Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 226

BORI CE: 12-226-001

व्यास उवाच
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते

MN DUTT: 08-061-001

व्यास उवाच भूतग्रामे नियुक्तं यत् तदेतत् कीर्तितं मया
ब्राह्मणस्य तु यत् कृत्यं तत् ते वक्ष्यामि तच्छृणु

M. N. Dutt: Vyasa said-I have described to you fully that which you had asked me about the Creation of all beings. Listen to me as I tell you now what the duties are of a Brahmana.

BORI CE: 12-226-002

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्
क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे

MN DUTT: 08-061-002

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे

M. N. Dutt: The rituals of all ceremonies for which sacrificial fees are sanctioned, beginning with birth-rite and ending with Sama-vartana (return from preceptor's house) depend for their performance upon a preceptor well-versed in the Vedas.

BORI CE: 12-226-003

अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित्

MN DUTT: 08-061-003

अधीत्य वेदानखिलान् गुरुशुश्रूषणे रतः
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित्

M. N. Dutt: Having read all the Vedas and having showed submission towards his preceptor while living with him, and having paid the preceptor's fee, the youth should return home with a perfect knowledge of all sacrifices.

BORI CE: 12-226-004

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्
आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि

MN DUTT: 08-061-004

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद् यथाविधि

M. N. Dutt: Obtaining the permission of his preceptor, he should follow one of the four modes of life and live in it duly satisfying its duties till he renounces his body.

BORI CE: 12-226-005

प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः
वने गुरुसकाशे वा यतिधर्मेण वा पुनः

MN DUTT: 08-061-005

प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः! वने गुरुसकाशे वा यतिधर्मेण वा पुनः

M. N. Dutt: He should either live like a house-holder with wives and engaged in creating offspring, or live the life of celibacy or in the forest in the company of his preceptor, or follow the duties of a Yati.

BORI CE: 12-226-006

गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते
तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति

MN DUTT: 08-061-006

गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति

M. N. Dutt: A house-holder's life is said to be the root of all the other modes of life. A self-controlled house-holder who has mastered all his attachments of worldly objects always becomes successful.

BORI CE: 12-226-007

प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः
अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः

MN DUTT: 08-061-007

प्रजावाश्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः
अथान्यानाश्रमान् पश्चात् पूतो गच्छेत कर्मभिः

M. N. Dutt: By procreating children, by gaining a knowledge of the Vedas, and by celebrating sacrifices, a Brahmana satisfies the three debts he owes. He should then enter the other inodes of life, having purified himself by his acts.

BORI CE: 12-226-008

यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत्
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे

MN DUTT: 08-061-008

यत् पृथिव्यां पुण्यतमं विद्यात् स्थानं तदावसेत्
यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे

M. N. Dutt: He should live for good in that place which he may ascertain to be the most sacred spot on earth, and he should try, in all matters leading to fame, for attaining to an eminent position.

BORI CE: 12-226-009

तपसा वा सुमहता विद्यानां पारणेन वा
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः

MN DUTT: 08-061-009

तपसा वा सुमहता विद्यानां पारणेन वा
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः

M. N. Dutt: The fame of Brahmanas increases through austere penances, through mastery of the various branches of knowledge, through sacrifices, and through gifts.

BORI CE: 12-226-010

यावदस्य भवत्यस्मिँल्लोके कीर्तिर्यशस्करी
तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते

MN DUTT: 08-061-010

यावदस्य भवत्यस्मिन् कीर्तिर्लोके यशस्करी! तावत् पुण्यकृता लोकाननन्तान् पुरुषोऽश्नुते

M. N. Dutt: Truly, a person enjoys endless regions of the righteous as long as his deeds or the memory thereof exists in this world.

BORI CE: 12-226-011

अध्यापयेदधीयीत याजयेत यजेत च
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन

MN DUTT: 08-061-011

अध्यापयेदधीयीत याजयेत यजेत वा
न वृथा प्रतिगृह्णीयान च दद्यात् कथंचना

M. N. Dutt: A Brahmana should teach, study, officiate at other people's sacrifices, and offer sacrifices himself. He should not give away uselessly or accept other people's gifts uselessly.

BORI CE: 12-226-012

याज्यतः शिष्यतो वापि कन्यया वा धनं महत्
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन

MN DUTT: 08-061-012

याज्यतः शिष्यतो वापि कन्याया वा धनं महत्
यदाऽऽगच्छेद् यजेद् दद्यान्नकोऽश्नीयात् कथंचन

M. N. Dutt: Profuse wealth, that may come from one who is assisted in a sacrifice, from a pupil, or from marriage of a daughter, should be spent in the celebration of a sacrifice, or in making gifts. Wealth coming from any of these sources should never be enjoyed by a Brahmana alone.

