Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 277

BORI CE: 12-277-001

युधिष्ठिर उवाच
कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते

MN DUTT: 08-115-001

युधिष्ठिर उवाच कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः
नित्यं कैश्च गुणैर्युक्तः संगपाशाद् विमुच्यते

M. N. Dutt: Yudhishthira said How, O grandfather, should a king like us act in this world, keeping in view the great object of acquisition? What attributes, again, should he always possess so that he may be liberated from attachments.

BORI CE: 12-277-002

भीष्म उवाच
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते

MN DUTT: 08-115-002

भीष्म उवाच अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते

M. N. Dutt: Bhishma said-I shall in this connection recite to you the old narrative that was uttered by Arishtanemi to Sagara who had sought his advice.

BORI CE: 12-277-003

सगर उवाच
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम्

MN DUTT: 08-115-003

सगर उवाच किं श्रेयः परमं ब्रह्मन् कृत्वेह सुखमश्नुते
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम्

M. N. Dutt: Sagara said What is that good, O Brahmana, by doing which one may enjoy happiness here? How, indeed, may one avoid grief and agitation? I wish to know all this.

BORI CE: 12-277-004

भीष्म उवाच
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत्

MN DUTT: 08-115-004

भीष्म उवाच एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः
विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत्

M. N. Dutt: Bhishma said Thus addressed by Sagara, Arishtanemi of Tarkshya's race, conversant with all the scriptures, considering the enquiries ad deserving fully of his instructions, said these words:सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति।

BORI CE: 12-277-005

सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-115-005

प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः

M. N. Dutt: The happiness of Liberation is true happiness in the world. The ignorant man knows is not, attached, as he is, to children and animals and possessed of riches and corn.

BORI CE: 12-277-006

सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम्
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते

MN DUTT: 08-115-006

सक्तबुद्धिरशान्तात्मा न शक्यं तच्चिकित्सितुम्
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते

M. N. Dutt: The understanding that is attached to worldly objects and the longing mind baffle all skilful treatment. The ignorant man who is bound is the fetters of affection cannot acquire Liberation.

BORI CE: 12-277-007

स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता

MN DUTT: 08-115-007

स्नेहजानिह ते पाशान् वक्ष्यामि शृणु तान् मम
सकर्णकेन शिरसा शक्याः श्रोतुं विजानता

M. N. Dutt: I shall now describe to you all the fetters which originate from the affections. Hear them with attention. Indeed, they can be heard with profit by one who is endued with knowledge.

BORI CE: 12-277-008

संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम्

MN DUTT: 08-115-008

सम्भाव्य पुत्रान् कालेन यौवनस्थान् विवेश्य च
समर्थान् जीवने ज्ञात्वा मुक्तश्चर यथासुखम्

M. N. Dutt: Having procreated children in due time and married them when they become young men, and having found them to be competent for earning their livelihood, do you free youself from all attachments and rove about happily.

BORI CE: 12-277-009

भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम्
ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च

MN DUTT: 08-115-009

भार्यां पुत्रवती वृद्धां लालितां पुत्रवत्सलाम्
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च

M. N. Dutt: When you find you dear consort grown old in years and attached to the son she has given birth to, do you leave her in time, keeping in view the highest object of acquisition.

BORI CE: 12-277-010

सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि

MN DUTT: 08-115-010

सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि

M. N. Dutt: Whether you get a son or not, having, during the first years of your life, duly enjoyed with your senses the objects thereof, liberate yourself from attachments and rove about in happiness.

BORI CE: 12-277-011

कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम्
उपपत्त्योपलब्धेषु लाभेषु च समो भव

MN DUTT: 08-115-011

कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम्
उपपत्त्योपलब्धेषु लोकेषु च समो भव

M. N. Dutt: Having satisfied the senses with their objects, you should suppress the desire of further indulging them. Liberating yourself from attachments, you should rove in happiness, contenting yourself with what is got without exertion and previous calculation, and loO king impartially towards all creatures and objects.

