Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 219

BORI CE: 12-219-001

भीष्म उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर

MN DUTT: 08-053-001

भीष्म उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर

M. N. Dutt: Bhishma said Regarding it is also cited the old discourse between him of a hundred sacrifices and the Asura Namuchi,OYudhisthira.

BORI CE: 12-219-002

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्
भवाभवज्ञं भूतानामित्युवाच पुरंदरः

MN DUTT: 08-053-002

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्
भवाभवज्ञं भूतानामित्युवाच पुरंदरः

M. N. Dutt: When the Asura Namuchi, who knew well the birth and the death of all creatures was sitting, shorn of prosperity but undisturbed at heart like the huge ocean in perfect stillness, Purandara addressed him these words-..

BORI CE: 12-219-003

बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि

MN DUTT: 08-053-003

नमुचि रुवाच बद्धः पाशैश्चयुतः स्थानाद् द्विषतां वशमागतः
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि

M. N. Dutt: Namuchi said *Fallen off from your place, fettered with cords, brought under the influence of your enemies, and shorn of prosperity, do you, O Namuchi, grieve or live cheerfully.'

BORI CE: 12-219-004

नमुचिरुवाच
अनवाप्यं च शोकेन शरीरं चोपतप्यते
अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता

MN DUTT: 08-053-004

अनिवार्येण शोकेन शरीरं चोपतप्यते
अमित्राश्च प्रहष्यन्ति शोके नास्ति सहायता

M. N. Dutt: ‘By indulging in such sorrow as cannot be avoided one only wastes his body any cheering his enemies. Then, again, no one can lighten another's sorrow by putting any portion of it upon oneself. For these reasons, O Shakra, I do not grieve. All this that you see has one end.

BORI CE: 12-219-005

तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
संतापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर

MN DUTT: 08-053-005

तस्माच्छक न शोचामि सर्वं ह्येवेदमन्तवत्
संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते श्रियः

M. N. Dutt: Indulgence in sorrow mars personal beauty, prosperity, life, and virtue itself, O king of the gods.

BORI CE: 12-219-006

विनीय खलु तद्दुःखमागतं वैमनस्यजम्
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता

MN DUTT: 08-053-006

संतापाद भ्रश्यते चायुर्धर्मश्चैव सुरेश्वर
विनीय खलु तद् दुःखमागतं वैमनस्यजम्
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता

M. N. Dutt: Forsooth, suppressing that sorrow which comes upon oneself and which is begotten by a weak mind, one endued with true knowledge should reflect in his mind of that which yields the highest good not which lives in the heart itself.

BORI CE: 12-219-007

यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः

MN DUTT: 08-053-007

यदा यदा हि पुरुषः कल्याणे कुरुते मनः
तदा तस्य प्रसिध्यन्ति सर्वार्था नात्र संशयः

M. N. Dutt: When one sets his mind upon what is for one's highest good, forsooth, the result that all his objects are accomplished.

BORI CE: 12-219-008

एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता
तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि

MN DUTT: 08-053-008

एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता
तेनायुयुक्तः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि

M. N. Dutt: There is One Ordainer, and no second. His sway extends the embryo. Controlled by the great Ordainer I go on as He moves me on, like water running along a downward path.

BORI CE: 12-219-009

भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि
आशाः सुशर्म्याः सुहृदां सुकुर्व;न्यथा नियुक्तोऽस्मि तथा वहामि

MN DUTT: 08-053-009

भवाभवौ त्वभिजानन् गरीयो ज्ञानाच्छ्रेयो न तु करोमि
आशासु धासु परासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि

M. N. Dutt: Knowing what is existence and what liberation, and understanding also that the latter is superior to the former, I do not, however, try to attain to it. Doing virtuous and sinful acts I go on as He moves me on.

BORI CE: 12-219-010

यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा
भवितव्यं यथा यच्च भवत्येव तथा तथा

MN DUTT: 08-053-010

यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा
भवितव्यं यथा यच्च भवत्येव तथा तथा

M. N. Dutt: One gets those things that are ordained to be got. That which is to happen actually takes place.

BORI CE: 12-219-011

यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः
तत्र तत्रैव वसति न यत्र स्वयमिच्छति

MN DUTT: 08-053-011

यत्र यत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः
तत्र तत्रैव वसति न यत्र स्वयमिच्छति

M. N. Dutt: Over even One has repeatedly to live in such wombs in which one is placed by the Ordainer. He has no choice in the matter.

BORI CE: 12-219-012

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम
इति यस्य सदा भावो न स मुह्येत्कदाचन

MN DUTT: 08-053-012

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम
इति यस्य सदा भावो न स मुह्येत् कदाचन

M. N. Dutt: That person never feels himself stupefied, who when placed in any particular condition, accepts it as that which he was ordained to be placed in.

BORI CE: 12-219-013

पर्यायैर्हन्यमानानामभियोक्ता न विद्यते
दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते

MN DUTT: 08-053-013

पर्यायैर्हन्यमानानामभियोक्तो न विद्यते
दुःखमेतत् तु यद् द्वेष्टा कर्ताहमिति मन्यते

M. N. Dutt: Men are affected by pleasure and pain that come by turns in Time. There is no personal agency in this matter. In this lies sorrow.

