Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 220

BORI CE: 12-220-001

युधिष्ठिर उवाच
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः

MN DUTT: 08-054-001

युधिष्ठिर उवाच मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः

M. N. Dutt: Yudhisthira said What, indeed, is good for a man who is sunk in dire distress, consequent on the loss of friends or kingdom, O king.

BORI CE: 12-220-002

त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ
एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि

MN DUTT: 08-054-002

त्वं हि नः परमो वक्ता लोकेऽस्मिन् भरतर्षभ
एतद् भवन्तं पृच्छामि तन्मे तवं वक्तुमर्हसि

M. N. Dutt: In this world, O foremost of Bharata's race, you are the greatest of our instructors! I ask you this. You should tell me what I ask."

BORI CE: 12-220-003

भीष्म उवाच
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप

MN DUTT: 08-054-003

भीष्म उवाच पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप
धैर्येण युक्तस्य सत: शरीरं न विशीर्यते

M. N. Dutt: 'Fortitude is of the greatest good, O king, for one who has been deprived of sons and wives and pleasures of every sort and wealth, and who has been plunged into dire distress. The body is never emaciated of one who is always endued with fortitude.

BORI CE: 12-220-004

धैर्येण युक्तस्य सतः शरीरं न विशीर्यते
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-054-004

विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम्
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्

M. N. Dutt: Want of sorrow carries happiness with it, and also health which is a superior possession. Again, on account of this health, one may acquire prosperity.

BORI CE: 12-220-005

यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु

MN DUTT: 08-054-005

यच्च प्राज्ञो नरस्तात सात्त्विकी वृत्तिमास्थितः
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु

M. N. Dutt: That wise man, O sire, who always follows righteous conduct succeeds in acquiring prosperity, patience, and perseverance in the accomplishment of all his objects.

BORI CE: 12-220-006

अत्रैवोदाहरन्तीममितिहासं पुरातनम्
बलिवासवसंवादं पुनरेव युधिष्ठिर

MN DUTT: 08-054-006

अत्रैवोदाहरन्तीममितिहासं पुरातनम्
बलिवासवसंवादं पुनरेव युधिष्ठिर

M. N. Dutt: Regarding it is cited the old discourse between Vali and Vasava,OYudhisthira.

BORI CE: 12-220-007

वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ

MN DUTT: 08-054-007

वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतो

M. N. Dutt: After the battle between the gods and the demons in which a large number of Daityas and Danavas fell, had come to a close, Vali became king. He was deceived by Vishnu who once more established his supremacy over all the worlds. The god of a hundred sacrifices was once more invested with the sovereignty of the celestials.

BORI CE: 12-220-008

इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि

MN DUTT: 08-054-008

इज्यमानेषु देवेषु चातुर्वर्ण्य व्यवस्थिते
समृद्धमात्रे त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि

M. N. Dutt: After the celestial adininistration had thus been re-established, and the four orders of men had been re-established in performance of their respective duties, the three worlds once inore swelled with prosperty, and the Self-create . became glad of heart.

BORI CE: 12-220-009

रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः

BORI CE: 12-220-010

चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ

MN DUTT: 08-054-009

रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः
गन्धर्वैर्भुजगेन्दैश्च सिद्धैश्चान्यैर्वृतः प्रभुः
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
आरुरािवतं शक्रस्त्रैलोक्यमनुसंययौ

M. N. Dutt: At that time, accompanied by the Rudras, the Vasus, the Adityas, the Ashvins, the celestial Rishis, the Gandharvas, the Siddhas, and other superior orders of beings, the powerful Shakra seated on his four-tusked prince of elephants, called Airavata, marched through all the worlds.

BORI CE: 12-220-011

स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे
बलिं वैरोचनिं वज्री ददर्शोपससर्प च

MN DUTT: 08-054-010

स कदाचित् समुद्रान्ते कस्मिश्चिद् गिरिगह्वरे
बलिं वैरोचनि वज्री ददर्शोपससर्य च

M. N. Dutt: One day, while thus engaged, the holder of the thunderbolt was Virochana's son Vali within a certain mountain cave on the seashore. Seeing the king of Danavas, he came near him.

BORI CE: 12-220-012

तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे

MN DUTT: 08-054-011

तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे

M. N. Dutt: Seeing the king of gods, viz., Indra, thus seated on the back of Airavata and surrounded by the several orders of the celestials, the king of the Daityas displayed no signs of sorrow or agitation.

BORI CE: 12-220-013

दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः

MN DUTT: 08-054-012

दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः

M. N. Dutt: Seeing Vali unmoved and fearless, Indra also addressed him from the back of his king of elephants, saying,-

BORI CE: 12-220-014

दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्

MN DUTT: 08-054-013

दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया
तपसा भावितत्वाद् वा सर्वथैतत् सुदुष्करम्

M. N. Dutt: How is it, O Daitya, that you are so unmoved? Is it owning to your heroism or to your having waited reverentially upon elders? Is it owning to your mind having been purified by penances? To whatever cause it may be due, this mood of mind is surely very difficult to attain.

BORI CE: 12-220-015

शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि

MN DUTT: 08-054-014

शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि

M. N. Dutt: Hurled from the highest position, you are now shorn of all your possessions and have been brought under the sway of your enemies. O Virochana's son what is that by adopting which you to do not grieve although it is time for grief.

