Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 242

BORI CE: 12-242-001

शुक उवाच
यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन
यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे

MN DUTT: 08-077-001

शुक उवाच यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन
यो विशिष्टश्च धर्मेभ्यस्तं भवान् प्रब्रवीतु मे

M. N. Dutt: Shuka said May your reverend self describe what is the foremost of all duties, indeed, of that duty then which no higher one exists in this world.

BORI CE: 12-242-002

व्यास उवाच
धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम्
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु

MN DUTT: 08-077-002

व्यास उवाच धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिभिः कृतम्
विशिष्टं सर्वधर्मभ्यस्तमिहैकमनाः शृणु

M. N. Dutt: Vyasa said I shall now describe to you duties having a very ancient origin and laid down by the Rishis, duties which are superior to all others. Listen to me with rapt attention.

BORI CE: 12-242-003

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः
सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्

MN DUTT: 08-077-003

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः
सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्

M. N. Dutt: The maddening senses should carefully be governed by the understanding like a father checking his own in experienced children liable to fall into various evil habits.

BORI CE: 12-242-004

मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते

MN DUTT: 08-077-004

मनसश्चेन्द्रियाणां चाप्यैकाम्यं परमं तपः
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते

M. N. Dutt: To withdraw the mind and the senses from all unworthy objects and their duc concentration (upon higher objects) is the highest penance. That is the highest of all duties. Indeed, that is said to be the highest duty.

BORI CE: 12-242-005

तानि सर्वाणि संधाय मनःषष्ठानि मेधया
आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन्

MN DUTT: 08-077-005

तानि सर्वाणि संधाय मनःषष्ठानि मेधया
आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन्

M. N. Dutt: Directing, by the help of the understanding, the senses having the mind for their sixth, and without, thinking of worldly objects which create innumerablc kinds of thought, one should live contented with his own self.

BORI CE: 12-242-006

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि
तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम्

MN DUTT: 08-077-006

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्

M. N. Dutt: When withdrawn from the fields where they generally run loose, senses and the mind return for living in their proper abode, it is then that you will see in your own self the Eternal and Supreme Soul.

BORI CE: 12-242-007

सर्वात्मानं महात्मानं विधूममिव पावकम्
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः

MN DUTT: 08-077-007

सर्वात्मानं महात्मानं विधूममिव पावकम्
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः

M. N. Dutt: Those great Brahmanas who are endud with wisdom succeed in seeing that Supreme and Universal Soul which resembles a blazing fire in effulgence.

BORI CE: 12-242-008

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्

BORI CE: 12-242-009

एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम्
अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति

MN DUTT: 08-077-008

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः
आतमनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्
एवमात्मा न जानीते क्व गमिष्ये कुतस्त्वहम्
अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति

M. N. Dutt: As a large tree enveloped with numberless branches and filled with many flowers and fruits, does not know in which part it has flowers and in which it has fruits, similarly the Soul, as modified by birth and other qualities, does not know whence it has come and whither it is to go. There is, however, an inner Soul, which sees every thing.

BORI CE: 12-242-010

ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना
दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित्

MN DUTT: 08-077-009

ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मनि
दृष्ट्वा त्वमात्पनाऽऽत्मानं निरात्मा भव सर्ववित्

M. N. Dutt: One sees the Soul with the help of the lamp of knowledge. Seeing, therefore, yourself with you ownself, cease to regard your body as yourself and acquire omniscience.

BORI CE: 12-242-011

विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः

MN DUTT: 08-077-010

विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः

M. N. Dutt: Purged of all sins, like a snake that has cast off its slough, one acquires high intelligence here and becomes free from every anxiety and the obligation of acquiring a new body.

BORI CE: 12-242-012

सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम्
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्

MN DUTT: 08-077-011

सर्वतः स्रोतसं घोरां नदी लोकप्रवाहिनीम्
पञ्चेन्द्रियग्राहवती मन:संकल्परोधसम्

M. N. Dutt: Having its current spread in various directions, dreadful is this river of life carrying the world onward in its course. The five senses are its crocodiles. The mind and its objects are the shores.

BORI CE: 12-242-013

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्

MN DUTT: 08-077-012

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्
सत्यतीर्थानृतक्षोभां क्रोधपङ्का सरिद्वराम्

M. N. Dutt: Cupidity and bewilderment of judgement are the grass and straw and anger are the dreadful reptiles which live in it. Truth forms the landing stage by its miry banks. Falsehood forms its surges, and anger its mire.

BORI CE: 12-242-014

अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्

MN DUTT: 08-077-013

अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः
प्रतरस्व नदी बुद्ध्या कामग्राहसमाकुलाम्

M. N. Dutt: Originating from the Unmanifest, rapid is its current, and incapable of being crossed by persons of impure souls. Do you, with the help of the understanding, cross that river having desires for its alligators.