BORI CE: 12-277-012

एष तावत्समासेन तव संकीर्तितो मया
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु

MN DUTT: 08-115-012

एष तावत् समासेन तव संकीर्तितो मया
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु

M. N. Dutt: Thus, O son, have I told you briefly. Hear me now, for I shall tell you fully, the desirability of the acquisition of Liberation.

BORI CE: 12-277-013

मुक्ता वीतभया लोके चरन्ति सुखिनो नराः
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः

MN DUTT: 08-115-013

मुक्ता वीतभया लोके चरन्ति सुखिनो नराः
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः

M. N. Dutt: Those persons who live in this world shorn of attachments and fear, succeed in acquiring happiness. Those persons, however, who are attached to worldly objects, forsooth, meet with destruction,

BORI CE: 12-277-014

आहारसंचयाश्चैव तथा कीटपिपीलिकाः
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः

MN DUTT: 08-115-014

आहारसंचयाश्चैव तथा कीटपिपीलिकाः
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः

M. N. Dutt: Worms and ants are engaged in the acquisition of food and are seen to die in the search. They who are shorn or attachments are happy, while they who are attached to worldly objects meet with destruction.

BORI CE: 12-277-015

स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना
इमे मया विनाभूता भविष्यन्ति कथं त्विति

MN DUTT: 08-115-015

स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना
इमे मया विनाभूता भविष्यन्ति कथं त्विति

M. N. Dutt: If you wish to acquire Liberation you should never place your thoughts on your relatives, thinking, How shall these live without me?

BORI CE: 12-277-016

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति

MN DUTT: 08-115-016

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते
सुखदुःखे तथा मृत्यु स्वयमेवाधिगच्छति

M. N. Dutt: A living creature takes birth by himself, and, grow by himself, and acquires happiness and misery, and death by himself.

BORI CE: 12-277-017

भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा

MN DUTT: 08-115-017

भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा

M. N. Dutt: In this world people enjoy and obtain good and cloth and other acquisitions acquired by either their parents or themselves. This is the result of the acts of pristine lives, for nothing can be had in this life which is not the result of the past.

BORI CE: 12-277-018

धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः

MN DUTT: 08-115-018

धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः

M. N. Dutt: All creatures live on the Earth, protected by their own acts, and acquiring their food as the result of what is ordained by Him who allots the fruits of acts.

BORI CE: 12-277-019

स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः

MN DUTT: 08-115-019

स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा
को हेतुः स्वजनं षोष्टुं रक्षितुं वादृढात्मनः

M. N. Dutt: A man is but a lump of clay, and always depends completely on their forces. A man, being thus so weak, what rational motive can one have for protecting and feeding his relatives?

BORI CE: 12-277-020

स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना

MN DUTT: 08-115-020

स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना

M. N. Dutt: When your relatives are carried away by Death in your very presence and despite you utmost efforts to save them, that circumstance alone should awaken you.

BORI CE: 12-277-021

जीवन्तमपि चैवैनं भरणे रक्षणे तथा
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि

MN DUTT: 08-115-021

जीवन्तमपि चैवैनं भरणे रक्षणे तथा
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि

M. N. Dutt: In the very life-time of your relatives and before own duty is completed of feeding and protecting them, you may yourself die and leave them.

BORI CE: 12-277-022

यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना

MN DUTT: 08-115-022

यदा मृतं च स्वजनं न ज्ञास्यसि कदाचन
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना

M. N. Dutt: After your relatives have been carried away from this world by death, you cannot know what becomes of them there,—that is, whether they are happy or miserable. This fact ought to awaken you.

BORI CE: 12-277-023

मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः

MN DUTT: 08-115-023

मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः

M. N. Dutt: When on account of the fruits of their own acts your relatives can maintain themselves in this world whether you live or die, thinking of this you should do what is for your own wellbeing.

