Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 224

BORI CE: 12-224-001

युधिष्ठिर उवाच
आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव
ध्यानं कर्म च कालं च तथैवायुर्युगे युगे

MN DUTT: 08-058-001

युधिष्ठिर उवाच आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव
ध्यानं कर्म च कालं च तथैवायुर्युगे युगे

M. N. Dutt: I wish, O Kuru hero, to know what origin and what the end is of all creatures; what the nature of their meditation is and what their acts; what the divisions of time are, and what is the spare of human existence in the respective cycles.

BORI CE: 12-224-002

लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम्
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते

MN DUTT: 08-058-002

लोकतत्त्वं च कात्स्येंन भूतानामागतिं गतिम्
सर्गश्च निधनं चैव कुत एतत् प्रवर्तते

M. N. Dutt: I wish also to know fully the truth about the genesis and the conduct of the world; the you. coming of creatures into the world and their exit. Indeed; whence their creation and destruction?

BORI CE: 12-224-003

यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे

MN DUTT: 08-058-003

यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर
एतद्भवन्तं पृच्छामि तद् भवान् प्रब्रवीतु मे

M. N. Dutt: O best of virtuous persons, if you wish to favour us, do tell this about which I ask

BORI CE: 12-224-004

पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा

BORI CE: 12-224-005

जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति

MN DUTT: 08-058-004

पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्
भरद्वाजस्य विप्रर्षस्ततो मे बुद्धिरुत्तमा
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता
ततो भूयस्तु पृच्छामि तद् भवान् वक्तुमर्हति

M. N. Dutt: Having heard before this the excellent discourse of Bhrigu to the twice-born sage Bharadvaja, which you did recite, my understanding, shorn of ignorance, has become greatly attached to yoga, and withdrawn from worldly objects rests upon heavenly purity. I ask you about the subject, therefore, once more. You should describe it to me fully.

BORI CE: 12-224-006

भीष्म उवाच
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते

MN DUTT: 08-058-005

भीष्म उवाच अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
जगौ यद् भगवान् व्यासः पुत्राय परिपृच्छते

M. N. Dutt: Bhishma said Regarding it I shall recite to you an old narrative of what the divine Vyasa said to his son Shuka when the latter had asked the former.

BORI CE: 12-224-007

अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्

BORI CE: 12-224-008

कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः
पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम्

MN DUTT: 08-058-006

अधीत्य वेदानखिलान् साङ्गोपनिषदस्तथा
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः
पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम्

M. N. Dutt: Having studied the measureless Vedas with all their branches and the Upanishads, and desirous of leading a life of celibacy on account of his having acquired excellence of religious merit, Shuka put these very questions, about which his doubts had not been removed, to his father Dvipayana, who had removed (by study and contemplation) all doubt regarding true duties.

BORI CE: 12-224-009

भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति

MN DUTT: 08-058-007

श्रीशुक उवाच भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्
ब्राह्मणस्य च यत् कृत्यं तद् भवान् वक्तुमर्हति

M. N. Dutt: Shuka said You should tell me who the Creator is of all beings, as fixed by a knowledge of time, and what the duties are of a Brahmana!

BORI CE: 12-224-010

तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित्

MN DUTT: 08-058-008

भीष्म उवाच तस्मै प्रोवाच तत् सर्वं पिता पुत्राय पृच्छते
अतीतानागते विद्वान् सर्वज्ञः सर्वधर्मवित्

M. N. Dutt: Bhishma said The father, having a knowledge of both the past and the future, conversant with all duties and gifted with omniscience, thus described the subject to his son, who had questioned him.

BORI CE: 12-224-011

अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत

MN DUTT: 08-058-009

व्यास उवाच अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्
अप्रतर्व्यमविज्ञेयं ब्रह्माने सम्प्रवर्तते

M. N. Dutt: Vyasa said Only Brahma, who is without beginning without end, unborn, effulgent, above decay, immutable, indestructible, inconceivable and transcending knowledge, exists before the Creation.

