Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 276

BORI CE: 12-276-001

युधिष्ठिर उवाच
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह

MN DUTT: 08-114-001

युधिष्ठिर उवाच अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O Grandfather, what is for the behoof of one who is not acquainted with the truths of the scriptures, who is always in doubt, and who abstains from self-control and the other practices the object where of the knowledge of the Soul.

BORI CE: 12-276-002

भीष्म उवाच
गुरुपूजा च सततं वृद्धानां पर्युपासनम्
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते

MN DUTT: 08-114-002

भीष्म उवाच गुरुपूजा च सततं वृद्धानां पर्युपासनम्
श्रवणं चैव शास्त्राणां कूटस्थं श्रेय उच्यते

M. N. Dutt: Bhishma said Adoring the preceptor, always reverentially attending the aged, and listening to the scriptures,-these are said to be of supreme benefit.

BORI CE: 12-276-003

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गालवस्य च संवादं देवर्षेर्नारदस्य च

MN DUTT: 08-114-003

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मालवस्य च संवादं देवर्षे रदस्य च

M. N. Dutt: Regarding it is cited the old discourse between Galava and the celestial Rishi Narada.

BORI CE: 12-276-004

वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम्
श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत्

MN DUTT: 08-114-004

स्वाश्रमं समनुप्राप्तं नारदं देववर्चसम्
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः
श्रेयस्कामो यतात्मानं नारदं गालवोऽब्रवीत्

M. N. Dutt: Once on a time Galava, desirous of securing what was for his behoof, addressed an Narada freed from error and fatigue, well-read in scriptures, pleased with knowledge a thorough master of his senses, and with soul devoted to Yoga, and said

BORI CE: 12-276-005

यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम्

MN DUTT: 08-114-005

यैः कश्चित् सम्मतो लोके गुणैश्च पुरुषो मुने
भवत्यनपगान् सर्वांस्तान् गुणाल्लक्षयामहे

M. N. Dutt: I see, O Ascetic, those virtues by the possession of which a person is respected in the world, live permanently in you.

BORI CE: 12-276-006

भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति
अमूढश्चिरमूढानां लोकतत्त्वमजानताम्

MN DUTT: 08-114-006

भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति
अमूढश्चिरमूढानां लोकतत्त्वमजानताम्

M. N. Dutt: You are freed from error and, therefore, you should remove the doubts that fill the minds of men like ourselves who are subject to error and who are unacquainted with truths of the world.

BORI CE: 12-276-007

ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति

MN DUTT: 08-114-007

ज्ञाने ह्येवं प्रवृत्तिः स्यात् कार्याणामविशेषतः
यत् कार्यं न व्यवस्यामस्तद् भवान् वक्तुमर्हति

M. N. Dutt: We do not know our duties, for the injunctions of the scriptures create inclination for Knowledge simultaneously with the inclination for acts. You should describe these subject to us.

BORI CE: 12-276-008

भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः
इदं श्रेय इदं श्रेय इति नानाप्रधाविताः

MN DUTT: 08-114-008

भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः
इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः

M. N. Dutt: O illustrious one, the different modes of life approve different courses of conduct,-'This is beneficial,'_'This is beneficial',-the scriptures exhort us often in this way.

BORI CE: 12-276-009

तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे

MN DUTT: 08-114-009

तांस्तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
स्वशास्त्रैः परितुष्टाश्च श्रेयो नोपलभामहे

M. N. Dutt: Seeing the followers of the four modes of life, who are thus exhorted by the scriptures and who fully approve of what the scriptures have sanctioned for them, Thus travelling in various courses, and beholding that ourselves also are equall; content with our own scriptures, we cannot understand what is truly wholesome.

BORI CE: 12-276-010

शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम्

MN DUTT: 08-114-010

शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत् तदा
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम्

M. N. Dutt: If the scriptures were all of one opinion, then what is truly beneficial would have become clear. On account, however, of the scriptures being multifarious, that which is truly beneficial is filled with mystery.

BORI CE: 12-276-011

एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम्
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः

MN DUTT: 08-114-011

एतस्मात् कारणाच्छ्रेयः कलिलं प्रतिभाति मे
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः

M. N. Dutt: For these reasons, that which is truly beneficial, appears to as full of confusion. Do you, then, O illustrious one, describe to me the subject. I have come to you (for this). Instruct me.

BORI CE: 12-276-012

नारद उवाच
आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक्
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव

MN DUTT: 08-114-012

नारद उवाच आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक्
तान् सर्वाननुपश्य त्वं समाश्रित्येति गालव

M. N. Dutt: The modes of life four in number, O child! All of them serve the object for which they have been designed; and the duties they declare differ from one another. Learning them first from competent preceptor's, reflect upon them, OGalava.

BORI CE: 12-276-013

तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक्
नयन्ति चैव ते सम्यगभिप्रेतमसंशयम्

MN DUTT: 08-114-013

तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः
नानारूपगुणोद्देशं पश्य विप्र स्थितं पृथक्

M. N. Dutt: See, the merits of those modes of life, as described, are varied in their form, divergent in their matter, and contradictory in their observances.

