Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 265

BORI CE: 12-265-001

युधिष्ठिर उवाच
कथं भवति पापात्मा कथं धर्मं करोति वा
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति

MN DUTT: 08-100-001

युधिष्ठिर उवाच कथं भवति पापात्मा कथं धर्मं करोति वा
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति

M. N. Dutt: Yudhisthira said By what means does a man become sinful, by what does he acquire virtue, by what does he acquire renunciation, and by what does he acquire Liberation.

BORI CE: 12-265-002

भीष्म उवाच
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः

MN DUTT: 08-100-002

भीष्म उवाच विदिताः सर्वधर्मास्ते स्थित्यर्थं त्वं तु पृच्छसि
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः

M. N. Dutt: Bhishma said now You know all duties. This question which you have put to me is only for confirmation of your conclusions. Listen fully to Liberation, and Renunciation, and Sin, and Virtue.

BORI CE: 12-265-003

विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते
प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ

MN DUTT: 08-100-003

विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते
प्राप्यैकं जायते कामो द्वेषो वा भरतर्षभ

M. N. Dutt: Perceiving any one of the five objects, desire runs after it at first. Indeed, obtaining them within the pale of the senses, O foremost of Bharata's family, desire or hatred originates.

BORI CE: 12-265-004

ततस्तदर्थं यतते कर्म चारभते पुनः
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति

MN DUTT: 08-100-004

ततस्तदर्थं यतते कर्म चारभते महत्
इष्टानां रूपगन्धानामभ्यासं स चिकीर्षति

M. N. Dutt: One then, for the sake of that object, trics and begins acts that require much labour. One tries his best for enjoying again and again those forms and scents that appear very sweet.

BORI CE: 12-265-005

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्

MN DUTT: 08-100-005

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्

M. N. Dutt: Gradually, attachment, hatred, greed and errors of judgement originate, answer

BORI CE: 12-265-006

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-100-006

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्

M. N. Dutt: The mind of one possessed by greed and mistake and affected by attachment and hatred is never bent to virtue. One then begins with hypocrisy to do deeds which are good.

BORI CE: 12-265-007

व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते
व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन

BORI CE: 12-265-008

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत

BORI CE: 12-265-009

उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम्
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः

BORI CE: 12-265-010

पापं चिन्तयते चैव प्रब्रवीति करोति च
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः

BORI CE: 12-265-011

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः
स नेह सुखमाप्नोति कुत एव परत्र वै

BORI CE: 12-265-012

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु
यथा कुशलधर्मा स कुशलं प्रतिपद्यते

MN DUTT: 08-100-007

व्याजेन चरते धर्ममर्थ व्याजेन रोचते
व्याजेन सिद्ध्यमानेषु धनेषु कुरुनन्दन
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत
उत्तरं न्याससम्बद्धं ब्रवीति विधिचोदितम्

MN DUTT: 08-100-008

अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः
पापं चिन्तयते चैव प्रब्रवीति करोति च

MN DUTT: 08-100-009

तस्याधर्मप्रवृत्तस्य दोषान पश्यन्ति साधवः
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः

MN DUTT: 08-100-010

स नेह सुखमाप्नोति कुत एव परत्र वै
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु

MN DUTT: 08-100-011

यथा कुशलधर्मा स कुशलं प्रतिपद्यते
कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते

M. N. Dutt: Indeed, with hypocrisy one then tries to acquire virture and with hypocrisy one likes to acquire riches. When one succeeds, O son of Kuru's family, in acquiring riches with hypocrisy, one gives his heart to such acquisition wholly. It is then that a person begins to do sinful acts, despite the admonitions of well-wishers and the wise, to all whom he makes reasonable conformable to the scriptural injunctions. Begotten of attachment and mistake, his sins of three sorts, rapidly multiply for he thinks sinfully, speaks sinfully, and acts sinfully. When he clearly begins to commit sin, the good notice his wickedness. Those, however, who are sinfully disposed contract friendship with him. He cannot acquire happiness even here. Whence then would he succeed in acquiring happiness hereafter? It is thus that one becomes sinful. Listen now to me as I describe to you one who is righteous. Such a man, seeking, as he does, the wellbeing of others, succeeds in acquiring good for himself. By doing duties which are fraught with other people's well-being, he attains at last to a highly agreeable end.