BORI CE: 12-277-024

एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः
मोक्षे निवेशय मनो भूयश्चाप्युपधारय

MN DUTT: 08-115-024

एवं विजानल्लोकेऽस्मिन् कः कस्येत्यभिनिश्चितः
मोक्षे निवेशय मनो भूयश्चाप्युपधारय

M. N. Dutt: When such is the case, who is the world is to be considered as whose? Do you, therefore, think of acquiring Liberation. Hear now what more I shall say to you.

BORI CE: 12-277-025

क्षुत्पिपासादयो भावा जिता यस्येह देहिनः
क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः

MN DUTT: 08-115-025

क्षुत्पिपासादयो भावा जिता यस्येह देहिनः
क्रोधोलोभस्तथा मोहः सत्त्वन् मुक्त एव सः

M. N. Dutt: That man of firm Soul, forsooth, liberated who has conquered hunger and thirst and such other states of the body, as also anger and cupidity and error.

BORI CE: 12-277-026

द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः
न प्रमाद्यति संमोहात्सततं मुक्त एव सः

MN DUTT: 08-115-026

द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः
न प्रमाद्यति सम्मोहात् सततं मुक्त एव सः

M. N. Dutt: That man is always liberated who does not forget himself, through folly, by indulging in gambling and drinking and concubinage and the chase.

BORI CE: 12-277-027

दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते

MN DUTT: 08-115-027

दिवसे दिवसे नाम रात्रौ रात्रौ पुमान् सदा
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते

M. N. Dutt: That man who is really affected by sorrow for being compelled to eat every day and every night for maintaining life, is said to be congnisant of the faults of life.

BORI CE: 12-277-028

आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः

MN DUTT: 08-115-028

आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः

M. N. Dutt: Once who, as the outcome of careful reflection, considers his repeated births as due to sexual congress with women, is held to be freed from attachments.

BORI CE: 12-277-029

संभवं च विनाशं च भूतानां चेष्टितं तथा
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः

MN DUTT: 08-115-029

सम्भवं च विनाशं च भूताना चेष्टितं तथा
यस्तत्त्वतो विजानाति लोकेऽस्मिन् मुक्त एव सः

M. N. Dutt: That man is certainly Liberated who knows truly the nature of the birth, the destruction, and the acts of living creatures.

BORI CE: 12-277-030

प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते

MN DUTT: 08-115-030

प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते

M. N. Dutt: That man becomes certainly freed who seeks only a handful of corn, for the support of life, from amidst millions upon millions of carts loaded with gain, and who finds no difference between a shad of bamboo and reeds and a palace.

BORI CE: 12-277-031

मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते

MN DUTT: 08-115-031

मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते

M. N. Dutt: That man becomes certainly freed who seeks the world as afflicted by death, disease and famine.

BORI CE: 12-277-032

यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः

MN DUTT: 08-115-032

यः पश्यति स संतुष्टो न पश्यंश्च विहन्यते
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन् मुक्त एव सः

M. N. Dutt: Indeed, one who sees the world to consist of eaters and edibles, and who is never affected by pleasure and pain begotten by illusion, is considered as liberated.

BORI CE: 12-277-033

अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः

MN DUTT: 08-115-033

अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः

M. N. Dutt: One, who sees all the objects in the form of Fire and Soma, he is never affected by wonderful pleasures and is considered as liberated.

BORI CE: 12-277-034

पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः

MN DUTT: 08-115-034

पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः

M. N. Dutt: That man who considers a soft bed on a fine bed-stead and the hard ground as equal, and who considers good shali rice and hard thick rice as equal, is liberated.

BORI CE: 12-277-035

क्षौमं च कुशचीरं च कौशेयं वल्कलानि च
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः

MN DUTT: 08-115-035

क्षौमं च कुशचीरं च कौशेयं वल्कलानि च
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः

M. N. Dutt: That man who considers linen and cloth made of grass as equal, and who considers cloth of silk and barks of trees as the same, and who sees no difference between cleans sheepskin and unclean leather, is liberated.