BORI CE: 12-226-013

गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात्
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्

MN DUTT: 08-061-013

गृहमावसतो ह्यस्य नान्यत तीर्थं प्रतिग्रहात्
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्

M. N. Dutt: For a Brahmana living like a house-holder, there is no means save the acceptance of gifts for the sake of the gods, or the Rishis, or the Pitris, or the preceptor, or the aged, or the diseased, or the hungry.

BORI CE: 12-226-014

अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम्
द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि

MN DUTT: 08-061-014

अन्तर्हिताधितप्तानां यथाशक्ति बुभूषताम्
देवानामतिशक्त्यापि देयमेषा कृतादपि

M. N. Dutt: One should make gifts from his own siock, including even cooked food, more than he can fairly afford, to those who are persecuted by unseen foes, or those who are trying to the best of their power to acquire Knowledge.

BORI CE: 12-226-015

अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन
उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः

MN DUTT: 08-061-015

अर्हतामनुरूपाणां नादेय ह्यस्ति किंचन
उचैःश्रवसमप्यश्चं प्रापणीयं सतां विदुः

M. N. Dutt: There is nothing that cannot be given to a deserving person. The good and the wise deserve to have even the best of horses, called Uchchaishravas, belonging to Indra himself.

BORI CE: 12-226-016

अनुनीय तथा काव्यः सत्यसंधो महाव्रतः
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः

MN DUTT: 08-061-016

अनुनीय यथाकामं सत्यसंधो महाव्रतः
स्वैः प्राणैाह्मणप्राणान् परित्राय दिवं गतः

M. N. Dutt: Of high vows, Satyasanaha, having, with due humility, offered his own life for saving a Brahmana, ascended to heaven.

BORI CE: 12-226-017

रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते

MN DUTT: 08-061-017

रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने
अप: प्रदाय शीतोष्णा नाकपृष्ठे महीयते

M. N. Dutt: Sankriti's son Rantideva, having given only lukewarm water to the great Vasistha, ascended to heaven and received great honours there.

BORI CE: 12-226-018

आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम्
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः

MN DUTT: 08-061-018

आत्रेयश्चेन्द्रदमनो ह्यहते विविधं धनम्
दत्त्वा लोकान् ययौ धीमाननन्तान् स महीपतिः

M. N. Dutt: Aftri's royal and highly intelligent son Indradamana, having given various kinds of wealth to a deserving person, acquired various regions of felicity in the next world,

BORI CE: 12-226-019

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः

MN DUTT: 08-061-019

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्
ब्राह्मणार्थमुपाहृत्य नाकपृष्ठमितो गतः

M. N. Dutt: Ushinara's son Shivi, having given away his own limbs and his dear son for the sake of a Brahmana, ascended to heaven from this world.

BORI CE: 12-226-020

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते

MN DUTT: 08-061-020

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते

M. N. Dutt: Having given away his very eyes to a Brahmana, Pratarddana, the king of Kasi, enjoyed great fame both here and hereafter.

BORI CE: 12-226-021

दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत्
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम्

MN DUTT: 08-061-021

दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत्
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद् दिवम्

M. N. Dutt: Having given away a very beautiful and costly umbrella, with eight golden ribs, King Devavriddha proceeded to heaven with all the denizens of his kingdom.

BORI CE: 12-226-022

सांकृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्
उपदिश्य महातेजा गतो लोकाननुत्तमान्

MN DUTT: 08-061-022

सांकृतिश्च तथाऽऽत्रेय: शिष्येभ्यो ब्रह्म निर्गुणम्
उपदिश्य महातेजा गतो लोकाननुत्तमान्

M. N. Dutt: Having given instruction to his disciples on the subject of Impersonal Brahma, Sanskriti of Atri's race, endued with great energy, proceeded to the regions of great felicity.

BORI CE: 12-226-023

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम्

MN DUTT: 08-061-023

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद् दिवम्

M. N. Dutt: Having given to the Brahmanas eleven Arvudas of kine, Amvarisha of great prowess, proceeded to heaven with all the denizens of his kingdom.

BORI CE: 12-226-024

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम्

MN DUTT: 08-061-024

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः
ब्राह्मणार्थं परित्यज्य जग्मतुलॊज्ञकमुत्तमम्

M. N. Dutt: By giving away her ear-rings, Savitri, and, by giving away his own body, king Janamejaya both proceeded to high regions of felicity.

BORI CE: 12-226-025

सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः

MN DUTT: 08-061-025

सर्वरत्नं वृषादर्भिर्युवनाश्वः प्रियाः स्त्रियः
रम्यमावसथं चैव दत्वा स्वर्लोकमास्थितः

M. N. Dutt: By giving away various kinds of gems, a fine palace, and inany beautiful women, Yuvanashva the son of Vrishadabha ascended to heaven.