Corresponding verse not found in BORI CE

MN DUTT: 08-114-014

न यान्ति चैव ते सम्यगभिप्रेतमसंशयम्
अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम्

M. N. Dutt: When seen with gross vision, all the Ashramas do not exhibit their true intent! Others, however, having subtle sight, see their highest end.

BORI CE: 12-276-014

ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम्
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम्

BORI CE: 12-276-015

अनुग्रहं च मित्राणाममित्राणां च निग्रहम्
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः

BORI CE: 12-276-016

निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्

MN DUTT: 08-114-014

न यान्ति चैव ते सम्यगभिप्रेतमसंशयम्
अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम्

MN DUTT: 08-114-015

यत् तु निश्रेयसं सम्यक् तच्चैवासंशयात्मकम्
अनुग्रहं च मित्राणाममित्राणां च निग्रहम्
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः
निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्

M. N. Dutt: When seen with gross vision, all the Ashramas do not exhibit their true intent! Others, however, having subtle sight, see their highest end. That which is truly and, without any doubt, wholesome, viz., good offices to friends, and suppression of enemies, and the acquisition of be supreme the three-fold objects of life, has been described by the wise to excellence. Abstention, from sinful deeds, righteous disposition, good conduct towards the good and pious,-these, forsooth, constitute excellence.

BORI CE: 12-276-017

मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्

MN DUTT: 08-114-016

मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्
वाक् चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्

M. N. Dutt: Mildness towards all creatures, sincerity of conduct, and sweet words,-these, forsooth, constitute excellence.

BORI CE: 12-276-018

देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्

MN DUTT: 08-114-017

दैवतेभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्

M. N. Dutt: A just distribution of one's riches among the gods, the Pitris, and guests, and adherence to servants,—these, forsooth, constitute excellence.

BORI CE: 12-276-019

सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम्

MN DUTT: 08-114-018

सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्
यद् भूतहितमत्यन्तमेतत् सत्यं ब्रवीम्यहम्

M. N. Dutt: Truthfulness of speech is excellent. The knowledge of truth is, however, every difficult of acquisition. I hold that as truth which is highly beneficial to creatures.

BORI CE: 12-276-020

अहंकारस्य च त्यागः प्रणयस्य च निग्रहः
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते

MN DUTT: 08-114-019

अहंकारस्य च त्यागः प्रमादस्य च निग्रहः
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते

M. N. Dutt: The absence of pride, the suppression of carelessness, contentment, living by one's own self,-these form the supreme excellence.

BORI CE: 12-276-021

धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च
विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम्

MN DUTT: 08-114-020

धर्मेण वेदाध्ययनं वेदान्तानां तथैव च
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम्

M. N. Dutt: The study of the Vedas, and their branches, according to the well-known rules, and all enquiries and pursuits leading to the acquisition of knowledge,-are, forsooth excellent.

BORI CE: 12-276-022

शब्दरूपरसस्पर्शान्सह गन्धेन केवलान्
नात्यर्थमुपसेवेत श्रेयसोऽर्थी परंतप

MN DUTT: 08-114-021

शब्दरूपरसस्पर्शान् सह गन्धेन केवलान्
नात्यर्थमुपसेवेत श्रेयसोऽर्थी कथंचन

M. N. Dutt: One wishing to acquire what is excellent should never enjoy to excess sound and form and taste and touch and scent, and should not enjoy them for their sake alone.

BORI CE: 12-276-023

नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम्
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्

MN DUTT: 08-114-022

नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम्
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्

M. N. Dutt: Walking in the night, sleep during the day, indulgence in idleness, villainy, pride, excessive indulgence and total abstention from enjoyment in objects of the senses, should be shunned by one desirous of acquiring what is excellent.

BORI CE: 12-276-024

कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्

MN DUTT: 08-114-023

आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्

M. N. Dutt: One should not seek self-elevation by putting down others. Indeed, one should by his merits only seek superiority over persons who are distinguished but never over those who are inferior.

BORI CE: 12-276-025

निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविनो नराः
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात्

MN DUTT: 08-114-024

निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविता नराः
दोषैरन्यान् गुणवतः क्षिपन्त्यात्मगुणक्षयात्

M. N. Dutt: Men having no real merit and filled with a sense of self-admiration depreciate men of real merit, by mentioning their own virtues and riches.

BORI CE: 12-276-026

अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात्
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः

MN DUTT: 08-114-025

अनूच्यमानास्तु पुनस्ते मन्यन्तु महाजनात्
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः

M. N. Dutt: Puffed up with a sense of their own importance, these men, when none stops them, consider themselves to be superior to men of real distinction.

