: Your mind is like that of a child. It is the same as it was before. Open your eyes, O Maghavat and acquire an understanding which is sure and true.

BORI CE: 12-217-029

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव

MN DUTT: 08-051-027

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
आसन् सर्वे मम वशे नत् सर्वं वेत्थ वासव

M. N. Dutt: In days gone by, that gods, men, the Pitris, the Gandharvas, the Nagas, and the Rakshasas, were all under my control. You know this, O Vasava.

BORI CE: 12-217-030

नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः

BORI CE: 12-217-031

नाहं तदनुशोचामि नात्मभ्रंशं शचीपते
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे

MN DUTT: 08-051-028

नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे

M. N. Dutt: Having their understandings overcome by ignorance, all creatures used to flatter me, saying,-Salutations to that cardinal point where Virochana's son Vali may now be living, O husband of Sachi, I do not at all grieve when I think of that honour. I am not sorry for this fall of mine. My understanding is very strong here, viz., that I will abide by the sway of the Ordainer.

BORI CE: 12-217-032

दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा

MN DUTT: 08-051-029

दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्
दुःखं जीवन् सहामात्यो भवितव्यं हि तत् तथा

M. N. Dutt: It is seen that some one of nobly born highly beautiful and powerful, lives in misery, with all his counsellors and friends. This happens because it has been so ordained.

BORI CE: 12-217-033

दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा

MN DUTT: 08-051-030

दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते
सुखं जीवन् सहामात्यो भवितव्यं हि तत् तथा

M. N. Dutt: Likewise, some one born in an ignoble race, devoid of knowledge, and with even a stain on his birth, is seen, O Shakra, to live happily with all his counsellors and friends. This also happens because it has been so oridained.

BORI CE: 12-217-034

कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते
अलक्षणा विरूपा च सुभगा शक्र दृश्यते

MN DUTT: 08-051-031

कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते
अलक्षणा विरूपा च सुभगा दृश्यते परा

M. N. Dutt: An auspicious and beautiful woman, O Shakra, is seen to pass her life miserably. Likewise, ugly woman with every inauspicious mark is seen to live in great happiness.

BORI CE: 12-217-035

नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम्

MN DUTT: 08-051-032

नैतदस्मत्कृतं शक्र नैतच्छक त्वया कृतम्
यत् त्वमेवंगतो जिन् यच्चाप्येवंगता वयम्

M. N. Dutt: That we have now become so is not owing to any act of ours, O Shakra. That you are now so is not owing, O holder of the thunderbolt, to any act of yours?

BORI CE: 12-217-036

न कर्म तव नान्येषां कुतो मम शतक्रतो
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत्

MN DUTT: 08-051-033

न कर्म भविताप्येतत् कृतं मम शतक्रतो
ऋद्धिर्वाप्यथवा नद्धिः पर्यायकृतमेव तत्

M. N. Dutt: You have not done anything, O you of a hundred sacrifices, for which you are now an enjoying this prosperity. Nor have I done anything for which I have now been shorn of prosperity. Prosperity and adversity come in succession.

BORI CE: 12-217-037

पश्यामि त्वा विराजन्तं देवराजमवस्थितम्
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि

MN DUTT: 08-051-034

पश्यामि त्वां विराजत्वं देवराजमवस्थितम्
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि

M. N. Dutt: I now see you blazing with splendour, endued with prosperity, possessed of beauty, placed at the head of all the gods, and thus roaring at me.

BORI CE: 12-217-038

एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत्
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना

MN DUTT: 08-051-035

एवं नैव न चेत् कालो मामाक्रम्य स्थितो भवेत्
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना

M. N. Dutt: This would never be but for the Time standing near after having attacked me. Indeed, if Time had not attacked me I would have today slain you with only a blow of my fists albeit you are armed with the thunder.

BORI CE: 12-217-039

न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः
कालः स्थापयते सर्वं कालः पचति वै तथा

MN DUTT: 08-051-036

न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः
कालः स्थापयते सर्वं काल: पचति वै तथा

M. N. Dutt: This, however, is not the time for displaying my prowess. On the other hand, the time that has come when I should conduct myself with peace and tranquillity. It is Time which establishes all things. Time acts upon all things and brings about their final consummation.

