Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 223

BORI CE: 12-223-001

युधिष्ठिर उवाच
प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः

MN DUTT: 08-057-001

युधिष्ठिर उवाच प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः

M. N. Dutt: Yudhishthira said What man is there who is dear to all, who pleases all persons, and who is gifted with every merit and every accomplishment?

BORI CE: 12-223-002

भीष्म उवाच
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ
उग्रसेनस्य संवादं नारदे केशवस्य च

MN DUTT: 08-057-002

भीष्म उवाच अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ
उग्रसेनस्य संवादं नारदे केशवस्य च

M. N. Dutt: Bhishma said About it I shall recite to you the words that Keshava, asked by Ugrasena, said to him on a former occasion.

BORI CE: 12-223-003

उग्रसेन उवाच
पश्य संकल्पते लोको नारदस्य प्रकीर्तने
मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः

MN DUTT: 08-057-003

उग्रसेन उवाच यस्य संकल्पते लोको नारदस्य प्रकीर्तने
मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः

M. N. Dutt: Ugrasena said All persons seem to be auxious to describe of the merits of Narada. I think that celestial Rishi must really be endued with every sort of merit. I ask you tell me this, O Keshava.

BORI CE: 12-223-004

वासुदेव उवाच
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः
नारदस्य गुणान्साधून्संक्षेपेण नराधिप

MN DUTT: 08-057-004

वासुदेव उवाच कुकुराधिप यान् मन्ये शृणु तान् मे विवक्षतः
नारदस्य गुणान् साधून् संक्षेपेण नराधिप

M. N. Dutt: Vasudeva said O chief of the Kukuras, listen to me as I describe shortly those good qualities of Narada which I know, I king! Narada is as well-read in the scriptures as he is good and pious in his conduct

BORI CE: 12-223-005

न चारित्रनिमित्तोऽस्याहंकारो देहपातनः
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-005

न चारित्रनिमित्तोऽस्याहंकारो देहतापनः
अभिन्नश्रुतचारित्रस्तस्मात् सर्वत्र पूजितः

M. N. Dutt: And yet, he is not proud of his conduct, which makes one's blood so hot. It is for this that he is adored everywhere.

Corresponding verse not found in BORI CE

MN DUTT: 08-057-006

अरतिः क्रोधचापल्ये भयं नैतानि नारदे
अदीर्घसूत्रः शूरश्च तस्मात् सर्वत्र पूजितः

M. N. Dutt: Discontent, anger, levity, and fear, do not exist in Narada. He is free from procrastination, and endued with courage. For this he is adored everywhere.

BORI CE: 12-223-006

तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः
कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-007

उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः कामतो यदि वा लोभात् तस्मात् सर्वत्र पूजितः

M. N. Dutt: Narada deserves the respectful adorations of all. He never retracts his words through desire of cupidity. For this he is adored everywhere.

BORI CE: 12-223-007

अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-008

अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तोजितेन्द्रियः
ऋजुश्च सत्यवादी च तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is fully conversant with the knowledge of the soul, bent on peace, endued with great energy, and a master of his senses. He is free from guile, and truthful in words. For this he is adored with respect everywhere.

BORI CE: 12-223-008

तेजसा यशसा बुद्ध्या नयेन विनयेन च
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-009

तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च
जन्मना तपसा वृद्धस्तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is distinguished by energy, fame, intelligence, knowledge, humility, birth, by penances, and years. For these he is everywhere adored with respect.

BORI CE: 12-223-009

सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-010

सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः
सुवाक्यश्चाप्यनीर्घ्यश्च तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is of good conduct. He dresses and houses himself well. He cats pure food. He loves all. He is pure in body and mind. He is sweet-speeched. He is free from envy and malice. For this he is adored everywhere with respect.

BORI CE: 12-223-010

कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-011

कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते
न प्रीयते परानर्थस्तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is, forsooth, always employed in doing good to all people. No sin is in him. He never rejoices at other people's misfortunes. For this he is adored everywhere with respect.

BORI CE: 12-223-011

वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-012

वेदश्रुतिभिराख्यानैरानभिजिगीषति
तितिक्षुरनवज्ञाता तस्मात् सर्वत्र पूजितः

M. N. Dutt: He always tries to conquer all earthly desires by listening to Vedic recitations and attending to the Puranas. He is a great renouncer and he never disrespects any one. For this he is adored everywhere with respect.