BORI CE: 12-224-012

काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम्
त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात्

BORI CE: 12-224-013

त्रिंशन्मुहूर्तश्च भवेदहश्च; रात्रिश्च संख्या मुनिभिः प्रणीता
मासः स्मृतो रात्र्यहनी च त्रिंश;त्संवत्सरो द्वादशमास उक्तः
संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणमुत्तरं च

MN DUTT: 08-058-010

काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत् कलां ताम्
त्रिंशत्कलश्चापि भवेन्मुहूर्ता भागः कलाया दशमश्च यः स्यात्
त्रिंशन्मुहूर्तं तु भवेदहश्च रात्रिश्च संख्या मुनिभिः प्रणीता
मासः स्मृतो रात्र्यहनी च त्रिंशत् संवत्सरो द्वादशमास उक्तः
संवत्सरं द्वे त्वयने वदन्ति संख्याविदो दक्षिणमुत्तरं च

M. N. Dutt: The Rishis, measuring time, have given particular names to particular portions. Five and ten winks of the eye make what is called a Kashtha: Thirty Kashthas make what is called a Kala. Thirty Kalas, with the tenth part of a Kala, make a Muhurta. Thirty Muhurtas make up one day and night. Thirty days and nights form a month, and twelve months form a year. Persons well-read in mathematical science say that a year is made up of two solar motions. viz., the northern and the southern.

BORI CE: 12-224-014

अहोरात्रे विभजते सूर्यो मानुषलौकिके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः

MN DUTT: 08-058-011

अहोरात्रे विभजते सूर्यो मानुषलौकिके
रात्रिः स्वमाय भूतानां चेष्टायै कर्मणामहः

M. N. Dutt: The sun makes the day and the night for men. The night is for the sleep of all living creatures, and the day is for work.

BORI CE: 12-224-015

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी

MN DUTT: 08-058-012

पित्र्ये रात्र्यहनी मास: प्रविभागस्तयोः पुनः
शुक्लोऽहं कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी

M. N. Dutt: A month of human beings is equal to a day and night of the departed manes. That division consists in this: the light half of the month is their day which is for work; and the dark fortnight is their night for sleep.

BORI CE: 12-224-016

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्

MN DUTT: 08-058-013

दैवे रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम्

M. N. Dutt: A year (of men) is equal to a day and night to the gods. This division consists in this: the half year for which the sun travels from the vernal to the autumnal equinox is the day of the gods, and the half year for which the sun moves from the latter to the former is their night.

BORI CE: 12-224-017

ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके
तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे

MN DUTT: 08-058-014

ये ते रात्र्यहनी पूर्व कीर्तिते जीवलौकिके
तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे

M. N. Dutt: Calculating by the days and nights of human beings about which I have told you, I shall speak of the day and night of Brahman and his years also.

BORI CE: 12-224-018

तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा

MN DUTT: 08-058-015

पृथक् संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा

M. N. Dutt: I shall, in their order, tell you the number of years, that are for different purposes calculated differently, in the Krita, the Treta, the Dvapara, and the Kali Yugas.

BORI CE: 12-224-019

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः

MN DUTT: 08-058-016

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः

M. N. Dutt: Four thousand celestial years is the duration of the first or Krita age. The morning of that cycle consists of four hundred years and its evening is of four hundred years.

BORI CE: 12-224-020

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु
एकापायेन संयान्ति सहस्राणि शतानि च

MN DUTT: 08-058-017

इतरेषु ससंध्येषु संध्यांशेषु ततस्त्रिषु
एकपादेन हीयन्ते सहस्राणि शतानि च

M. N. Dutt: Regarding the other cycles, the duration of each gradually decreases by a quarter in respect of both the principal period with the minor portion and the conjoining portion itself.

BORI CE: 12-224-021

एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान्
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्

MN DUTT: 08-058-018

एतानि शाश्वताल्लोकान् धारयन्ति सनातनान्
एतद् ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्

M. N. Dutt: These periods always keep up the neverending and eternal worlds. They who know Brahma, O child, regard this as Immutable Brahma.

BORI CE: 12-224-022

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे
नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते

MN DUTT: 08-058-019

चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे
नाधर्मेणागमः कश्चित् परस्तस्य प्रवर्तते

M. N. Dutt: In the Krita age all the duties exist in full, along with Truth. Men of that age never acquired knowledge or object through unrighteous or forbidden means.

BORI CE: 12-224-023

इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते
चौरिकानृतमायाभिरधर्मश्चोपचीयते

MN DUTT: 08-058-020

इतरेष्वागपाद् धर्मः पादशस्त्ववरोप्यते
चौर्यकानृतमायाभिरधर्मश्चोपचीयते

M. N. Dutt: In the other cycles duty, as laid down in the Vedas, is seen to gradually decline by a quarter in each. Sinfulness multiplies by theft, untruth, and deception.