BORI CE: 12-265-013

य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति
कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते

MN DUTT: 08-100-012

य एतान् प्रज्ञया दोषान् पूवमेवानुपश्यति
कुशलः सुखदुःखानां साधूंश्चाप्यथ सेवते
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते

M. N. Dutt: He who, helped by his wisdom, succeeds beforehand seeing the faults referred to above, who is skilled in determining what is happiness and what is sorrow and how each is engendered, and who waits respectfully upon the good, makes progress in acquiring virtue, both on account of his habit and such companionship of the good. The mind of such a person finds pleasure in virtue, and he live on, making virtue his stay.

BORI CE: 12-265-014

तस्य साधुसमाचारादभ्यासाच्चैव वर्धते
प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-100-013

प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः

M. N. Dutt: If he wishes to acquire riches, he wishes only such wealth as inay be gained in righteous ways.

BORI CE: 12-265-015

सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै

BORI CE: 12-265-016

धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति

BORI CE: 12-265-017

शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः

BORI CE: 12-265-018

स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा

MN DUTT: 08-100-013

प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः

MN DUTT: 08-100-014

तस्यैव सिञ्चते मूलं गुणान् पश्यति तत्र वै
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्

MN DUTT: 08-100-015

स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत
प्रभुत्व लभते जन्तुर्धर्मस्यैतत् फलं विदुः
स तु धर्मफलं लध्वा न हृष्यति युधिष्ठिर

MN DUTT: 08-100-016

अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा
प्रज्ञाचक्षुर्यदा कामे रसे गन्धे न रज्यते
शब्दे स्पर्श तथा रूपे न च भावयते मनः
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति

M. N. Dutt: If he wishes to acquire riches, he wishes only such wealth as inay be gained in righteous ways. In fact, he waters the roots of only thosc objects in which he sees merit. Thus does not become righteous and make friends with the good. On account of his acquisition of friends, of riches, and of children, he sports happily both here and hereafter. The mastery that a living being acquires over sound, touch, taste, forin, and scent, O Bharata, represents the fruit of virtue. Remember this. Having acquired the fruit of virtue, O Yudhishthira, such a man does not yield to joy. Without being satisfied with such fruits of virtue he follows Renunciation, led on by the eye of knowledge, When, having gained the eye of knowledge he ceases to find pleasure in the gratification of desire, in taste and in scent, when he does not allow his mind to run towards sound, touch and form, it is then that he succeeds in freeing himself from desire. He does not, however, even then renounce virtue or righteous acts.

BORI CE: 12-265-019

प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति
विरज्यते तदा कामान्न च धर्मं विमुञ्चति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-265-020

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्
ततो मोक्षाय यतते नानुपायादुपायतः

MN DUTT: 08-100-017

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्
ततो मोक्षाय यतते नानुपायादुपायतः

M. N. Dutt: Seeing then all the worlds as being subject top destruction, he tries to renounce virtue and tries to attain to Liberation by the (well-known) means.

BORI CE: 12-265-021

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च
धर्मात्मा चैव भवति मोक्षं च लभते परम्

MN DUTT: 08-100-018

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च
धर्मात्मा चैव भवति मोक्षं च लभते परम्

M. N. Dutt: Gradually renouncing all sinful deeds he follows Renunciation, and becoming righteoussouled succeeds at last in acquiring Liberation.

BORI CE: 12-265-022

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि
पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत

MN DUTT: 08-100-019

एतत् ते कथितं तात यन्मां त्वं परिपृच्छसि
पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत

M. N. Dutt: I have now told you, O Son, of that about which you had asked me, viz., the topics of Sin, Righteousness, Renunciation, and Liberation, O Bharata.

BORI CE: 12-265-023

तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती

MN DUTT: 08-100-020

तस्माद् धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती

M. N. Dutt: You should, therefore, O Yudhishthira, follow virtue under all circumstances. Eternal is the success, O son of Kunti, of you who follow righteousness.

Home | About | Back to Book 12 Contents | ← Chapter 264 | Chapter 266 →