Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 264

BORI CE: 12-264-001

युधिष्ठिर उवाच
बहूनां यज्ञतपसामेकार्थानां पितामह
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः

MN DUTT: 08-099-001

युधिष्ठिर उवाच बहूनां यज्ञतपसामेकार्थानां पितामह
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः

M. N. Dutt: Yudhishthira said Of all sorts of sacrifices, all of which, of course, are said to have but one object, tell me, O grandfather, what that sacrifice is which has been ordained for only the sake of virtue and not for the acquisition of either heaven or riches.

BORI CE: 12-264-002

भीष्म उवाच
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह

MN DUTT: 08-099-002

भीष्म उवाच अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्
उच्छवृत्तेः पुरावृत्तं यज्ञा ब्राह्मणस्य च

M. N. Dutt: Bhishma said Regarding it I shall relate to you the history, formerly recited by Narada, of a Brahmana who for celebrating sacrifices, lived like a beggar.

BORI CE: 12-264-003

राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः
उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे

MN DUTT: 08-099-003

नारद उवाच राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद् द्विजः
उच्छवृत्तिर्ऋषिः कश्चिद् यज्ञं यष्टुं समादधे

M. N. Dutt: Narada said In one of the foremost of kingdins that was known for virtue, there lived a Brahmana. Devoted to penances and living like a wretched beggar, that Brahmana was earnestly engaged in worshipping Vishnu in sacrifices.

BORI CE: 12-264-004

श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्

MN DUTT: 08-099-004

श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्

M. N. Dutt: He had Shyamaka for his food, as also Suryaparni and Suvarchala and other kinds of potherbs that were bitter and distasteful. for his penances, all these tasted sweet.

BORI CE: 12-264-005

उपगम्य वने पृथ्वीं सर्वभूतविहिंसया
अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परंतप

MN DUTT: 08-099-005

उपगम्य वने सिद्धिं सर्वभूताविहिंसया
अपि मूलफलैरिष्टो यज्ञः स्वर्यः परंतप

M. N. Dutt: Not injuring any creature, and leading the life of a forest recluse, he acquired ascetic success. With roots and fruits, O scorcher of foes, he used to worship Vishnu in sacrifices that were intended to bestow heaven upon him.

BORI CE: 12-264-006

तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी
यज्ञपत्नीत्वमानीता सत्येनानुविधीयते
सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी

MN DUTT: 08-099-006

तस्य भार्या व्रतकृशा शुचिः पुष्करधारिणी
यज्ञपत्नी समानीता सत्येनानुविधीयते
सा तु शापपरित्रस्ता तत्स्वभावानुवर्तिनी
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम्

M. N. Dutt: The Brahmana, whose name was Satya, had a wife namely Pushkaradharini. She was pureminded, and had emaciated herself by practising many austere vows. She did not, however, approve of the conduct of her husband. Summoned, however, to sit by him as his wife (in a sacrifice), she feared to incur his curse and, therefore, comported herself with his conduct. The garments that covered her body consisted of the plumes of peacocks.

BORI CE: 12-264-007

मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम्
अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-264-008

शुक्रस्य पुनराजातिरपध्यानादधर्मवित्
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः
वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम्

BORI CE: 12-264-009

यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः
मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः

MN DUTT: 08-099-007

अकामया कृतस्तत्र यज्ञो होत्रनुशासनात्
शुक्रस्य पुनराजातिः पर्णादो नाम धर्मवित्
तस्मिन् वने समीपस्थो मृगोऽभूत् सहवासिकः
वचोभिरब्रवीत् सत्यं त्वयेदं दुष्कृतं कृतम्
यदि मन्त्रागहीनोऽयं यज्ञो भवति वै कृतः
मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमनिन्दितः

M. N. Dutt: Although reluctant she still celebrated that sacrifice at the command of her husband who had become its Hotri. In that forest, near to the Brahmana's hermitage, lived a neighbour of his, viz., the virtuous Parnada of Shukra's race, having assumed the form of a deer. He addressed that Brahmana, whose name was Satya. in open words and said to him:-You would be acting very improperly, if this sacrifice of yours were accomplished being defective in Mantras and other particulars of ritual! I, therefore, ask you to kill and cut me into pieces for making libations therewith on your sacrificial fire! Do this and becoming blameless go to heaven!