BORI CE: 12-224-024

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः
कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः

MN DUTT: 08-058-021

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः

M. N. Dutt: In the Krita age, all persons are free from disease and achieve their objects, and all live for four hundred years. In the Treta, the period of life decreases by a quarter.

BORI CE: 12-224-025

वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम्
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्

MN DUTT: 08-058-022

वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम्
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्

M. N. Dutt: We have heard that, in the succeeding Yugas, the words of the Vedas, the periods of life, the blessings and the fruits of Vedic rites, all decrease gradually.

BORI CE: 12-224-026

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव

MN DUTT: 08-058-023

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे
अन्ये कलियुगे नृणां युगह्रासानुरूपतः

M. N. Dutt: The duties set down for the Krita Yuga are of one kind. Those for the Treta are otherwise. Those for the Dwapara are different. And those for the Kali are otherwise. This is in accordance with the decline which marks every succeeding cycle.

BORI CE: 12-224-027

तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे

MN DUTT: 08-058-024

तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे

M. N. Dutt: In the Krita, Penance is the foremost. In the Treta, Knowledge is foremost. In Dvapara, Sacrifice has been said to be the foremost. In the Kali Yuga, only gift is sanctioned.

BORI CE: 12-224-028

एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः
सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते

MN DUTT: 08-058-025

एता द्वादशसाहस्री युगाख्यां कवयो विदुः
सहस्रपरिवर्तं तद् ब्राह्यं दिवसमुच्यते

M. N. Dutt: The learned say that these twelve thousand celestial years from what is celled a cycle. A thousand such cycles form a single day of Brahman.

BORI CE: 12-224-029

रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः
प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते

MN DUTT: 08-058-026

रात्रिमेतावतीं चैव तदादौ विश्वमीश्वरः
प्रलये ध्यानमाविश्य सुप्त्वा सोऽन्ते विबुद्ध्यते

M. N. Dutt: The same is the duration of Brahman's night. With the beginning of Brahman's day the universe begins to come into being. During the period of universal dissolution the Creator sleeps, in Yoga-meditation. When the period of sleep expires, He awakes.

BORI CE: 12-224-030

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः

MN DUTT: 08-058-027

सहस्रयुगपर्यन्तमहर्यब्रह्मणो विदुः
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः

M. N. Dutt: What is Brahman's day covers a thousand such cycles. His night also covers a thousand similar cycles. They who know this are said to know the day and the night.

BORI CE: 12-224-031

प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः

MN DUTT: 08-058-028

प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये
सृजते च महद्भूतं तस्माद् व्यक्तात्मकं मनः

M. N. Dutt: On the expiry of His night, Brahman, waking up modifies the indestructible intelligence by causing it to be overlaid with ignorance. He then causes Consciousness to spring up, whence originates Mind which is at one with the Manifest.

BORI CE: 12-224-032

ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत्
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्

MN DUTT: 08-059-001

व्यास उवाच ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत्
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम्

M. N. Dutt: Vyasa said Brahma is the effulgent seed from which existing as it does by itself, has originated the entire universe consisting of two kinds of being, viz., the mobile and the immobile,

BORI CE: 12-224-033

अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत्
अग्र एव महाभूतमाशु व्यक्तात्मकं मनः

MN DUTT: 08-059-002

अहर्मुखे विवुद्धः सन् सृजतेऽविद्यया जगत्
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः

M. N. Dutt: At the dawn of His day, waking up, He creates with the aid of Avidya this universe. Mahat or the principle of Greatness at first springs up. That Mahat is speedily changed into Mind which is the soul of the Manifest.

BORI CE: 12-224-034

अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान्
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्

BORI CE: 12-224-035

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः

MN DUTT: 08-059-003

अभिभूयेह चार्चिष्मद् व्यसृजत् सप्त मानसान्
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः

M. N. Dutt: Overwhelming the Intelligence, which is effulgent, with Ignorance, Mind creates seven great entities. Urged by the desire of creating, Mind, which is far-reaching, which has many courses, and which had desire and doubt for its leading signs, beings to create various kinds of objects by modifications of itself. Ether first originates from it. Know that its property is Sound.