BORI CE: 12-277-036

पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः

MN DUTT: 08-115-036

पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन् मुक्त एव सः

M. N. Dutt: That man who considers this world as the result of the combination of the five principal elements, and who acts in this world, keeping this notion foremost, is liberated.

BORI CE: 12-277-037

सुखदुःखे समे यस्य लाभालाभौ जयाजयौ
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः

MN DUTT: 08-115-037

सुखदुःखे समे यस्य लाभालाभौ जयाजयौ
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः

M. N. Dutt: That man who considers pleasure and pain in the same light and gain and loss as equal, and victory and defeat as the same to whom like and dislike are the same, and who is unmoved under fear and anxiety, is perfectly liberated.

BORI CE: 12-277-038

रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते

MN DUTT: 08-115-038

रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते

M. N. Dutt: That man who considers his body which had so many inperfections, to be only a mass of blood, urine and excreta, as also of disorders and diseases, is liberated,

BORI CE: 12-277-039

वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च
कुब्जभावं च जरया यः पश्यति स मुच्यते

MN DUTT: 08-115-039

वलीपलितसंयोगे कायँ वैवर्ण्यमेव च
कुब्जभावं च जरया यः पश्यति स मुच्यते

M. N. Dutt: That man becomes liberated who always recollects that this body, when possessed by decrepitude, becomes assailed by wrinkless and white hairs and leanness and paleness of complexion and a bending of the form.

BORI CE: 12-277-040

पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते

MN DUTT: 08-115-040

पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते

M. N. Dutt: That man who considers his body as subject to loss of power, weakness of sight, deafness, and loss of strength, is liberated.

BORI CE: 12-277-041

गतानृषींस्तथा देवानसुरांश्च तथा गतान्
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते

MN DUTT: 08-115-041

गतानृषींस्तथा देवानसुरांश्च तथा गतान्
लोकादस्मात् परं लोकं यः पश्यति स मुच्यते

M. N. Dutt: That man who knows that the very Rishis, the gods, and the Asuras are beings that have to depart form their respective spheres to other regions, is liberated.

BORI CE: 12-277-042

प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते

MN DUTT: 08-115-042

प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः
ये गताः पृथिवींत्यत्वा इति ज्ञात्वा विमुच्यते

M. N. Dutt: That man who knows that thousands of kings possessed of even great power have dies, succeeds in becoming liberated.

BORI CE: 12-277-043

अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते

MN DUTT: 08-115-043

अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते

M. N. Dutt: That man who knows that in this world the acquisition of objects is always hard, that pain of profuse, and that the maintenance of relative is always painful becomes liberated.

BORI CE: 12-277-044

अपत्यानां च वैगुण्यं जनं विगुणमेव च
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्

MN DUTT: 08-115-044

अपत्यानां च वैगुण्यं जनं विगुणमेव च
पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्

M. N. Dutt: Seeing the abundant faults of children and of other men, who is there that would worship Liberation?

BORI CE: 12-277-045

शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः
असारमिव मानुष्यं सर्वथा मुक्त एव सः

MN DUTT: 08-115-045

शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः
असारमिव मानुष्यं सर्वथा मुक्त एव सः

M. N. Dutt: That man who, enlightened by the scriptures and the experience of the world sees every human concern in this world to be unreal, becomes liberated.

BORI CE: 12-277-046

एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्
गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा

MN DUTT: 08-115-046

एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्
गार्हस्थ्ये यदि वा मोक्षे कृता बुद्धिरविक्लवा

M. N. Dutt: Remembering these words of mine, do you act like one who has become liberated, whether it is a life of domesticity that you would lead or pursue Liberation without allowing your understanding to be confounded.

BORI CE: 12-277-047

तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः

MN DUTT: 08-115-047

तत् तस्य वचनं श्रुत्वा सम्यक् स पृथिवीपतिः
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः

M. N. Dutt: Hearing these words of his with attention, king Sagara, acquired those virtues which yield liberation and continued, with their help to rule his subjects.

Home | About | Back to Book 12 Contents | ← Chapter 276 | Chapter 278 →