BORI CE: 12-264-010

ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत्
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्

MN DUTT: 08-099-008

ततस्तु यज्ञे सावित्री साक्षात् तं संन्यमन्त्रयत्
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्

M. N. Dutt: Then the presiding goddess of the solar disc, viz., Savitri, came to that sacrifice in her incarnate form and insisted upon that Brahmana in doing what he was desired by that deer to do. The Brahmana said to that goddess, however, who thus insisted,-I shall not kill this deer who lives with me in this same neighbourhood!

BORI CE: 12-264-011

एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्
किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्

MN DUTT: 08-099-009

एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्
किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्

M. N. Dutt: Thus addressed by the Brahmana, the goddess Savitri desisted and entered the sacrificial fire from desire of seeing the nether world, and wishing to avoid the sight of other short-comings in that sacrifice.

BORI CE: 12-264-012

सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः
सत्येन संपरिष्वज्य संदिष्टो गम्यतामिति

MN DUTT: 08-099-010

स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः
सत्येन स परिष्वज्य संदिष्टो गम्यतामिति

M. N. Dutt: The deer then, with joined hands, again begged of Satya for that. Satya, however, embraced him in friendship and sent him away,-Go!

BORI CE: 12-264-013

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्

MN DUTT: 08-099-011

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्

M. N. Dutt: At this, the deer seemed to leave that place. But after he had gone eight steps he came back and said,-Verily, do you kill me! Truly do I say, killed by you I am sure to attain to a pious end!

BORI CE: 12-264-014

पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्

MN DUTT: 08-099-012

पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्

M. N. Dutt: I give you (spiritual) vision. Behold the celestial Apsaras and the handsome cars of the great Gandharvas!

BORI CE: 12-264-015

ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्

MN DUTT: 08-099-013

ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्

M. N. Dutt: Seeing (that spectacle) for a long time, with longing eyes, and seeing the deer and thinking that living in heaven can be acquired by only slaughter, he approved (of it).

BORI CE: 12-264-016

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने
तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः

MN DUTT: 08-099-014

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः

M. N. Dutt: It was Dharına himself who had become a deer that lived in that forest for many years. Dharma provided for his salvation and advised him, saying,-This (destruction of living creatures) is not according to the ordinances about Sacrifice..

BORI CE: 12-264-017

तस्य तेन तु भावेन मृगहिंसात्मनस्तदा
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया

MN DUTT: 08-099-015

तस्य तेनानुभावेन मृगहिंसात्मनस्तदा
तपो महत्समुच्छिन्नं तसमाद्धिंसा न यज्ञिया

M. N. Dutt: The penances, which had been of very great measure, of that Brahmana whose mind had cherished the desire of killing the deer, diminished greatly on account of that thought itself. The injuring of living creatures, therefore, is no part of sacrifice.

BORI CE: 12-264-018

ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम्
समाधानं च भार्याया लेभे स तपसा परम्

MN DUTT: 08-099-016

ततस्तं भगवान् धर्मो यज्ञं याजयत स्वयम्
समाधानं च भार्याया लेभे स तपसा परम्

M. N. Dutt: Then the illustrious Dharma, himself assisted that Brahmana, by acting as the priest, to perforin a sacrifice. The Brahmana, after this, on account of his penances, attained to the same state of mind with his wife.

BORI CE: 12-264-019

अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता
सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम्

MN DUTT: 08-099-017

अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहितः
सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम्

M. N. Dutt: Abstention from injury is the religion which is perfect about its rewards. The religion of cruelty is only so far beneficial that it leads to heaven. I have described to you the religion of Truth which, indeed, is the religion of those who utter Brahma.

Home | About | Back to Book 12 Contents | ← Chapter 263 | Chapter 265 →