BORI CE: 12-219-014

ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च
कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न संभ्रमन्ति

MN DUTT: 08-053-014

ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च
कानापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति

M. N. Dutt: Who is there amongst Rishis, gods, great Asuras, persons fully conversant with the three Vedas, and hermits living in the forest, whom calamities do not approach? Those, however, who know well, the Soul and not-Soul never fear calamities.

BORI CE: 12-219-015

न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति
न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः

MN DUTT: 08-053-015

न पण्डितः क्रुद्ध्यति नाभिपद्यते न चापि संसीदति न प्रहष्यति
न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः

M. N. Dutt: The wise person, naturally standing immovable like Himavat, never yields to anger; never allows himself to be addicted to the objects of the senses; never suffers pain in sorrow or rejoices in happiness. When overwhelmed with even great afflictions, such a person never grieves.

BORI CE: 12-219-016

यमर्थसिद्धिः परमा न हर्षये;त्तथैव काले व्यसनं न मोहयेत्
सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो नरः

MN DUTT: 08-053-016

यमर्थसिद्धिः परमा न मोहयेत् तथैव काले व्यसनं न मोहयेत्
सुखं च दुःखं च तथैव मध्यम निषेवते यः स धुरंधरो नरः

M. N. Dutt: That person is, indeed, a great man whom even great success cannot gladden and even great calamities cannot stupefy, and who bears pleasure and pain, and that which is between them both, with an unaffected mind.

BORI CE: 12-219-017

यां यामवस्थां पुरुषोऽधिगच्छे;त्तस्यां रमेतापरितप्यमानः
एवं प्रवृद्धं प्रणुदेन्मनोजं; संतापमायासकरं शरीरात्

MN DUTT: 08-053-017

यां यामवस्थां पुरुषोऽधिगच्छेत् तस्यां रमेतापरितप्यमानः
एवं प्रवृद्धं प्रणुदन्मनोज संतापनीयं सकलं शरीरात्

M. N. Dutt: A person should always be cheerful and not sorry into whatever condition he may fall, thus should a person remove his increasing sorrow which is born in his mind and that is (if not removed) sure to give pain.

BORI CE: 12-219-018

तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम्
धर्मतत्त्वमवगाह्य बुद्धिमा;न्योऽभ्युपैति स पुमान्धुरंधरः

MN DUTT: 08-053-018

न तत्सदः सत्परिवत् सभा च सा प्राप्य यां न कुरुते सदा भयम्
धर्मतत्त्वमवगाह्य बुद्धिमान् योऽभ्युपैति स धुरंधरः पुमान्

M. N. Dutt: That concourse of learned men engaged in the discussion of the ethics of both the Shrutis and the Smritis is not a good assembly,-indeed, that does not deserve to be called so,-entering which a wicked man is not stricken with fear. That men is the foremost of his sex, who having made a proper enquiry after righteousness acts according to the conclusions to which he arrives.

BORI CE: 12-219-019

प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले
स्थानाच्च्युतश्चेन्न मुमोह गौतम;स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः

MN DUTT: 08-053-019

प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले
स्तावत् कृच्छ्रामापदं प्राप्य वृद्धः

M. N. Dutt: The acts of a wise man are not easily understood. A wise man is never stupefied when afflictions overtake him. Even if he falls away from his position like Gautama in his old age, on account of the direst calamity, he does not allow himself to be stupefied.

BORI CE: 12-219-020

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना

MN DUTT: 08-053-020

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च
न शीलेन न वृत्तेन तथा नैवार्थसम्पदा
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना

M. N. Dutt: Can a person by Mantras, strength, energy, wisdom, prowess, behaviour, conduct, or wealth, acquire that which has not been ordained to be acquired by him? What sorrow then is there if a person cannot acquire that which he seeks at heart.

BORI CE: 12-219-021

यदेवमनुजातस्य धातारो विदधुः पुरा
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति

MN DUTT: 08-053-021

यदेवमनुजातस्य धातार विदधुः पुरा
तदेवानुचरिष्यामि किं ते मृत्युः करिष्यति

M. N. Dutt: Before I was born, the ordainers had ordained that I am to do and suffer. I am fulfilling what was thus ordained for me. What then can death do to me.

BORI CE: 12-219-022

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति
प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च

MN DUTT: 08-053-022

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च

M. N. Dutt: One gets only what has been ordained. One goes whence he was ordained to go. Those sorrows and joys only are obtained that are ordained so.

BORI CE: 12-219-023

एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः
कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः

MN DUTT: 08-053-023

एतद् विदित्वा कात्र्येन यो न मुह्यति मानवः
कुशली सर्वदुःखेषु स वै सर्वधनो नरः

M. N. Dutt: That man who, knowing this well, does not allow himself to be stupefied, and who is contented with both happiness and misery, is considered as the foremost of his sex.

Home | About | Back to Book 12 Contents | ← Chapter 218 | Chapter 220 →