BORI CE: 12-217-040

मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम्
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति

MN DUTT: 08-051-037

मां चेदभ्यागतः कालो दानवेश्वरपूजितम्
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति

M. N. Dutt: I was the adored king of the Danavas. Consuming all with my energy, I used to roar in strength and pride. When Time has attacked even myself, who is there whom he will not attack.

BORI CE: 12-217-041

द्वादशानां हि भवतामादित्यानां महात्मनाम्
तेजांस्येकेन सर्वेषां देवराज हृतानि मे

MN DUTT: 08-051-038

द्वादशानां तु भवतामादित्यानां महात्मनाम्
तेजांस्येकेन सर्वेषां देवराज धृतानि मे

M. N. Dutt: Formerly, O king of the gods, singly I bore the energy of all the twelve illustrious Adityas with yourself amongst them.

BORI CE: 12-217-042

अहमेवोद्वहाम्यापो विसृजामि च वासव
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च

MN DUTT: 08-051-039

अहमेवोद्वहाम्यापो विसृजामि च वासव
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च

M. N. Dutt: It was I that used to bear up water and then to shower it as rain. O Vasava! It was I who used to give both light and heat to the three worlds.

BORI CE: 12-217-043

संरक्षामि विलुम्पामि ददाम्यहमथाददे
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः

MN DUTT: 08-051-040

संरक्षामि विलुम्पामि ददाम्यहमथाददे
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः

M. N. Dutt: It was I who used to protect and it was I that used to destroy. It was I who gave and it was I who took. It was I who used to bind and it was I who used to unbind. In all the worlds I was the one powerful master.

BORI CE: 12-217-044

तदद्य विनिवृत्तं मे प्रभुत्वममराधिप
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे

MN DUTT: 08-051-041

तदद्य विनिवृत्तं मे प्रभुत्वममराधिप
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे

M. N. Dutt: That sovereign control which I had, O king of the gods, is now gone. I am now attacked by the foreces of Time. Those things, therefore, are no longer seen to shine in me.

BORI CE: 12-217-045

नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया

MN DUTT: 08-051-042

नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया

M. N. Dutt: I am not the actor. You are not the actor. None else, O husband of Sachi, is the doer. It is Time, O Shakra, that protects or destroys all things.

BORI CE: 12-217-046

मासार्धमासवेश्मानमहोरात्राभिसंवृतम्
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः

MN DUTT: 08-051-043

मासमासार्धवेश्मानमहोरात्राभिसंवृतम्
ऋतुद्वारं वर्षमुखमायुर्वेदविदो जनाः

M. N. Dutt: Persons well-read in the Vedas say that me is Brahma. The fortnights and months are his body. That body is clothed with days and nights as its dresses. The seasons are his senses. The year is his mouth.

BORI CE: 12-217-047

आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा

MN DUTT: 08-051-044

आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा

M. N. Dutt: Some people, on account of their superior intelligence, say that the entire universe should be conceived as Brahma. The Vedas, however, teach, that the five sacs that cover the Soul should be known as Brahma.

BORI CE: 12-217-048

गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा
अनादिनिधनं चाहुरक्षरं परमेव च

MN DUTT: 08-051-045

गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा
अनादिनिधनं चाहुरक्षरं क्षरमेव च

M. N. Dutt: Brahma is deep and inaccessible like a deep ocean. It is said that it has neither beginning nor end, and that it is both indestructible and destructible.

BORI CE: 12-217-049

सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम्
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः

MN DUTT: 08-051-046

सत्त्वेषु लिङ्गमावेश्य निर्लिङ्गमपि तत् स्वयम्
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः

M. N. Dutt: Though it is by nature without attributes yet it enters all existent objects and as such is clothed with attributes. Those persons who know truth consider Brahma as eternal.