BORI CE: 12-220-016

श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान्
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि

MN DUTT: 08-054-015

श्रैष्ठ्यं प्राप्य स्वजातीनां महाभोगाननुत्तमान्
हतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि

M. N. Dutt: Formerly, when you were the king of your own order, you enjoyed matchless pleasures. Now, however, you are shorn of your riches and jewels and sovereignty. Tell us why you arc so unmoved.

BORI CE: 12-220-017

ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि

MN DUTT: 08-054-016

ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि

M. N. Dutt: You were ere this a god, seated on the throne of your father and grandfathers. Finding yourself deprived to-day by your enemies, why do you not grieve?

BORI CE: 12-220-018

बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि

MN DUTT: 08-054-017

बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः
हतदारो हृतधनो ब्रूहि कस्मान्न शोचसि

M. N. Dutt: You are fettered with Varuna's noose and has been struck with my thunderbolt. Your wives and riches have been taken away. Tell us why you do not grieve.

BORI CE: 12-220-019

भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्

MN DUTT: 08-054-018

नष्टश्रीविभवभ्रष्टो यन्न शोचसि दुष्करम्
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्

M. N. Dutt: Shorn of prosperity and fallen away from affluence, you do not gricve. This indeed, is something very remarkable. Who else, O Vali, then one like you, could dare lives thus after being shorn of the sovereignty of the three worlds?

BORI CE: 12-220-020

एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्
श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत्

MN DUTT: 08-054-019

एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्
श्रुत्वा सुखमसम्भ्रान्तो बलिवैरोचनोऽब्रवीत्

M. N. Dutt: Hearing without any pain these and other cutting words that Indra said asserting the while his own superiority over him. Vali the son of Virochana fearlessly answered him thus.

BORI CE: 12-220-021

निगृहीते मयि भृशं शक्र किं कत्थितेन ते
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर

MN DUTT: 08-054-020

बलिरुवाच निगृहीते मयि भृशं शक्र किं कत्थितेन ते
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर

M. N. Dutt: When calamities have assailed me, O Shakra, what do you gain by such brag now? To-day I see you, O Purandara stand before me with the thunder-bolt upraised in your hand.

BORI CE: 12-220-022

अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः
कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति

MN DUTT: 08-054-021

अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः
कस्त्वदन्य इमां वाचं सुत्रां वक्तुमर्हति

M. N. Dutt: Formerly, however, you could not behave so. Now you have somehow gained that power. Indeed, who else save you could give vent to such cruel words?

BORI CE: 12-220-023

यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः

MN DUTT: 08-054-022

यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः

M. N. Dutt: That person who, though able to punish, shows mercy towards a heroic enemies, defeated and brought under his control, is indeed a great man.

BORI CE: 12-220-024

अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः
एकः प्राप्नोति विजयमेकश्चैव पराभवम्

MN DUTT: 08-054-023

अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः
एकः प्राप्नोति विजयमेकश्चैव पराजयम्

M. N. Dutt: When two persons fight, victory is indeed doubtful. One of the two surely becomes victorious, and the other is defeated.

BORI CE: 12-220-025

मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्

MN DUTT: 08-054-024

मा च तेऽभूत् स्वभावोऽयमिति ते देवपुङ्गवा ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्

M. N. Dutt: O king of gods, let not your nature be so. Do not think that you have become the king of all creatures after having defeated all with your might and prowess.

BORI CE: 12-220-026

नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम्

MN DUTT: 08-054-025

नैतदस्मत्कृतं शक्र नैतच्छक कृतं त्वया
यत् त्वमेवंगतो वज्रिन् यद्वाप्येवंगता वयम्

M. N. Dutt: That we have become so is not, O Indra, the result of our acts. That you have become so, ) holder of the thunderbolt, is not the result of any act of yours.

BORI CE: 12-220-027

अहमासं यथाद्य त्वं भविता त्वं यथा वयम्
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत

MN DUTT: 08-054-026

अहमासं यथाद्य त्वं भविता त्वं यथा वयम्
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत

M. N. Dutt: What I am now you will be in time. Do not disregard me, thinking that you have performed a highly difficult feat.

BORI CE: 12-220-028

सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा

MN DUTT: 08-054-027

सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा

M. N. Dutt: A person gets happiness and misery one after another in course of Time. You have, O Shakra, gained sovereignty of the universe in courses of Time but not by virtue of any particular merit in you.

BORI CE: 12-220-029

कालः काले नयति मां त्वां च कालो नयत्ययम्
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्

MN DUTT: 08-054-028

काल: काले नयति मां त्वां च कालोनयत्ययम्
तेनाहं त्वं यथा नाद्यं त्वं चापि न यथा वयम्

M. N. Dutt: It is Time that leads me on in his course. That same time leads you also onward. It is, therefore, that I am not what you are to-day, and you also are not what we are.

BORI CE: 12-220-030

न मातृपितृशुश्रूषा न च दैवतपूजनम्
नान्यो गुणसमाचारः पुरुषस्य सुखावहः

MN DUTT: 08-054-029

न मातृपितृशुश्रूषा न च दैवतपूजनम्
नान्यो गुणसमाचारः पुरुषस्य सुखावहः

M. N. Dutt: Dutiful services to parents, respectful adoration of deities, due practice of any good quality,-none of these can confer happiness on any one.