BORI CE: 12-224-036

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः

MN DUTT: 08-059-004

आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः

M. N. Dutt: From Ether, by modification, originates the bearer of all scents, viz., the pure, and powerful Wind. It is said to possess the property of Touch.

BORI CE: 12-224-037

वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम्
रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते

MN DUTT: 08-059-005

वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम्
रोचिष्णु जायते शुक्रं तद्रूपगुणमुच्यते

M. N. Dutt: From Wind also, by modification, originates Light endued with effulgence. Beautiful and called also Shukram, it is thus created, possessing the attribute of Form.

BORI CE: 12-224-038

ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः
अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते

MN DUTT: 08-059-006

ज्योतिषोऽपि विकुर्वाणाद् भवन्त्यापो रसात्मिकाः
अद्भ्यो गन्धवहा भूमिः सर्वेषां सृष्टिरुच्यते

M. N. Dutt: From light, by modification, originates Water having taste for its attribute. From Water originates Earth having Scent for its attribute. These are said to represent primary creation.

BORI CE: 12-224-039

गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्
तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम्

MN DUTT: 08-059-007

गुणाः सर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्
तेषां यावद् यथा यच्च तत्तत् तावद्गुणं स्मृतम्

M. N. Dutt: These, in succession, acquire the attributes of the immediately preceding ones from which they have originated. Each has not only its own special attribute but each succeeding one has the attributes of all the previous ones.

BORI CE: 12-224-040

उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात्
पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम्

MN DUTT: 08-059-008

उपलभ्याप्सु चेद्गन्धं केचिद् ब्रूयुरनैपुणात्
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम्

M. N. Dutt: If anybody, perceiving Scent in Water, were from ignorance to say that it belongs to Water, he would make a mistake, for Scent is the attribute of Earth though it may exist in Water and also Wind.

BORI CE: 12-224-041

एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक्
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः

MN DUTT: 08-059-009

एते सप्तविधात्मानो नानावीर्याः पृथक् पृथक्
नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः

M. N. Dutt: These seven kinds of entities, possessing various kinds of energy, at first existed separately from one another. They could not create objects without all of them acting in a body.

BORI CE: 12-224-042

ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते

MN DUTT: 08-059-010

ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते

M. N. Dutt: All these great entities coming together, and mixing with one another, form the constituent parts of the body which are called limbs.

BORI CE: 12-224-043

श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम्
तदाविशन्ति भूतानि महान्ति सह कर्मणा

MN DUTT: 08-059-011

शरीरं श्रयणाद् भवति मूर्तिमत् षोडशात्मकम्
तमाविशन्ति भूतानि महान्ति सह कर्मणा

M. N. Dutt: On account of the combination of those limbs,-the sum-total, invested with form and having sixteen constituent parts, becomes what is called the body, (When the gross body is thus forined), the subtile principle of greatness, with the unexhausted remnant of acts, then enters that combination called the gross body.

BORI CE: 12-224-044

सर्वभूतानि चादाय तपसश्चरणाय च
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम्

MN DUTT: 08-059-012

सर्वभूतान्युपादाय तपसश्चरणाय हि
आदिकर्ता स भूतानां तमेवाहुः प्रजापतिम्

M. N. Dutt: The original Creator of all beings, then having by His Maya divided Himself, enters that subtile form for overloO king everything. And because he is the original Creator of all beings he is called the lord of all beings.

BORI CE: 12-224-045

स वै सृजति भूतानि स एव पुरुषः परः
अजो जनयते ब्रह्मा देवर्षिपितृमानवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-059-013

स वै सृजति भूतानि स्थावराणि चराणि च
ततः स सृजति ब्रह्मा देवर्षिपितृमानवान्
लोकान् नदी: समुद्रांश्च दिशः शैलान् वनस्पतीन्
नरकिन्नररक्षांसि वय:पशुमृगोरगान्

M. N. Dutt: It is he who creates all beings mobile and immobile. After having thus assumed the form the Brahman, he creates the worlds of the gods, the Rishis, the Pitris, and men; the rivers, the Seas and the oceans, the cardinal points, countries and provinces, hills and mountains, and large trees, human beings, Kinnaras, Rakshasas, birds, animals domestic and wild, and snakes.