BORI CE: 12-217-050

भूतानां तु विपर्यासं मन्यते गतवानिति
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः

MN DUTT: 08-051-047

भूतानां तु विपर्यासं कुरुते भगवानिति
न ह्येतावद् भवेद् गम्यं न यस्मात् प्रभवेत् पुनः

M. N. Dutt: Through the force of Ignorance, Brahma makes the attribute of materiality to invest the Chit or Soul which is immaterial spirit. Materiality, however, is not the true attribute of the Soul.

BORI CE: 12-217-051

गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा

MN DUTT: 08-051-048

गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते

M. N. Dutt: Brahma in the form of Time is the refuge of all creatures. Where can you go transcending that Time? Time or Brahma, indeed, cannot be shunned by running nor by standing still.

BORI CE: 12-217-052

आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम्
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा

BORI CE: 12-217-053

पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा
तं कालमवजानीहि यस्य सर्वमिदं वशे

MN DUTT: 08-051-049

तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा
आहुश्चै केचिदग्नि केचिदाहुः प्रजापतिम्
ऋतून् मासार्धमासांश्च दिवसांश्च क्षणांस्तथा
पूर्वाह्लमपराहं च मध्याह्नमपि चापरे
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा
तं कालमिति जानीहि यस्य सर्वमिदं वशे

M. N. Dutt: All the five senses cannot perceive Brahma. Some have said that Brahma is Fire ; some that he is Prajapati, some that he is the Seasons; some that he is the Month; some that he is the Fortnight; some that he is the Days; some that he is the Hours; some that he is the Morning; some that he is the Noon; some that he is the Evening, and some that he is the Moment. Thus various people speak variously of him, who is one. Know that he is Eternity, under whose control exist all things.

BORI CE: 12-217-054

बहूनीन्द्रसहस्राणि समतीतानि वासव
बलवीर्योपपन्नानि यथैव त्वं शचीपते

MN DUTT: 08-051-050

बहूनीन्द्रसहस्राणि समतीतानि वासव
बलवीर्योपपन्नानि यथैव त्वं शचीपते

M. N. Dutt: Many thousands of Indras have gone away, O Vasava, cach of whom was endued with great strength and prowess. Similarly you also, O lord of Shachi, shall have to pass away.

BORI CE: 12-217-055

त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम्
प्राप्ते काले महावीर्यः कालः संशमयिष्यति

MN DUTT: 08-051-051

त्वामप्यतिबलं शक्र देवराज बलोत्कटम्
प्राप्ते काले महावीर्यः कालः संशमयिष्यति

M. N. Dutt: The omnipotent Time will destroy you too, O Shakra, who are endued with swelling might and that are the chief of the deities, when your hour comes.

BORI CE: 12-217-056

य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम्

MN DUTT: 08-051-052

य इदं सर्वमादत्ते तस्माच्छक स्थिरो भव
मया त्वया च पूर्वेश्च न स शक्योऽतिवर्तितुम्

M. N. Dutt: Time carries away all things. Therefore, O Indra, do not brag! Time cannot be quieted by either you or me or by those gone before us.

BORI CE: 12-217-057

यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम्
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति

MN DUTT: 08-051-053

योमतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्
स्थिता मयीति तन्मिथ्या नैषा होकत्र तिष्ठति

M. N. Dutt: This kingly prosperity which you have acquired and which you consider incomparable, had formerly been possessed by me. It is unsubstantial and unreal. She does not live long in one place.

BORI CE: 12-217-058

स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम्
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप

MN DUTT: 08-051-054

स्थिता हीन्द्र सहस्रेषु त्वद्विशिष्टतमेष्वियम्
मां च लोला परित्यज्य त्वामगाद् विबुधाधिप

M. N. Dutt: Indeed, she had lived in thousands of Indras before you, all of whom, again, were, very much superior to you! Unstable as she is, leaving me she has now approached you, O king of the gods.

BORI CE: 12-217-059

मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि
त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति

MN DUTT: 08-051-055

मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि
त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति

M. N. Dutt: Do not, O Shakra, brag again! You should become tranquil! Knowing you to be full of vanity, she will very soon leave you.'

Home | About | Back to Book 12 Contents | ← Chapter 216 | Chapter 218 →