BORI CE: 12-220-031

न विद्या न तपो दानं न मित्राणि न बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्

MN DUTT: 08-054-030

न विद्या न तपो दानं न मित्राणि न बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्

M. N. Dutt: Neither knowledge nor penances, nor gifts, nor friends, nor kinsmen, can save one who is afflicted by Time.

BORI CE: 12-220-032

नागामिनमनर्थं हि प्रतिघातशतैरपि
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः

MN DUTT: 08-054-031

नागामिनमनर्थं हि प्रतिघातशतैरपि
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः

M. N. Dutt: Even by a thousand means, men cannot avert an impending danger. Intelligence and strength are useless in such cases.

BORI CE: 12-220-033

पर्यायैर्हन्यमानानां परित्राता न विद्यते
इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते

MN DUTT: 08-054-032

पर्यायैर्हन्यमानानां परित्राता न विद्यते
इदं तु दुःखं यच्छक कर्ताहमिति मन्यसे

M. N. Dutt: None can save men who are afflicted by Time's course. Because, O Shakra, you consider yourself as the actor therefore it is the root of all sorrow.

BORI CE: 12-220-034

यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः

MN DUTT: 08-054-033

यदि कर्ता भवेत् कर्ता न क्रियेत कदाचन
यस्मात्तु क्रियते कर्ता तस्मात् कर्ताप्यनीश्वरः

M. N. Dutt: If the seeming performner of an act is the real actor thereof, that doer then would not himself be the creation of some one else (viz., the God). Therefore, because the seeming doer is himself the creation of another, that another is the Supreme Being superior to whom there is nothing else.

BORI CE: 12-220-035

कालेन त्वाहमजयं कालेनाहं जितस्त्वया
गन्ता गतिमतां कालः कालः कलयति प्रजाः

MN DUTT: 08-054-034

कालेनाहं त्वामजयं कालेनाहं जितस्त्वया
गन्ता गतिमतां काल: कालः कलयति प्रजाः

M. N. Dutt: Helped by Time I had defeated you. Helped by time you have defeated me. It is Time which moves all beings.

BORI CE: 12-220-036

इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे
केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा

MN DUTT: 08-054-035

इन्द्र प्राकृतया बुद्ध्या प्रजलयं नावबुद्ध्यसे
केचित् त्वां बहु मन्यन्ते श्रेष्ठ्यं प्राप्तं स्वकर्मणा

M. N. Dutt: O Indra, because your intelligence is very mean you do not see that destruction awaits all things! Some, indeed, respect you as one who has acquired by his own acts the sovereignty of the universe.

BORI CE: 12-220-037

कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः
कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसंभ्रमे

MN DUTT: 08-054-036

कथमस्मद्विधो नाम जानल्लोकप्रवृत्तयः
कालेनाभ्याहतः शोचेन्मुह्येद् वाप्यथ विभ्रमेत्

M. N. Dutt: But, how can one like us who know the course of the world, grieve for having been afflicted by Time, or allow our understanding to be stupefied, or give way to the influence of error?

BORI CE: 12-220-038

नित्यं कालपरीतस्य मम वा मद्विधस्य वा
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति

MN DUTT: 08-054-037

नित्यं कालपरीतस्य मम वा मद्विधस्य वा
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति

M. N. Dutt: Even when we are possessed by Time, coming in contact with a calamity, shall my understanding or that of one like me allow itself to be destroyed like a wrecked vessel at sea.

BORI CE: 12-220-039

अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम्

MN DUTT: 08-054-038

अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः
ते सर्वे शक यास्यन्ति मार्गमिन्द्रशतैर्गतम्

M. N. Dutt: Myself, yourself, and all those who will in future become the kings of the deities, shall have, O Shakra, to follow the way along which hundreds of Indras have gone before you.

BORI CE: 12-220-040

त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया
काले परिणते कालः कालयिष्यति मामिव

MN DUTT: 08-054-039

त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया
काले परिणते कालः कालयिष्यति मामिव

M. N. Dutt: When your hour will be full, Time will surely destroy you like me,-who are now so invincible and who now shine with matchless splendour.

BORI CE: 12-220-041

बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः

MN DUTT: 08-054-040

बहूनीन्द्रसहस्राणि दैवतानां युगे युगे
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः

M. N. Dutt: In time's course many thousands of Indras and of gods have been swept off cycle after cycle. Time, Indeed, is irresistible.

BORI CE: 12-220-042

इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्

MN DUTT: 08-054-041

इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्

M. N. Dutt: Having secured your present position, you think too much of yourself, even as the Creator of all beings, the divine and eternal Brahman.

BORI CE: 12-220-043

न चेदमचलं स्थानमनन्तं वापि कस्यचित्
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे

MN DUTT: 08-054-042

न चेदमचलं स्थानमनन्तं वापि कस्यचित्
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे

M. N. Dutt: Having secured your present position of yours. With none did it last for ever. On account of a foolish understanding, you consider it immutable and eternal.

BORI CE: 12-220-044

अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम्
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-220-045

नेयं तव न चास्माकं न चान्येषां स्थिरा मता
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-054-043

अविश्वस्ते विश्वसिषि मन्यसे वाध्रुवे ध्रुवम्
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर

M. N. Dutt: You trust in that which is not worthy of trust. You consider that to be eternal which is not eternal. O king of the gods, one who is possessed and stupefied by Time really considers himself thus.

Corresponding verse not found in BORI CE

MN DUTT: 08-054-044

ममेयमिति मोहात् त्वं राजश्रियमभीप्ससि
नेयं तव न चास्माकं न चान्येषां स्थिरा सदा

M. N. Dutt: Actuated by folly you consider your present regal prosperity as yours. Know, however, that it is not permanent either for me or for you or for others.

