Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 225

BORI CE: 12-225-001

व्यास उवाच
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च

MN DUTT: 08-060-003

पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च
तान्येवाने प्रलीयन्ते भूमित्वमुपयान्ति च

M. N. Dutt: All things mobile and immobile that are on the Earth first disappear and merge into the substance of which this planet is formed.

BORI CE: 12-225-002

ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत्

MN DUTT: 08-060-004

ततः प्रलीने सर्वस्मिन् स्थावरे जङ्गमे तथा
निर्वृक्षा निस्तृणा भूमिदृश्यते कूर्मपृष्ठवत्

M. N. Dutt: After all mobile and immobile objects have thus disappeared, the Earth, shorn of trees and herbs, looks nude like a tortoise shell.

BORI CE: 12-225-003

भूमेरपि गुणं गन्धमाप आददते यदा
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते

MN DUTT: 08-060-005

भूमेरपि गुणं गन्धमाप आददते यदा
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते

M. N. Dutt: Then water takes up the attribute of earth, viz., scent. When earth becomes shorn of its principal attribute, that element is about to be destroyed.

BORI CE: 12-225-004

आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च

MN DUTT: 08-060-006

आपस्तत्र प्रतिष्ठन्ति उर्मिमत्यो महास्वनाः
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च

M. N. Dutt: Water then prevails. Surging into big billows and roaring dreadfully only water fills this space and moves about or stands still.

BORI CE: 12-225-005

अपामपि गुणांस्तात ज्योतिराददते यदा
आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च

MN DUTT: 08-060-007

अपामपि गुणं तात ज्योतिराददते यदा
आपस्तदा त्वात्तगुणा ज्योतिःषूपरमन्ति वै

M. N. Dutt: Then the attribute of water is taken by Heat, and losing its own attribute, water emerges in that element.

BORI CE: 12-225-006

यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः

MN DUTT: 08-060-008

यदाऽऽदित्यं स्थितं मध्ये गृहन्ति शिखिनोऽर्चिषः
सर्वमेवेदमर्चिभिः पूर्ण जाज्वल्यते नभः

M. N. Dutt: Dazzling flames of fire, ablaze all around, hide the Sun that is in the centre of ether. Indeed, then, ether itself, full of those flames, burns in a vast fire.

BORI CE: 12-225-007

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा
प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान्

MN DUTT: 08-060-009

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान्

M. N. Dutt: Then Wind comes and takes the attribute, viz., form, of Heat of Light, which, possessed of great power, begins to be awfully agitated.

BORI CE: 12-225-008

ततस्तु मूलमासाद्य वायुः संभवमात्मनः
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश

MN DUTT: 08-060-010

ततस्तु स्वनमासाद्य वायुः सम्भवमात्मनः
अधश्चोर्ध्वं च तिर्यक् च दोधवीति दिशो दश

M. N. Dutt: Obtaining its own attribute, viz., sound the Wind begins to move upwards and downwards and transversely along all the ten points.

BORI CE: 12-225-009

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्

MN DUTT: 08-060-011

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा
प्रशाम्यति तदा वायुः खं तु तिष्ठति नादवत्

M. N. Dutt: Then Space takes the attribute, viz., sound, of Wind, upon which the latter is extinguished and enters into a state of existence resembling that of unheard or unuttered sound.

Corresponding verse not found in BORI CE

MN DUTT: 08-060-012

अरूपमरसस्पर्शमगन्धं न च मूर्तिमत्
सर्वलोकप्रणदितं खं तु तिष्ठति नादवत्

M. N. Dutt: Then Space is all that remains, that element whose attribute, viz., sound, exists in all the other elements, shorn of the attributes of form, and taste, and touch, and scent, and without shape of any kind, like sound in its unmanifest form of existence.

BORI CE: 12-225-010

आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः
मनसो व्यक्तमव्यक्तं ब्राह्मः स प्रतिसंचरः

MN DUTT: 08-060-013

आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः
मनसो व्यक्तमव्यक्तं ब्राह्मः सम्प्रतिसंचरः

M. N. Dutt: Then sound, which is the attribute of space, is swallowed up by Mind which is the essence of all manifest things. Thus Mind which in itself is unmanifest withdraws all that is manifested by Mind. This withdrawal of manifest Mind into unmanifest Mind, is called the destruction of the external universe.

BORI CE: 12-225-011

तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः
मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते

MN DUTT: 08-060-014

तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः
मनस्युपरते चापि चन्द्रमस्युपतिष्ठते

M. N. Dutt: Then the Moon having made Mind withdraw its attribute into itself, swallows it up. When Mind, ceasing to exist, thus enters into the Moon, the other attributes of Creator are all that remain.

BORI CE: 12-225-012

तं तु कालेन महता संकल्पः कुरुते वशे
चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम्

MN DUTT: 08-060-015

तं तु कालेन महता संकल्पः कुरुते वशे
चित्तं ग्रसति संकल्पं तच्च ज्ञानमनुत्तमम्

M. N. Dutt: This Moon which is called also determination, is then, after a very long time, brought under Creator's sway, the reason being that determination has to perform a very difficult work, viz., the destruction of the faculties that are employed in the process of judgement. When this has been done, the condition reached is said to be of high knowledge.

BORI CE: 12-225-013

कालो गिरति विज्ञानं कालो बलमिति श्रुतिः
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे

MN DUTT: 08-060-016

कालो गिरति विज्ञानं कालं बलमिति श्रुतिः
बलं कालो ग्रसति तु तं विद्वान् कुरुते वशे

M. N. Dutt: Then time swallows up this Knowledge, and as the Shruti says, Time itself in its turn is devoured by Might or Energy. Might or cnergy, however, is (again) devoured by time, which last is then brought under her sway by kilowledge.

BORI CE: 12-225-014

आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः

MN DUTT: 08-060-017

आकाशस्य यथा घोषं तं विद्वान् कुरुतेऽऽत्मनि
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः

M. N. Dutt: Possessed of Knowledge, the Creator then swallows up non-existence itself into his Soui. That is Unmanifest and Supreme Brahma. That is Eternal, and that is the Highest of the High. Thus all existent creatures are withdrawn into Brahma.

BORI CE: 12-225-015

यथावत्कीर्तितं सम्यगेवमेतदसंशयम्
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः

MN DUTT: 08-060-018

यथावत् कीर्तितं सम्यगेवमेतदसंशयम्
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः

M. N. Dutt: Truly has this, which should be conceived (with the aid of the scriptures) and which is a topic of Science, been thus said by Yogins endued with Supreme Souls, after actual experience.

BORI CE: 12-225-016

एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः
युगसाहस्रयोरादावह्नो रात्र्यास्तथैव च

MN DUTT: 08-060-019

एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः
युगसाहस्रयोरादावहोरात्रस्तथैव च

M. N. Dutt: Even thus does Unmanifest Brahma repeatedly practise the processes of Creation and Destruction, and even thus are Brahman's Day and Night each consisting of a thousand Yugas.

Home | About | Back to Book 12 Contents | ← Chapter 224 | Chapter 226 →