Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 278

BORI CE: 12-278-001

युधिष्ठिर उवाच
तिष्ठते मे सदा तात कौतूहलमिदं हृदि
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह

MN DUTT: 08-116-001

युधिष्ठिर उवाच तिष्ठते मे सदा तात कौतूहलमिदं हृदि
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह

M. N. Dutt: Yudhishthira said This curiosity, O sire, is always living in my mind. O grandfather to the Kurus, I wish to hear everything about it form you!

BORI CE: 12-278-002

कथं देवर्षिरुशना सदा काव्यो महामतिः
असुराणां प्रियकरः सुराणामप्रिये रतः

MN DUTT: 08-116-002

कथं देवर्षिरुशना सदा काव्यो महामतिः
असुराणां प्रियकरः सुराणामप्रिये रतः

M. N. Dutt: Why was the celestial Rishi, the great Ushanas, called also Kavi, engaged in doing what was agreeable to the Asuras and disagreeable to the gods.

BORI CE: 12-278-003

वर्धयामास तेजश्च किमर्थममितौजसाम्
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः

MN DUTT: 08-116-003

वर्धयामास तेजश्च किमर्थममितौजसाम्
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः

M. N. Dutt: Why was he engaged in diminishing the energy of the gods? Why the Danavas always fought with the foremost of the gods.

BORI CE: 12-278-004

कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे

MN DUTT: 08-116-004

कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः
ऋद्धिं च स कथं प्राप्तः सर्वमेतद् वदस्व मे

M. N. Dutt: Endued with the effulgence of an immortal, why did Ushanas obtain the name of Shukra? How also did he acquire such superior excellence? Tell me all about these things.

BORI CE: 12-278-005

न याति च स तेजस्वी मध्येन नभसः कथम्
एतदिच्छामि विज्ञातुं निखिलेन पितामह

MN DUTT: 08-116-005

न याति च स तेजस्वी मध्येन नभसः कथम्
एतदिच्छामि विज्ञातुं निखिलेन पितामह

M. N. Dutt: Though highly energetic, why can he not go to the centre of the sky? I wish, O grandfather, to learn everything about all these matters.

BORI CE: 12-278-006

भीष्म उवाच
शृणु राजन्नवहितः सर्वमेतद्यथातथम्
यथामति यथा चैतच्छ्रुतपूर्वं मयानघ

MN DUTT: 08-116-006

भीष्म उवाच शृणु राजन्नवहितः सर्वमेतद् यथातथम्
यथामति यथा चैतच्छुतपूर्वं मयानघ

M. N. Dutt: Bhishma said Listen, O king, attentively to all this as it actually took place, O sinless one, I shall describe these masters to you as I have heard and understood them.

BORI CE: 12-278-007

एष भार्गवदायादो मुनिः सत्यो दृढव्रतः
असुराणां प्रियकरो निमित्ते करुणात्मके

MN DUTT: 08-116-007

एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः
सुराणां विप्रियकरो निमित्ते कारणात्मके

M. N. Dutt: O firm vows and respected by all, Ushanas, that descendant of Bhrigu's race, became engaged in doing what was disagreeable to the gods for some good cause.

BORI CE: 12-278-008

इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः

MN DUTT: 08-116-008

इन्द्रोऽथ धनदो राजा यक्षरक्षोऽधियः सदा
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः

M. N. Dutt: The royal Kuvera, the chief of the Yakshas and the Rakshas, is the lord of the wealth of Indra, that master of the universe.

BORI CE: 12-278-009

तस्यात्मानमथाविश्य योगसिद्धो महामुनिः
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु

MN DUTT: 08-116-009

तस्यात्मानमथाविश्य योगसिद्धो महामुनिः
रुद्ध्वा धनपतिं देवं योगेन हतवान् वसु

M. N. Dutt: The great ascetic Ushanas, crowned with Yoga-success, entered the person of Kuvera, and depriving the lord of wealth of his liberty by means of Yoga, robbed him of all his riches.

BORI CE: 12-278-010

हृते धने ततः शर्म न लेभे धनदस्तथा
आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम्

MN DUTT: 08-116-010

हृते धने ततः शर्म न लेभे धनदस्तथा
आपन्नमन्युः संविग्नः सोऽभ्यगात् सुरसत्तमम्

M. N. Dutt: Seeing his riches taken away from him, the lord of wealth became highly displeased. Filled anxiety, and his anger also being worked up, he want to that foremost of god, viz., Mahadeva.

BORI CE: 12-278-011

निवेदयामास तदा शिवायामिततेजसे
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे

MN DUTT: 08-116-011

निवेदयामास तदा शिवायामिततेजसे
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे

M. N. Dutt: Kuvera reported the matter to Shiva of great energy, that first of gods, fierce and amiable, and endued with various forms.

BORI CE: 12-278-012

कुबेर उवाच
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु
योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः

MN DUTT: 08-116-012

योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः

M. N. Dutt: He said Ushanas, having spiritualised himself by Yoga, entered my body and depriving myself of liberty, has taken away all my riches. Having by Yoga entered my body he has again left it.