BORI CE: 12-220-046

कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति

MN DUTT: 08-054-045

अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता
कंचित् कालमियं स्थित्वा त्वयि वासव चञ्चला
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति

M. N. Dutt: It had belonged to numberless persons before you. Passing over them it has now become yours. It will say with you, O Vasava, for sometime and then prove its fickleness. Like a cow leaving one drinking ditch for another, it will surely leave you for somebody else.

BORI CE: 12-220-047

राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर

MN DUTT: 08-054-046

राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर

M. N. Dutt: So many kings have gone before you that I venture not to calculate them. In the future also, O Purandara, numberless sovereigns will rise after you.

BORI CE: 12-220-048

सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही

MN DUTT: 08-054-047

सवृक्षौषधिरत्नेयं सहसत्त्ववनाकरा
तानिदानीं च पश्यामि यैर्भुक्तेयं पुरा मही

M. N. Dutt: I do not see those kings now that had formerly enjoyed this Earth with her trees, plants, gems, living creatures, waters and mines.

BORI CE: 12-220-049

पृथुरैलो मयो भौमो नरकः शम्बरस्तथा
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः

BORI CE: 12-220-050

प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः
ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः

BORI CE: 12-220-051

सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः

BORI CE: 12-220-052

रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः
विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः

BORI CE: 12-220-053

हिरण्यकशिपुश्चैव कैटभश्चैव दानवः
दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह

BORI CE: 12-220-054

एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम

BORI CE: 12-220-055

बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः

MN DUTT: 08-054-048

पृथुरैलो मयो भीमो नरकः शम्बरस्तथा
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः
ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान वृषः
सत्येषुर्ऋषभो बाहुः कपिलाश्वो विरूपकः
बाणः कार्तस्वरो वह्निविश्वदंष्ट्रोऽथ नैऋतिः
संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः
विश्वजित् प्रतिरूपश्च वृषाण्डो विष्करो मधुः
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः
दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह
एते चान्ये च बहव पूर्वे पूर्वतराश्च ये
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः

M. N. Dutt: Prithu, Aila, Maya, Bhima, Naraka, Shamvara, Ashvagriva, Puloman, Svarbhanu, whose standard was of immeasurable height, Prahrada, Namuchi, Daksha, Vipprachitti, Virochana, Hrinisheva, Suhotra, Bhurihan, Pushavat, Vrisha, Satyepsu, Rishava, Vahu, Kapilashva, Virupaka, Vana, Karttashvara, Vahni, Vishvadangshtra, Nairiti, Sankocha, Varitaksha, Varaha, Ashva, Ruchiprabha, Vishvajit, Pratirupa, Vrishanda, Vishkara, Madhu, Hiranyakashipu, the Danava Kaitabha, and many others that were Daityas and Danavas and Rakshasas, these and many more not named, of remote and remoter ages, great Daityas and foremost of Danavas, whose names we have heard,-indeed, many foremost of Daityas of former times,-have passed away, leaving the Earth. All of them were possessed by Time. Time proved mere powerful than all of them.

BORI CE: 12-220-056

सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः

MN DUTT: 08-054-049

सर्वैः ऋतुशतैरिष्टं न त्वमेकः शतक्रतुः
सर्वे धर्मपराश्चासन् सर्वे सततसत्रिणः

M. N. Dutt: All of them had adored the Creator in hundreds of sacrifices. You are not the only person that has done so. All of them were given to righteousness and all of them always celebrated great sacrifices.

BORI CE: 12-220-057

अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः
सर्वे संहननोपेताः सर्वे परिघबाहवः

MN DUTT: 08-054-050

अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः
सर्वे संहननोपेताः सर्वे परिघबाहवः

M. N. Dutt: All of them were capable of passing through the welkin and all were heroes that never retreated from the battle field. All of them had very strong bodies and all had arms resembling heavy bludgeons.

BORI CE: 12-220-058

सर्वे मायाशतधराः सर्वे ते कामचारिणः
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः

MN DUTT: 08-054-051

सर्वे मायाशतधराः सर्वे ते कामरूपिणः
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः

M. N. Dutt: All of them were adepts in hundreds of illusions, and all could assume any form they liked. We have never heard that having undertaken a battle any of them had ever met with defeat.

BORI CE: 12-220-059

सर्वे सत्यव्रतपराः सर्वे कामविहारिणः
सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः

MN DUTT: 08-054-052

सर्वे सत्यव्रतपराः सर्वे कामविहारिणः
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः

M. N. Dutt: All observed the vow of truth, and all of them sported as they wished. Devoted to the Vedas and Vedic rites, all of them were endued with great learning.

BORI CE: 12-220-060

सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्

MN DUTT: 08-054-053

सर्वे सम्मतमैश्वर्यमीश्वराः प्रतिपेदिरे
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्

M. N. Dutt: Endued with great might, all of them had gained the highest prosperity and affluence. But none of those great kings lead the pride of sovereignty.

BORI CE: 12-220-061

सर्वे यथार्थदातारः सर्वे विगतमत्सराः
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे

MN DUTT: 08-054-054

सर्वे यथार्हदातारः सर्वे विगतमत्सराः
सर्वे सर्वेषु भूतेषु यथावत् प्रतिपेदिरे

M. N. Dutt: All of them were liberal giving to each what each deserved. All of them behaved properly and duly by all creatures.