BORI CE: 12-223-012

समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथंचन
मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः

BORI CE: 12-223-013

बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-013

समत्वाच्च प्रियो नास्ति नाप्रियश्च कथंचन
मनोऽनुकूलवादी च तस्मात् सर्वत्र पूजितः
बहुश्रुतश्चित्रकथः पण्डितोऽलालसोऽशठः
अदीनोऽक्रोधनोऽलुब्धस्तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is endued with great learning in the scriptures. His conversation is varied and charming. His knowledge and wisdom are great. He is free from cupidity. He is free also from deception. He is large-hearted. He has conquered anger and cupidity. For this he is adored everywhere with respect.

BORI CE: 12-223-014

नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-014

नार्थे धने वा कामे वा भूतपूर्वोऽस्य विग्रहः
दोषाश्चास्य समुच्छिन्नास्तस्मात् सर्वत्र पूजितः
दृढभक्तिरनिन्दात्मा श्रुतवाननृशंसवान्

M. N. Dutt: His devotion (to Brahma) is firm. His soul is blameless. He is well-versed in the Shrutis. He is free from cruelty. He is above the influence of delusion or faults. For this he is adored everywhere with respect.

BORI CE: 12-223-015

दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान्
वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-223-016

असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-015

वीतसम्मोहदोषश्च तस्मात् सर्वत्र पूजितः
असक्तः सर्वभूतेषु सक्तात्मेव च लक्ष्यते
अदी संशयो वाग्मी तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is unattached to all objects of attachment (for others). For all that he seems to be attached to all things. He does not suffer long from the influence of any doubt. For this he is everywhere adored with respect.

BORI CE: 12-223-017

समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित्
अनीर्ष्युर्दृढसंभाषस्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-016

समाधिर्नास्य कामार्थे नात्मानं स्तौति कर्हिचित्
अनीर्घHदुसंवादस्तस्मात् सर्वत्र पूजितः

M. N. Dutt: He has no longing for objects of profit and pleasure. He never speaks highly of his own self. He is shorn of malice. He is mild in speech. Therefore he is everywhere adored with respect.

BORI CE: 12-223-018

लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन्
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-017

लोकस्य विविधं चित्तं प्रेक्षते चाप्यकुत्सयन्
संसर्गविद्याकुशलस्तस्मात् सर्वत्र पूजितः

M. N. Dutt: He sees the hearts, different from one another, of all men, without blaming any of them. He is well-versed in all matters relating to the origin of things.

BORI CE: 12-223-019

नासूयत्यागमं कंचित्स्वं तपो नोपजीवति
अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-018

नासूयत्यागमं कंचित् स्वनयेनोपजीवति
अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः

M. N. Dutt: He never disregards or hates any kind of sense. He lives according to his own standard of morality. He never passes time idly. He has controlled his soul. Therefore he is everywhere adored with respect.

BORI CE: 12-223-020

कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः
नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-019

कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः
नित्ययुक्तोऽप्रमत्तश्च तस्मात् सर्वत्र पूजितः

M. N. Dutt: He has worked hard in subjects worthy of hard application. He has acquired knowledge and wisdom. He is never satiate with yoga. He is always attentive and ready for work. He is ever careful. For this he is everywhere adored with respect.

BORI CE: 12-223-021

सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-020

नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परैः
अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः

M. N. Dutt: He does not feel shame for any deficiency of his. He is very attentive. He is always engaged by others for doing what is for their behoof. He never divulges the secrets of others. For this he is everywhere adored with respect.

BORI CE: 12-223-022

न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः

MN DUTT: 08-057-021

न हृष्यत्यर्थलाभेषु नालाभे तु व्यथत्यपि
स्थिरबुद्धिरसक्तात्मा तस्मात् सर्वत्र पूजितः

M. N. Dutt: He is never puffed up with joy at the time of making even valuable acquisitions. He is never pained at losses. His understanding is firm and fixed. His mind is unattached to all things. Therefore he is everywhere adored with respect.

BORI CE: 12-223-023

तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम्
कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति

MN DUTT: 08-057-022

तं सर्वगुणसम्पन्नं दक्षं शुचिमनामयम्
कालज्ञं च प्रियज्ञं च कः प्रियं न करिष्यति

M. N. Dutt: Who, indeed, is there who will not love him who is thus endued with every merit and accomplishment, who is expert in all things, who is pure in body and mind, who is perfectly auspicious, who is well-versed with the course of time and the opportuneness it affords for particular acts, and who is well-acquainted with all agreeable things?

Home | About | Back to Book 12 Contents | ← Chapter 222 | Chapter 224 →