BORI CE: 12-278-013

भीष्म उवाच
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः
संरक्तनयनो राजञ्शूलमादाय तस्थिवान्

MN DUTT: 08-116-013

एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः
संरक्तनयनो राजशूलमादाय तस्थिवान्

M. N. Dutt: Hearing these words, Maheshvara of Supreme Yoga-powers became filled with ire. His eyes, O king, became blood-red, and taking up his lance he waited.

BORI CE: 12-278-014

क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम्
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्

MN DUTT: 08-116-014

क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम्
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्

M. N. Dutt: Having taken up that foremost of weapons, the great god began to say, Where is he? Where is he?—Meanwhile, Ushanas, having learnt the purpose of Mahadeva from a distance, waited silently.

BORI CE: 12-278-015

स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः
गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः

MN DUTT: 08-116-015

स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः

M. N. Dutt: Having learnt the fact of the anger of the great Maheshvara of superior Yoga-power, the powerful Ushanas began to think as to whether he should go to Maheshvara or fly away or remain where he was.

BORI CE: 12-278-016

संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत

MN DUTT: 08-116-016

संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत्

M. N. Dutt: Thinking, with the help of his severe penances, of the great Mahadeva, Ushanas, of soul crowned with Yoga-success, put himself on the point of Mahadeva's lance.

BORI CE: 12-278-017

विज्ञातरूपः स तदा तपःसिद्धेन धन्विना
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्

MN DUTT: 08-116-017

विज्ञातरूपः स तदा तप:सिद्धोऽथ धन्विना
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्

M. N. Dutt: Understanding that Ushanas, whose penances had been crowned with success and who had converted himself into the from of pure Knowledge, was staying at the point of his lance, the bow-armed Rudra, bent that weapon with his hand.

BORI CE: 12-278-018

आनतेनाथ शूलेन पाणिनामिततेजसा
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः

MN DUTT: 08-116-018

आनतेनाथ शूलेन पाणिनामिततेजसा
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः

M. N. Dutt: When the fierce-armed and powerful Mahadeva of great energy had thus bent his lance that weapon came to be called from that time by the name of Pinaka.

BORI CE: 12-278-019

पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः
आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः

MN DUTT: 08-116-019

पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः
आस्यं विवृत्य ककुदी पाणिना प्राक्षिपच्छनैः

M. N. Dutt: The lord of Uma, seeing Bhargava thus brought upon the palm of his hand, opened his mouth. The chief of the gods then threw Bhargava into his mouth and swallowed him up.

BORI CE: 12-278-020

स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः

MN DUTT: 08-116-020

स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः

M. N. Dutt: The powerful and great Ushanas of Bhrigu's race, entering the stomach of Maheshvara, began to wander there.

BORI CE: 12-278-021

युधिष्ठिर उवाच
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः
जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः

MN DUTT: 08-116-021

युधिष्ठिर उवाच किमर्थं व्यचरद् राजनुशना तस्य धीमतः
जठरे देवदेवस्य किं चाकार्षीन्माहद्युतिः

M. N. Dutt: Yudhishthira said How, O king, could Ushanas wander within the stomach of that foremost (god) of superior intelligence? What also did that great god do while the Brahmana was within his stomach.

BORI CE: 12-278-022

भीष्म उवाच
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च

MN DUTT: 08-116-022

भीष्म उवाच पुरा सोऽन्तर्जलगताः स्थाणुभूतो महाव्रतः
वर्षाणामभवद् राजन् प्रयुतान्यर्बुदानि च

M. N. Dutt: Bhishma said Then Mahadeva of severe vows, entered the water and remained there like an immovable wooden stake, O king, for millions of years.

BORI CE: 12-278-023

उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात्
ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत

BORI CE: 12-278-024

तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम्
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः

MN DUTT: 08-116-023

उदतिष्ठत् तपस्तप्त्वा दुश्चरं च महाह्रदात्
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत
तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः

M. N. Dutt: His Yoga penances of the austerest type having been over, he rose from the great lake. Then that prime god of the gods, viz., the eternal Brahman, approached him, and enquired after the progress of his penances and well-being. The god having the bull for his emblem answered, saying,—My penances have been well practised.

BORI CE: 12-278-025

तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा

MN DUTT: 08-116-024

तत्संयोगेन वृद्धिं चाप्यपश्यत् स तु शंकरः
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा

M. N. Dutt: Of inconceivable soul, endued with great intelligence, and ever devoted to the religion of truth, Shankara saw that Ushanas within his stomach had become greater on account of those penances of his.

BORI CE: 12-278-026

स तेनाढ्यो महायोगी तपसा च धनेन च
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्

MN DUTT: 08-116-025

स तेनाढ्यो महायोगी तपसा च धनेन च
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्

M. N. Dutt: That foremost of Yogins. (viz., Ushanas), rich with that wealth of penances and the wealth (of Kuvera), shone brightly in the three worlds, gifted with great energy.