BORI CE: 12-220-062

सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः

MN DUTT: 08-054-055

सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः

M. N. Dutt: All of them were the offspring of Daksha's daughters. Gifted with great strength, all were lords of the creation. Burning all things with their energy, all of them shone greatly. Yet all of them were carried away by Time.

BORI CE: 12-220-063

त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः

MN DUTT: 08-054-056

त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्षसे पुनः
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः

M. N. Dutt: As regards you. ( Shakra, it is clear that when you shall have, after enjoying the Earth, to leave her you will not be able to control your grief.

BORI CE: 12-220-064

मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि

MN DUTT: 08-054-057

मुञ्चेञ्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्
६४! एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि

M. N. Dutt: Relinquish this desire for objects of affection and enjoyment. Relinquish this pride begotten by prosperity. If you act thus, you will then be able to bear the grief consequent on the loss of sovereignty.

BORI CE: 12-220-065

शोककाले शुचो मा त्वं हर्षकाले च मा हृषः
अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय

MN DUTT: 08-054-058

शोककाले शुचो मा त्वं हर्षकाले च मा हृषः
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय

M. N. Dutt: When the hour of sorrow comes, do not give way to it. Likewise, when the hour of joy comes, do not rejoice. Not thinking of both the past and the future, live contentedly with the present.

BORI CE: 12-220-066

मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम्
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति

MN DUTT: 08-054-059

मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति

M. N. Dutt: When Time that never sleeps came upon me that had always been mindful of my duties, bend you heart to the ways of peace, O Indra, for that same Time will very soon meet you.

BORI CE: 12-220-067

त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह
संयते मयि नूनं त्वमात्मानं बहु मन्यसे

MN DUTT: 08-054-060

त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह
संयते मयि नूनं त्वमात्मानं बहू मन्यसे

M. N. Dutt: You cut me to the quick with your words, and you seem deterinined to terrorise me. Indeed, finding me calm, you think very highly of you.

BORI CE: 12-220-068

कालः प्रथममायान्मां पश्चात्त्वामनुधावति
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि

MN DUTT: 08-054-061

कालः प्रथममायान्मां पश्चात् त्वामनुधावति
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि

M. N. Dutt: Time had first attacked me. It is even now behind you. I was at first defeated by Time. It was therefore that you did afterwards succeed in defeating me for which you are bragging thus.

BORI CE: 12-220-069

को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव

BORI CE: 12-220-070

यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति
यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः

MN DUTT: 08-054-062

को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे
कालस्तु बलवान् प्राप्तस्तेन तिष्ठसि वासव
यत् तद् वर्षसम्रान्तं पूर्णं भवितुमर्हति
यथा मे सर्वगात्राणि न सुस्थानि महौजसः

M. N. Dutt: Formerly, when I used to become angry, what person was there on Earth who could stand before me in battle? Time however, is stronger. He has overwhelmed me. It is therefore, O Vasava, that you are able to stand before me. Those thousand celestial years, over which your reign extends will surely come to an end.

BORI CE: 12-220-071

अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात्

MN DUTT: 08-054-063

अहमैन्द्राच्च्युतः स्थानात् त्वमिन्द्रः प्रकृतोदिवि
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात्
किं हि कृत्वा त्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः

M. N. Dutt: You will then fall and your limbs will become as miserable as mine now even though I am endued with great energy. I have fallen away from the high place that is occupied by the king of the three worlds. You are not the real Indra in heaven.

BORI CE: 12-220-072

किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम्
कालः कर्ता विकर्ता च सर्वमन्यदकारणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-054-064

त्वमेव हि पुरा काल: कर्ता विकर्ता च सर्वमन्यदकारणम्
नाशं विनाशमैश्वर्यं सुखं दुःखं भवाभवौ

M. N. Dutt: By virtue of Time's course, you are now an object of universal adoration in this charming world of living beings. Can you say what is that by having done which you have become Indra to-day and what also is that by having done which we have falls off from the position we had occupied.

BORI CE: 12-220-073

नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्

BORI CE: 12-220-074

त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव
विकत्थसे मां किं बद्धं कालेन निरपत्रप

BORI CE: 12-220-075

त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्

BORI CE: 12-220-076

आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह
मया विनिर्जिताः सर्वे मरुतश्च शचीपते

MN DUTT: 08-054-064

त्वमेव हि पुरा काल: कर्ता विकर्ता च सर्वमन्यदकारणम्
नाशं विनाशमैश्वर्यं सुखं दुःखं भवाभवौ

MN DUTT: 08-054-065

विद्वान् प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्
त्वमेव हीन्द्र वेत्थास्मान् वेदाहं त्वां च वासव

MN DUTT: 08-054-066

किं कत्थसे मां किं च त्वं कालेन निरपत्रपः
वेत्थ यत् तदा पौरुषं मम

MN DUTT: 08-054-067

समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते
त्वमेव शक्र जानासि देवासुरसमागमे
नियतं कालपाशेन बद्धं शक्र विकस्थसे
समेता विबुधा भग्नास्तरसा समरे मया
पर्वताश्चासकृत् क्षिप्ताः सवनाः सवनौकसः

M. N. Dutt: By virtue of Time's course, you are now an object of universal adoration in this charming world of living beings. Can you say what is that by having done which you have become Indra to-day and what also is that by having done which we have falls off from the position we had occupied. Time is the one creator and destroyer. Nothing else is cause. By encountering any of these, viz.. decline, fall, sovereignty, happiness, misery, birth, and death a learned person neither rejoices nor grieves. You, O Indra, know us. We also, O Vasava, know you. Why then do you brag thus before me, forgetting, O shameless one, that it is Time that has made you what you are? You yourself saw what my prowess was in those days. The energy and might used to display in all my battles, prove it clearly. The Adityas, the Rudras, the Saddhyas, the Vasus, and the Maruts, O lord of Shachi, were all defeated by me. You know it well yourself, O Shakra, that in the great battle between the gods and the Asuras, the assembled gods were speedily। routed by me by the fury of my attack. Mountains with their forests and the denizens, were repeatedly hurled by us.