BORI CE: 12-226-026

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम्

MN DUTT: 08-061-026

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम्
ब्राह्मणेभ्यो ददौ चापि गयश्चार्वी सपत्तनाम्

M. N. Dutt: Nimi, the king the Videhas, gave away his kingdom, Jamadagni's son (Rama) gave away the whole Earth; and Gaya gave away the Earth with all her towns and cities, to the Brahmanas.

BORI CE: 12-226-027

अवर्षति च पर्जन्ये सर्वभूतानि चासकृत्
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः

MN DUTT: 08-061-027

अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत्
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः

M. N. Dutt: Once when the clouds ceased to pour, Vashishtha, resembling Brahman himself, kept alive all creatures like Prajapati (by his power and kindness).

BORI CE: 12-226-028

करंधमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह

MN DUTT: 08-061-028

करन्धमस्य पुत्रस्तु कृतात्मा मरुतस्तथा
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह

M. N. Dutt: By giving away his daughter to Angiras, Karandha's son Marutta of purified soul, quickly ascended to heaven.

BORI CE: 12-226-029

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान्

MN DUTT: 08-061-029

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः
निधि शङ्ख द्विजाग्रेभ्यो दत्त्वा लोकानवाप्तवान्

M. N. Dutt: Brahmadatta, the king of the Panchalas, possessed of great intelligence, by giving away two costly jewels called Nidhi and Shankha to some of the foremost of the Brahmanas, acquired many regions of felicity.

BORI CE: 12-226-030

राजा मित्रसहश्चापि वसिष्ठाय महात्मने
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः

MN DUTT: 08-061-030

राजा मित्रसहश्चापि वसिष्ठाय महात्मने
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः

M. N. Dutt: Having given his own dear wife Mayadanti to the great Vasistha, King Mitrasaha ascenued to heaven with that wife of his.

BORI CE: 12-226-031

सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्

MN DUTT: 08-061-031

सहस्रजिच्च राजर्षिः प्राणानिष्टान् महायशाः
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान्

M. N. Dutt: The royal and highly illustrious sage Shasrajit, having cast off his own dear life for the sake of a Brahmana, ascended to regions of great happiness.

BORI CE: 12-226-032

सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम्
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः

MN DUTT: 08-061-032

सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम्
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः

M. N. Dutt: Having given to Mudgala a golden palace furnished with every object of comfort and use, king shatadyumna ascended to heaven.

BORI CE: 12-226-033

नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान्
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्

MN DUTT: 08-061-033

नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान्
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्

M. N. Dutt: The king of the Shalvas, named Dyatimat, endued with great prowess gave to Richika his entire kingdom and ascended to heaven.

BORI CE: 12-226-034

मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान्

BORI CE: 12-226-035

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत

MN DUTT: 08-061-034

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः
ऋष्य शृङ्गाय विपुलैः सर्वकामैरयुज्यत
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्
हिरण्यहस्ताय गतो लोकान् देवैरभिष्टुतान्

M. N. Dutt: By giving away daughter Shanta to Rishyarshringa, the highly powerful royal sage Lomapada obtained the fruition of all his wishes. By giving away his slender waisted daughter of Hiranyahasta, the royal sage Madirashva, ascended to regions esteemed of the very gods.

BORI CE: 12-226-036

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्
सवत्सानां महातेजा गतो लोकाननुत्तमान्

MN DUTT: 08-061-035

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्
सवत्सानां महातेजा गतो लोकाननुत्तमान्

M. N. Dutt: By giving away a hundred thousand kine with calves, the highly energetic king Prasenajit ascended to excellent regions of happiness.

BORI CE: 12-226-037

एते चान्ये च बहवो दानेन तपसा च ह
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः

MN DUTT: 08-061-036

एते चान्ये च बहवो दानेन तपसैव च
महात्मानो गताः स्वर्ग शिष्टात्मानो जितेन्द्रियाः

M. N. Dutt: These and many others, endued with great and well-ordered souls, and having their senses under control, ascended, by means of gifts and penances, to heaven.

BORI CE: 12-226-038

तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन्

MN DUTT: 08-061-037

तेषां प्रतिष्ठिता कीर्तिर्यावत् स्थाम्यति मेदिनी
दानयज्ञप्रजासगैरेते हि दिवमाप्नुवन्

M. N. Dutt: Their fame will last as long as the Earth lierself will exist. All of them have, by gifts and sacrifices and procreation of children proceeded to heaven.

Home | About | Back to Book 12 Contents | ← Chapter 225 | Chapter 227 →