BORI CE: 12-224-046

लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन्
नरकिंनररक्षांसि वयःपशुमृगोरगान्
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्

BORI CE: 12-224-047

तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः

BORI CE: 12-224-048

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते
अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते

MN DUTT: 08-059-013

स वै सृजति भूतानि स्थावराणि चराणि च
ततः स सृजति ब्रह्मा देवर्षिपितृमानवान्
लोकान् नदी: समुद्रांश्च दिशः शैलान् वनस्पतीन्
नरकिन्नररक्षांसि वय:पशुमृगोरगान्

MN DUTT: 08-059-014

अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्र मृदुरे धर्माधर्मावृतानृते
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते

M. N. Dutt: It is he who creates all beings mobile and immobile. After having thus assumed the form the Brahman, he creates the worlds of the gods, the Rishis, the Pitris, and men; the rivers, the Seas and the oceans, the cardinal points, countries and provinces, hills and mountains, and large trees, human beings, Kinnaras, Rakshasas, birds, animals domestic and wild, and snakes. He creates both kinds of mobile and immobile; and those that are destructible and those that are indestructible. Of theses created objects each gets those attributes which it had during the previous Creation; and each obtains repeatedly the attributes at every subsequent Creation. Having a formed character by either injuriousness peacefulness, mildness fierceness, righteousness or unrighteousness, truthfulness, or untruthfulness, each creature, at every new creation, gets that particular attribute which it had got before. For this the particular attribute attaches to it. same or or

BORI CE: 12-224-049

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु
विनियोगं च भूतानां धातैव विदधात्युत

MN DUTT: 08-059-015

महाभूतेषु नानात्वमिन्द्रियार्थेषु पूर्तिषु
विनियोगं च भूतानां धातैव विदधात्युत

M. N. Dutt: It is the Ordained himself who attaches variety to the great entities to the objects of the senses and to size or bulk of existent matter, and settles the relations of creatures with those various entities.

BORI CE: 12-224-050

केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः

MN DUTT: 08-059-016

केचित् पुरुषकारं तु प्राहुः कर्मसु मानवाः
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः

M. N. Dutt: Of men who had devoted themselves to the science of things, there are some who say that, in the production of effects, Exertion is supreme. Some learned persons hold that Destiny is supreme, and some that it is Nature which is the agent.

BORI CE: 12-224-051

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
त्रय एतेऽपृथग्भूता नविवेकं तु केचन

MN DUTT: 08-059-017

पौरुषं कर्म दैवं च फलवृत्तिः स्वभावतः
त्रय एतेऽपृथग्भूता न विवेकं तु केचन

M. N. Dutt: Others hold that Acts flowing from Exertion and Destiny, produce effects, helped by Nature. Instead of considering any of these as alone powerful for the production of effects, they say that it is the union of all three that produces all effects.

BORI CE: 12-224-052

एवमेतच्च नैवं च यद्भूतं सृजते जगत्
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः

MN DUTT: 08-059-018

एतमेव च नैवं च न चोभे नानुभे न च
कर्मस्था विषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः

M. N. Dutt: About this subject, some say that such is the case; some, that such is not the case; some, that both of these are not the case; and some that it is not that the reverse of both are not. These, of course, are the contentions of those who depend on Acts, with reference to objects. They, however, whose see the truth consider Brahma as the causes.

BORI CE: 12-224-053

तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति

MN DUTT: 08-059-019

तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः
तेन सर्वानवाणोति यान् कामान् मनसेच्छति

M. N. Dutt: Penance is the greatest good for living creatures. The roots of penance are tranquillity and self-control. By penance one acquires all things that he longs for in his mind.

BORI CE: 12-224-054

तपसा तदवाप्नोति यद्भूतं सृजते जगत्
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः

MN DUTT: 08-059-020

तपसा तदवाप्नोति यद्भूतं सृजते जगत्
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः

M. N. Dutt: By penance one attains to that Being who creates the universe. He who thus succeeds in attaining to that Being becomes the powerful lord of all beings.

BORI CE: 12-224-055

ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्
अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा

MN DUTT: 08-059-021

ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्
अनादिनिधना विद्या वागुत्सृष्टा स्वयम्भुवा
२४

M. N. Dutt: it is by penance that the Rishis can read the Vedas without interruption. In the beginning the self-create caused those excellent Vedic sounds, that are embodiments of knowledge and that have neither beginning nor end. From those sounds have sprung all sorts of actions.