BORI CE: 12-220-077

त्वमेव शक्र जानासि देवासुरसमागमे
समेता विबुधा भग्नास्तरसा समरे मया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-220-078

पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः
सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया

BORI CE: 12-220-079

किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना

BORI CE: 12-220-080

न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः
तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया

MN DUTT: 08-054-067

समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते
त्वमेव शक्र जानासि देवासुरसमागमे
नियतं कालपाशेन बद्धं शक्र विकस्थसे
समेता विबुधा भग्नास्तरसा समरे मया
पर्वताश्चासकृत् क्षिप्ताः सवनाः सवनौकसः

MN DUTT: 08-054-068

सटङ्कशिखरा भग्नाः समरे मूलि ते मया
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः

MN DUTT: 08-054-069

न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना
न त विक्रमकालोऽयं क्षमाकालोऽयमागतः

MN DUTT: 08-054-070

तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया
तं मां परिणते काले परीतं कालवह्निना

M. N. Dutt: The energy and might used to display in all my battles, prove it clearly. The Adityas, the Rudras, the Saddhyas, the Vasus, and the Maruts, O lord of Shachi, were all defeated by me. You know it well yourself, O Shakra, that in the great battle between the gods and the Asuras, the assembled gods were speedily। routed by me by the fury of my attack. Mountains with their forests and the denizens, were repeatedly hurled by us. I broke on your head, many mountain summits with craggy edges. What, however, can I do now? Time cannot be resisted. If it were not so, do not think that I would not have dared to kill you with that thunderbolt of yours with even a blow of my fist. The present, however, is not the hour when I should display my prowess. The present hour is such that I should remain silent and tolerate everything. It is therefore, O Shakra, that I put up with all this insolence of yours. Know, however, that I am less able to bear insolence than even you.

BORI CE: 12-220-081

त्वं मा परिणते काले परीतं कालवह्निना
नियतं कालपाशेन बद्धं शक्र विकत्थसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-220-082

अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा

MN DUTT: 08-054-071

अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा

M. N. Dutt: There stands that dark individual who cannot be resisted by the world. There he of fierce form; stands, having bound me like an inferior animal bound with ropes.

BORI CE: 12-220-083

लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ
वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते

MN DUTT: 08-054-072

लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ
वधबन्धप्रमोक्षं च सर्वं कालेन लभ्यते

M. N. Dutt: Gain and loss, happiness and misery, lust and anger, birth and death, captivity and release,-these all one meets in Time's course.

BORI CE: 12-220-084

नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः
सोऽयं पचति कालो मां वृक्षे फलमिवागतम्

MN DUTT: 08-054-073

नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः
सोऽयं पचति कालो मां वृक्षे फलमिवागतम्

M. N. Dutt: I am not the actor. You are not the actor, He is the actor who is omnipotent. Time ripens me like a fruit that is on a tree.

BORI CE: 12-220-085

यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते

MN DUTT: 08-054-074

यान्येव पुरुषः कुर्वन् सुखैः कालेन युज्यते
पुनस्तान्येव कुर्वाणो दुःखै कालेन युज्यते

M. N. Dutt: There are certain acts by doing which one person enjoys happiness in Time's course. By doing those very acts another reaps misery in the course of Time.

BORI CE: 12-220-086

न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति
तेन शक्र न शोचामि नास्ति शोके सहायता

BORI CE: 12-220-087

यदा हि शोचतां शोको व्यसनं नापकर्षति
सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः

MN DUTT: 08-054-075

न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति
तेन शक्र न शोचामि नास्ति शोके सहायता
यदा हि शोचत: शोको व्यसनं नापकर्षति
सामर्थ्य शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि

M. N. Dutt: Conversant as I am with the virtues of Time, I should not grieve when it is Time that has attacked me. It is therefore, O Shakra, that I do not grieve. Grief can do us no good. The grief of one that indulges in grief never dissipates his calamity. On the other hand, grief destroys his power. It is therefore that I do not grieve.

BORI CE: 12-220-088

एवमुक्तः सहस्राक्षो भगवान्पाकशासनः
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः

MN DUTT: 08-054-076

एवमुक्तः सहस्राक्षो भगवान् पाकशासनः
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः

M. N. Dutt: Thus addressed by the kings of the Daityas, the god of a hundred sacrifices, viz., the powerful and thousand-eyed chastiser of Paka, checked his anger and said these words.'

BORI CE: 12-220-089

सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान्
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः

MN DUTT: 08-054-077

सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान्
कस्येह न व्यथेद् बुद्धिर्मृत्योरपि जिघांसतः

M. N. Dutt: Shakra said Seeing this upraised arm of mine, equipt with the thunderbolt, and those nooses of Varuna, who is there whose understanding is not moved, including the very Destroyer himself who brings about the death of all beings.