BORI CE: 12-242-015

संसारसागरगमां योनिपातालदुस्तराम्
आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम्

MN DUTT: 08-077-014

संसारसागरगमां योनिपातालदुस्तराम्
आत्मकर्मोद्भवां तात जिह्वावर्ती दुरासदाम्

M. N. Dutt: The worldly concerns form the ocean towards which that river runs. Genus and species form its unfathomable depth that none can understand. One's birth, O child, is the source from which that stream originates. Speech forms its eddies.

BORI CE: 12-242-016

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः
तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः

MN DUTT: 08-077-015

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः
तां तीर्णः सर्वतो मुक्तो विधृतात्माऽऽत्मविच्छुभिः

M. N. Dutt: Only men endued with learning wisdom, and understanding succeed in crossing it which is so difficult to cross. Crossing it, you will free yourself from every attachment, acquiring a tranquil heart, knowing the Soul, and becoming pure in every way.

BORI CE: 12-242-017

उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि
संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः

MN DUTT: 08-077-016

उत्तमां बुद्धिमास्थाय ब्रह्मभूयान् भविष्यसि
संतीर्णः सर्वसंसारात् प्रसन्नात्मा विकल्मषः
भूमिष्ठानीव भूतानि पर्वतस्थो निशामया अक्रुध्यन्नप्रहष्यंश्च न नृशंसमतिस्तथा

M. N. Dutt: Depending then on a purged and elevated understanding, you will succeed in becoming Brahma's self. Having estranged yourself from every worldly attachment, having acquired a purified Soul and conquering every sort of sin, look you upon the world like a person loO king from the mountain summit upon creatures creeping below on the Earth's surface! Without being subject to anger or joy, and without making any cruel wish, you will see the origin and the destruction of all created objects,

BORI CE: 12-242-018

भूमिष्ठानीव भूतानि पर्वतस्थो निशामय
अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा
ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-242-019

एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः
धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः

MN DUTT: 08-077-017

ततो द्रक्ष्यसि सर्वेषां भूतानां प्रभवाप्ययौ
एनं वै सर्वभूतेभ्यो विशिष्टं मेनिरे बुधाः
धर्मं धर्मभृतां श्रेष्ठा मुनयस्तत्त्वदर्शिनः

M. N. Dutt: Wise men consider such an act to be the foremost of all things. Indeed, this act of crossing the river of life is considered by the foremost of pious persons, by ascetics conversant with the truth, to be the greatest of all acts that one can perform.

BORI CE: 12-242-020

आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम्
प्रयताय प्रवक्तव्यं हितायानुगताय च

MN DUTT: 08-077-018

आत्मनो व्यापिनो ज्ञानमिदं पुत्रानुशासनम्
प्रयताय प्रवक्तव्यं हितायानुगताय च

M. N. Dutt: This knowledge of the all-pervading Soul should be delivered to one's son. It should be inculcated upto one who is of controlled Senses, who is honest in conduct, and. that is docile or submissive.

BORI CE: 12-242-021

आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा

MN DUTT: 08-077-019

आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा

M. N. Dutt: This knowledge of Soul, which I have just explained to you, O child, and the evidence of whose truth is supplied by the Soul itself, is, indeed, the greatest of all mysteries, and the very highest knowledge which one can acquire.

BORI CE: 12-242-022

नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम्
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्

MN DUTT: 08-077-020

नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम्
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्

M. N. Dutt: Brahma has no sex,-inale, a female, or neuter. It is neither sorrow nor happiness. Its essence the past, the future, and the present.

BORI CE: 12-242-023

नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात्
अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते

MN DUTT: 08-077-021

नैतज्ज्ञात्वा पुमान् स्त्री वा पुनर्भवमवाप्नुते
अभवप्रतिपत्त्यर्थमेतद् धर्मं विधीयते

M. N. Dutt: Whatever the sex may be, male or female, the person who acquires the knowledge of Brahma hath never to go through re-births. This duty (of Yoga) has been described for acquiring Liberation from re-birth.

BORI CE: 12-242-024

यथा मतानि सर्वाणि न चैतानि यथा तथा
कथितानि मया पुत्र भवन्ति न भवन्ति च

MN DUTT: 08-077-022

यथा मतानि सर्वाणि तथैतानि यथा तथा
कथितानि मया पुत्र भवन्ति न भवन्ति च

M. N. Dutt: These words which I have used for answering your question lead to Liberation in the same way as the various other opinions held by various other sages who have described this subject. I have explained the subject to you in the manner in which it should be explained. Those opinions sometimes yield fruit and sometimes not.

BORI CE: 12-242-025

तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन
पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत्

MN DUTT: 08-077-023

तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्र दमान्वितेना पृष्टो हि सम्प्रीतमना यथार्थ ब्रूयात्सुतस्येह यदुक्तमेतत्

M. N. Dutt: Therefore, good child, when asked by a contented, meritorious, and self-controlled son or disciple, a preceptor should, with a delighted hcart, explain, according to their true import, these instructions which I have delivered for your benefit my son.

Home | About | Back to Book 12 Contents | ← Chapter 241 | Chapter 243 →