BORI CE: 12-224-056

ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः
शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-059-022

ऋषीणा नामधेयानि याश्च वेदेषु सृश्यः
नानारूपं च भूतानां कर्मणां च प्रवर्तनम्

M. N. Dutt: The names of the Rishis, all things that have been created, the varieties of form seen in things, and the course of all actions, have all originated from the Vedas.

Corresponding verse not found in BORI CE

MN DUTT: 08-059-023

वेदशब्देश्य एवादी निर्मिमीते स ईश्वरः
नामधेयानि चर्षीणां याश्च वेदेषु सृश्यः

M. N. Dutt: Indeed, in the beginning the Supreme Lord of all beings, ceated all things from the words of the Vedas. Truly, the names of the Rishis, and all else that has been created, are seen in the Vedas. Upon the expiration of his night, the Increate Brahman creates, from models that existed before, all things which are, of course, weil-made by Him.

BORI CE: 12-224-057

नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः

MN DUTT: 08-059-024

शर्वर्यन्ते सुजातानामान्येभ्यो विदधात्यजः
नामभेदतप:कर्मयज्ञाख्या लोकसिद्धयः
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः

M. N. Dutt: in the Vedas has been described the subject of the Soul's Liberation, along with the ten means formed by study of the Vedas, adoption of the domestic mode of life. penances, observance of all duties, common to all the modes of life, sacrifices, performance of all acts leading to pure fame meditation which is of three kinds, and that kind of Liberation called success (Siddhi) attainable in this life.

BORI CE: 12-224-058

यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते

MN DUTT: 08-059-025

यदुक्तं वेदवादेषु गहनं वेददर्शिभिः
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते

M. N. Dutt: That incomprehensible Brahma which has been described in the words of the Vedas, and which has been described more clearly in the Upanishads by those who have an insight into the Vedas, can be realised by gradually following the practices referred to above.

BORI CE: 12-224-059

कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः
आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम्

MN DUTT: 08-059-026

कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तोऽपि देहिनः
तमात्मसिद्धिर्विज्ञानाज्जहाति पुरुषो बलात्

M. N. Dutt: This consciousness of duality, fraught again with that of pairs opposites, is born only of acts in which he is engaged to a person who thinks he has a body. That person, however, who has attained to Liberation aided by his knowledge, drives off by force that consciousness of duality.

BORI CE: 12-224-060

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

MN DUTT: 08-059-027

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

M. N. Dutt: Two Brahmas should be known viz., the Brahma represented by the Vedas and that which is beyond the Vedas and is supreme. One who is conversant with Brahma represented by sound succeeds in attaining to Brahma that is Supreme.

BORI CE: 12-224-061

आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः

MN DUTT: 08-059-028

आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः

M. N. Dutt: The destruction of animals is the sacrifice sanctioned for the Kshatriyas. The growing of corn is the sacrifice sanctioned for the Vaisshyas. Serving the three other orders is the sacrifice sanctioned for the Shudras. Penance is the sacrifice sanctioned for the Brahmanas.

BORI CE: 12-224-062

त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा

MN DUTT: 08-059-029

त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा

M. N. Dutt: In the Krita age the perforinance of sacrifices was not required. Such performance became necessary in the Treta age. In the Dvapara, sacrifices have begun to fall off. In the Kali, the same is the case with them,

BORI CE: 12-224-063

अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च
काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च

MN DUTT: 08-059-030

अपृथग्धर्मिणो मा ऋक्सामानि यजूंषि च
काम्या इष्टीः पृथग् दृष्ट्वा तपोभिस्तप एव च

M. N. Dutt: In the Krita age, worshipping only one Brahma, men regarded the Richs, the Samans, the Yajushas, and the rites and sacrifices that are performed from motives of advantage, as all different from the object of their worship, and practised only Yoga by means of penances.