BORI CE: 12-220-090

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम

MN DUTT: 08-054-078

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
ध्रुवं न व्यथसेऽद्य त्वं धैर्यात् सत्यपराक्रम

M. N. Dutt: Your understanding, however, so firm and so endued with visions of the truth has not been moved. 0 you of invincible prowess, verily you are unmoved to-day on account of your fortitude.

BORI CE: 12-220-091

को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्

MN DUTT: 08-054-079

को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्
कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत्

M. N. Dutt: Seeing all things in this universe as transient, who is there in it, endued with body, that would venture to place confidence on either his body or all the objects of his desire?

BORI CE: 12-220-092

अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे

MN DUTT: 08-054-080

अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे

M. N. Dutt: Like yourself I also know that this universe is not eternal, and that it has been thrown into Time's fire that is dreadful though hidden from the view, that is perpetually burning, and that is indeed endless.

BORI CE: 12-220-093

न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्

MN DUTT: 08-054-081

न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्

M. N. Dutt: Every one is attacked here by Time. Nothing among subtile or gross beings can escape from Time's away. All things are being cooked in Time's pot.

BORI CE: 12-220-094

अनीशस्याप्रमत्तस्य भूतानि पचतः सदा
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते

MN DUTT: 08-054-082

अनीशस्याप्रमत्तस्य भूतानि पचत: सदा
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते

M. N. Dutt: Time has no master. Time is ever vigilant. Time is always coO king every thing within itself. No one who has once entered the kingdom of Time which is perpetually going on, can escape therefrom.

BORI CE: 12-220-095

अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु
प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित्

MN DUTT: 08-054-083

अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित्

M. N. Dutt: All embodied beings may be careless of Time, but Time is careful and is wide awake behind them. No one has ever been seen to have driven off Time from him.

BORI CE: 12-220-096

पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः

MN DUTT: 08-054-084

पुराण: शाश्वतो धर्मः सर्वप्राणभृतां समः
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः

M. N. Dutt: Ancient eternal and the embodiment of Justice, Time is always equal about all living creatures. Time cannot be shunned and there is no retrogression in its course.

BORI CE: 12-220-097

अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान्
संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा

MN DUTT: 08-054-085

अहोरात्रांश्च मासांश्च क्षणान् काष्ठा लवान् कलाः
सम्पीडयति यः कालो वृद्धिं वाधुषिको यथा

M. N. Dutt: Like a usurer summing up his interest, Time sums up its subtile portions represented by Kalas, lavas, Kashthas, Kshanas, months, and days and nights.

BORI CE: 12-220-098

इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम्
कालो हरति संप्राप्तो नदीवेग इवोडुपम्

MN DUTT: 08-054-086

इदमद्य करिष्यामिश्वः कर्तास्मीति वादिनम्
कालो हरति सम्प्राप्तो नदीवेग इव दुमम्

M. N. Dutt: Like the current of river washing away a tree whose roots it can get at time, approaching him who says,-This I will do to-day but this I will do tomorrow-sweeps him always.'

BORI CE: 12-220-099

इदानीं तावदेवासौ मया दृष्टः कथं मृतः
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्

MN DUTT: 08-054-087

इदानीं तावदेवासौ मया दृष्टः कथं मृतः
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्

M. N. Dutt: Time carries away one and men say-I saw him a little while before How has he died?'

BORI CE: 12-220-100

नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः
उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-054-088

नश्यन्त्यर्थास्तथा भोगा: स्थानमैश्वर्यमेव च
जीवितं जीवलोकस्य कालेनागम्य नीयते

M. N. Dutt: Wealth, comforts, rank, prosperity, all are destroyed by Time. Approaching every living creature. Time takes away his life. All things which haughtily raise their heads high are sure to crumble down.

Corresponding verse not found in BORI CE

MN DUTT: 08-054-089

उच्छ्राया विनिपातान्ता भावोऽभावः स एव च
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः

M. N. Dutt: What is existent is only another form of the non-existent. Every thing is transitory and unstable. It is difficult to arrive at such a conviction.

BORI CE: 12-220-101

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
अहमासं पुरा चेति मनसापि न बुध्यसे

MN DUTT: 08-054-090

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
अहमासं पुरा चेति मनसापि न बुद्ध्यते

M. N. Dutt: Your understanding, firm and endued with true vision, is unmoved. You do not, even in your mind realise what you were sometime before.

BORI CE: 12-220-102

कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे

MN DUTT: 08-054-091

कालेनाक्रम्य लोकेऽस्मिन् पच्यमाने बलीयसा
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते

M. N. Dutt: Attacking the universe, powerful Time cooks it within itself and sweeps away every thing without caring for age or otherwise. Therefore, one who is being dragged by Time is unconscious of the noose put round one's neck.

BORI CE: 12-220-103

ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति

MN DUTT: 08-054-092

ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति

M. N. Dutt: to People, wedded jealousy, vanity, cupidity, lust, anger, fear, desire, carelessness, and pride, allow themselves to be stupefied.

BORI CE: 12-220-104

भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः
कालं पश्यति सुव्यक्तं पाणावामलकं यथा

MN DUTT: 08-054-093

भवांस्तु भावतत्त्वज्ञो विद्वान् ज्ञानतपोऽन्वितः
कालं पश्यति सुव्यक्तं पाणावामलकं यथा

M. N. Dutt: You, however, know the truth of existence. You are learned and endued with wisdom and penance. You sec Time as clearly like an embolic myrobalan on the palm of your hand.