BORI CE: 12-278-027

ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्
उशना तु समुद्विग्नो निलिल्ये जठरे ततः

MN DUTT: 08-116-026

ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्
उशना तु समद्विग्नो निलिल्ये जठरे ततः

M. N. Dutt: After this, Mahadeva armed with Pinaka, that soul of Yoga, once more began to roam within the stomach of the great god.

BORI CE: 12-278-028

तुष्टाव च महायोगी देवं तत्रस्थ एव च
निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत

MN DUTT: 08-116-027

तुष्टाव च महायोगी देवं तत्रस्थ एव च
नि:सारं काङ्क्षमाणः स तेन स्म प्रतिहन्यते

M. N. Dutt: The great ascetic began to sing the praises of the god from where he was desirous of finding on outlet for escape. But, having stopped all his outlets, Rudra, prevented him from coming out.

BORI CE: 12-278-029

उशना तु तदोवाच जठरस्थो महामुनिः
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम

MN DUTT: 08-116-028

उशना तु तथोवाच जठरस्थो महामुनिः
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम

M. N. Dutt: The great ascetic Ushanas, however, O chastiser of enemies, from within Mahadeva's stomach repeatedly addressed the god, saying,-Show me your kindness.

BORI CE: 12-278-030

तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्
इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः

MN DUTT: 08-116-029

तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्
इति सर्वाणि स्रोतांसि रुद्ध्वा त्रिदशपुङ्गवः

M. N. Dutt: To him Mahadeva said,-Go out through my urethra!-He had closed up all other outlets of his body.

BORI CE: 12-278-031

अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा

MN DUTT: 08-116-030

अपश्यमानस्तद् द्वारं सर्वतः पिहितो मुनिः
पर्यक्रामद् उह्यमान इतश्चेतश्च तेजसा

M. N. Dutt: Closed on all sides and unable to find out the outlet pointed out, the asetic began to roam hither and thither. burning all the while with Mahadeva's energy.

BORI CE: 12-278-032

स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्
कार्येण तेन नभसो नागच्छत च मध्यतः

MN DUTT: 08-116-031

स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्
कार्येण तेन नभसो नाध्यगच्छत मध्यतः

M. N. Dutt: At last he found the outlet and came out through it. On account of this incident he passed by the name of Shukra, and it is for this he also became unable to attain the central point of the sky.

BORI CE: 12-278-033

निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः

MN DUTT: 08-116-032

विनिष्कान्तं तु तं तु तं दृष्ट्वा ज्वलन्तमिव तेजसा
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः

M. N. Dutt: Seeing him come out of his stomach and shining bringhtly with energy, Bhava filled with anger, stood with lance uplifted in his hand.

BORI CE: 12-278-034

न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम्
पुत्रत्वमगमद्देव्या वारिते शंकरे च सः

MN DUTT: 08-116-033

अवारयत तं देवी क्रुद्धं पशुपति पतिम्
पुत्रत्वमगमद् देव्या वारिते शंकरे च सः

M. N. Dutt: The goddess Uma then interposed and forbade the angry lord of all creatures, viz., her consort, to kill the Brahmana. And on account of Uma's having thus prevented her lord from fulfilling his purpose, the ascetic Ushanas became the son of the goddess.

BORI CE: 12-278-035

देव्युवाच
हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति

MN DUTT: 08-116-034

देव्युवाच हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः
न हि देवोदरात् कश्चिनिःसृतो नाशमृच्छति

M. N. Dutt: The goddess said-This Brahmana no longer deserves to be killed by you. He has become my son. O god, one who comes out of your stomach does not deserve to be killed by you.

BORI CE: 12-278-036

भीष्म उवाच
ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत्
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः

MN DUTT: 08-116-035

भीष्म उवाच ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत्
गच्छत्वेष यथाकाममिति राजन् पुनः पुनः

M. N. Dutt: Bhishma said Pacified by these words of his wife, Bhava smiled and said repeatedly these words, O king, viz.,-Let this one go wherever he likes.

BORI CE: 12-278-037

ततः प्रणम्य वरदं देवं देवीमुमां तथा
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः

MN DUTT: 08-116-036

ततः प्रणम्य वरदं देवं देवीमुमां तथा
उशना प्राप तद्धीमान् गतिमिष्टां महामुनिः

M. N. Dutt: Bowing to the boon-giving Mahadeva and also to his wife the goddess Uma, the great ascetic Ushanas, gifted with superior intelligence, proceeded to the place he chose.

BORI CE: 12-278-038

एतत्ते कथितं तात भार्गवस्य महात्मनः
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि

MN DUTT: 08-116-037

एतत् ते कथितं तात भार्गवस्य महात्मनः
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि

M. N. Dutt: I have thus described to you, O chief of the Bharatas, the story of the great Bhargava about which you had asked me.

Home | About | Back to Book 12 Contents | ← Chapter 277 | Chapter 279 →