BORI CE: 12-224-064

त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः

MN DUTT: 08-059-031

त्रेतायां तु समस्ता समस्ता ये प्रादुरासन् महाबलाः
संयन्तारः स्थावराणां जगमानां च सर्वशः

M. N. Dutt: In the Treta age, many powerful men flourished who governed all mobile and immobile objects.

BORI CE: 12-224-065

त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे

MN DUTT: 08-059-032

त्रेतायां संहता वेदा यज्ञा वर्णाश्रमास्तथा
संरोधादायुषस्त्वेते भ्रश्यन्ते द्वापरे युगे

M. N. Dutt: Accordingly, in that age, the Vedas, and sacrifices, and the distinctions between the several orders, and the four modes of life, existed in a body. On account, however, of the decrease in the period of life in Dvapara, all these, it that age, fall off from that compact condition.

BORI CE: 12-224-066

दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः
उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः

MN DUTT: 08-059-033

दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिला:
उत्सीदन्ते सयज्ञाश्च केवलाधर्मपीडिताः

M. N. Dutt: In the Kali age, all the Vedas become so scarce that they are not seen by men. Afflicted by iniquity, they become extinct along with the rites and sacrifices laid down in them.

BORI CE: 12-224-067

कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः

MN DUTT: 08-059-034

कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते
आत्मवसु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः

M. N. Dutt: The righteousness which is seen in the Krita age is now seen in such Brahmanas as are of purified souls and as are devoted to penances and the study of the scriptures.

BORI CE: 12-224-068

अधर्मव्रतसंयोगं यथाधर्मं युगे युगे
विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम्

MN DUTT: 08-059-035

सधर्मव्रतसंयोगं यथाधर्म युगे युगे
विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम्

M. N. Dutt: As regards the other cycles, it is seen that without at once giving up the duties and acts that are consistent with righteousness, men, observing the practices of their respective orders, and conversant with the ordinances of the Vedas, are led, by the authority of the scriptures, and from motives of advantage and interest to perform sacrifices and vows and sojourns to sacred waters and places.

BORI CE: 12-224-069

यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे

MN DUTT: 08-059-036

यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे

M. N. Dutt: As in the rainy reason a large variety of new objets of the immobile order are caused to come into being by the showers that fall from the clouds, so many new kinds of duty or religious observances are brought about in each new cycle.

BORI CE: 12-224-070

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु

MN DUTT: 08-059-037

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु

M. N. Dutt: As the same phenomena reappear with the reappearance of the seasons, so, at each new Creation of the same attributes appear in each new Brahman and Hara.

BORI CE: 12-224-071

विहितं कालनानात्वमनादिनिधनं तथा
कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः

MN DUTT: 08-059-038

विहितं कालनानात्वमनादिनिधनं तथा
कीर्तितं तत्पुरस्तात् ते तत्सूते चात्ति च प्रजाः

M. N. Dutt: I have, before this, spoken to you of Time which is without beginning and without end, which ordains this variety in the universe. It is that Time which creates and destroys all creatures.

BORI CE: 12-224-072

दधाति प्रभवे स्थानं भूतानां संयमो यमः
स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः

MN DUTT: 08-059-039

दधाति प्रभवे स्थानं भूतानां संयमो यमः
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः

M. N. Dutt: All the numberless creatures which exist subject to pairs of opposites and according to their respective natures, have Time for their refuge. It is Time that puts on those forms and it is Time which upholds them.]

BORI CE: 12-224-073

सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम्
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि

MN DUTT: 08-059-040

सर्गकालक्रिया वेदाः कर्ता कार्य क्रियाफलम्
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि

M. N. Dutt: I have thus described to you, O son, the topics about which you had asked, viz., Creation, Time, Sacrifices and other rites, the Vedas, the real actor in the universe, action, and the results of action.

BORI CE: 12-224-074

प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः

MN DUTT: 08-060-001

व्यास उवाच प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि
यथेदं कुरुतेऽध्यात्म सुसूक्ष्मं विश्वमीश्वरः

M. N. Dutt: Vyasa said I shall now tell you how, when his day is gone and his night comes, he withdraws ali things to himself, or how the Supreme Master, making this gross universe exceedingly subtile, inerges every thing into his Soul.

BORI CE: 12-224-075

दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा
सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत्

MN DUTT: 08-060-002

दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः
सर्वमेतत् तदार्चिभिः पूर्ण जाज्वल्यते जगत्

M. N. Dutt: When the time for universal dissolution comes twelve Suns, and Agni with his seven flames, begin to burn. Wrapt by those flames, the entire universe begins to blaze forth in a huge fire.

Home | About | Back to Book 12 Contents | ← Chapter 223 | Chapter 225 →