BORI CE: 12-220-105

कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः
वैरोचने कृतात्मासि स्पृहणीयो विजानताम्

MN DUTT: 08-054-094

कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः
विवेचने कृतात्मासि स्पृहणीयो विजानताम्

M. N. Dutt: O son of Virochana, you know full well Time's conduct! You are well versed in all branches of knowledge. You are of purified Soul and a perfect master of your passions. You are a favourite of all wise persons.

BORI CE: 12-220-106

सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया
विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे

MN DUTT: 08-054-095

सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया
विहरन् सर्वतो मुक्तो न क्वचित् परिषज्जते

M. N. Dutt: With your understanding you have full understood the entire universe. Though you have enjoyed every sort of happiness, you were never attached to anything, and hence you have not been sullied by anything.

BORI CE: 12-220-107

रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम्
निष्प्रीतिं नष्टसंतापं त्वमात्मानमुपाससे

MN DUTT: 08-054-096

रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम्
निष्प्रीतिं नष्टसंतापमात्मानं त्वमुपाससे

M. N. Dutt: The qualities of Darkness and Ignorance do not soil you, for you have conquered your senses. You wait only upon your soul which is divested of both joy and sorrow.

BORI CE: 12-220-108

सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः

MN DUTT: 08-054-097

सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः

M. N. Dutt: I feel mercy for you, because you are the friend of all creatures, without animosity, and your heart being full of tranquillity.

BORI CE: 12-220-109

नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने
आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि

MN DUTT: 08-054-098

नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि

M. N. Dutt: I do not wish to afflict an enlightened person like you by keeping him in chains. Abstention from injury is the greatest religion. I feel mercy for you.

BORI CE: 12-220-110

मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्
प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर

MN DUTT: 08-054-099

मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्
प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर

M. N. Dutt: Those nooses of Varuna, with which you have been fettered, will loosen in Time's course on account of the misconduct of inen. Blessed be you, O great Asura.

BORI CE: 12-220-111

यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-220-112

ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम्
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः

BORI CE: 12-220-113

वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा
संकरं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः

BORI CE: 12-220-114

चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति
एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते

MN DUTT: 08-054-100

यदाश्वयूं स्नुषा वृद्धां परिचारेण योक्ष्यते
११२
पुत्रश्च पितरं मोहात् प्रेषयिष्यति कर्मसु
ब्राह्मणैः कारयिष्यन्ति वृषला: पादधावनम्
शूद्राश्च ब्राह्मणी भार्यामुपयास्यन्ति निर्भया:
वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा तदा
संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः
चातुर्वण्र्यं यदा कृत्स्नममर्यादं भविष्यति
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते

M. N. Dutt: When the daughter-in-law will make the aged mother-in-law work, when the son, through delusion, will order his father to work for him. When Shudras will have their feet washed by Brahmanas and know fearlessly the women of twice-born ones, when men will know forbidden women, when the refuse of houses will begin to be carried upon plates and vessels made of white brass, and when sacrificial offerings intended for the gods will begin to be carried upon impure vessels, when all the four castes will transgress all restrictions, then these fetters of yours will begin one by one, to loosen.

BORI CE: 12-220-115

अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय
सुखी भव निराबाधः स्वस्थचेता निरामयः

MN DUTT: 08-054-101

अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय
सुखी भव निराबाधः स्वस्थचेता निरामयः

M. N. Dutt: You have no fear from us. Wait quietly. Be happy, Be shorn of all sorrow. Let your heart be cheerful. May you not suffer from illness.

BORI CE: 12-220-116

तमेवमुक्त्वा भगवाञ्शतक्रतुः; प्रतिप्रयातो गजराजवाहनः
विजित्य सर्वानसुरान्सुराधिपो; ननन्द हर्षेण बभूव चैकराट्

MN DUTT: 08-054-102

तमेवमुक्त्वा भगवाञ्छतक्रतुः प्रतिप्रयातो गजराजवाहनः
विजित्य सर्वानसुरान् सुराधिपो ननन्द हर्षेण बभूव चैकराट

M. N. Dutt: Having said these words to him, the divine Indra, having the prince of elephants for his vehicle, left that place. Having defeated all the Asuras, the king of the gods rejoiced greatly and became the sole master of all the worlds.

BORI CE: 12-220-117

महर्षयस्तुष्टुवुरञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम्
हिमापहो हव्यमुदावहंस्त्वरं;स्तथामृतं चार्पितमीश्वराय ह

MN DUTT: 08-054-103

महर्षयस्तुष्टुवुरजसा च तं वृषाकपि सर्वचराचरेश्वरम्
हिमापहो हव्यमुवाह चाध्वरे तथामृतं चार्पितमीश्वरोऽपि हि

M. N. Dutt: The great Rishis lauded that lord of all mobile and immobile creatures. The Fire-God Once more began to carry the libations of clarified butter that were poured into his visible form, and the great god took charge of the nectar that was placed to his care.

BORI CE: 12-220-118

द्विजोत्तमैः सर्वगतैरभिष्टुतो; विदीप्ततेजा गतमन्युरीश्वरः
प्रशान्तचेता मुदितः स्वमालयं; त्रिविष्टपं प्राप्य मुमोद वासवः

MN DUTT: 08-054-104

द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः
प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः

M. N. Dutt: Lauded by the foremost of Brahmanas engaged in sacrifices, the lord Indra, shining with effulgence, his anger quelled and his heart tranquillised, became glad, and returning to his own abode in heaven, began to pass his days in great happiness.

Home | About | Back to Book 12 Contents | ← Chapter 219 | Chapter 221 →