BORI CE: 12-276-027

अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्
विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः

MN DUTT: 08-114-026

अब्रुवन् कस्यचिनिन्दामात्मपूजामवर्णयन्
विपश्चिद् गुणसम्पन्नः प्राप्नोत्येव महद् यशः

M. N. Dutt: One having true wisdom and real merits, wins great fame by abstaining from speaking ill of others and from indulging in self-praise.

BORI CE: 12-276-028

अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः
तथैवाव्याहरन्भाति विमलो भानुरम्बरे

MN DUTT: 08-114-027

अब्रुवन् वाति सुरभिर्गन्धः सुमनसां शुचिः
तथैवाव्याहरन् भाति विमलो भानुरम्बरे

M. N. Dutt: Flowers shed their pure and sweet odour without speaking of their own excellence. Likewise, the effulgent Sun scatters his shining rays in the sky in perfect silence.

BORI CE: 12-276-029

एवमादीनि चान्यानि परित्यक्तानि मेधया
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च

MN DUTT: 08-114-028

एवमादीनि चान्यानि परित्यक्तानि मेधया
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च

M. N. Dutt: Similarly those men shine in the world with celebrity who by the help of their intelligence, renounce these and similar other faults and who do not blaze forth their own virtues.

BORI CE: 12-276-030

न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते

MN DUTT: 08-114-029

न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते

M. N. Dutt: The fool can never shine in the world by speaking out his own praise. The man, however, of real merit and learning acquires celebrity even if he be hidden in a pit.

BORI CE: 12-276-031

असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्

MN DUTT: 08-114-030

असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्

M. N. Dutt: Evil words, uttered with what strength of voice, die out. Good words, uttered, however softly, shine forth in the world.

BORI CE: 12-276-032

मूढानामवलिप्तानामसारं भाषितं बहु
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान्

MN DUTT: 08-114-031

मूढानामवलिप्तानामसारं भाषितं बहु
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान्

M. N. Dutt: As the Sun shows his fiery form so the multitude of words, of little sense, that fools filled with vanity give vent to show their hearts.

BORI CE: 12-276-033

एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम्
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम्

MN DUTT: 08-114-032

एतस्मात् कारणात् प्रज्ञां मृगयन्ते पृथग्विधाम्
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे

M. N. Dutt: For these reasons men try to acquire wisdom of various sorts. It appears to me that of all acquisitions that of wisdom is the most precious.

BORI CE: 12-276-034

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः
ज्ञानवानपि मेधावी जडवल्लोकमाचरेत्

MN DUTT: 08-114-033

नापृष्टः कस्यचिद् ब्रूयान्नाप्यन्यायेन पृच्छतः
ज्ञानवानपि मेधावी जडवत् समुपाविशेत्

M. N. Dutt: One should not speak until one is asked; nor should one speak when one is asked improperly. Even if endued with intelligence and knowledge, one should still sit in silence like an idiot.

BORI CE: 12-276-035

ततो वासं परीक्षेत धर्मनित्येषु साधुषु
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च

MN DUTT: 08-114-034

ततो वासं परीक्षेत धर्मनित्येषु साधुषु
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च

M. N. Dutt: One should seek to live among honest men given to righteousness and liberality and the observance of the duties of their own order,

BORI CE: 12-276-036

चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन

MN DUTT: 08-114-035

चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्
न तत्र वासं कुर्वीत श्रेयोऽर्थी वै कथंचन

M. N. Dutt: One desirous of acquiring what is excellent should never live in a place where people make a confusion of their respective duties.

BORI CE: 12-276-037

निरारम्भोऽप्ययमिह यथालब्धोपजीवनः
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्

MN DUTT: 08-114-036

निरारम्भोऽप्ययमिह यथालब्धोपजीवनः
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्

M. N. Dutt: A person may be seen to live who abstains from all works and who is well-content with whatever little is gained without exertion. By living amid the righteous, one succeeds in acquiring pure virtue, Similarly one by living amid the sinful, becomes sullied with sin.

BORI CE: 12-276-038

अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा
तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः

MN DUTT: 08-114-037

अपामग्नेस्तथेन्दोश्च स्पर्श वेदयते यथा
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः

M. N. Dutt: As the touch of water or fire or the rays of the moon immediately carry the sensation of cold or heat, similarly the impressions of virtue and vice create happiness or misery.

BORI CE: 12-276-039

अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः
भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम्

MN DUTT: 08-114-038

अपश्यन्तोऽनुविषयं भुञ्जते विघसाशिनः
भुजानाश्चात्मविषयान् विषयान् विद्धि कर्मणाम्

M. N. Dutt: Those who eat Vighasa eat without marking the flavours of the foods placed before them. They, however, who eat carefully marking the flavours of the duties prepared for them, should be known as persons still fettered by the bonds of action.

BORI CE: 12-276-040

यत्रागमयमानानामसत्कारेण पृच्छताम्
प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान्

MN DUTT: 08-114-039

यत्रागमयमानानामसत्कारेण पृच्छताम्
प्रब्रूयाद् ब्रह्मणो धर्मं त्यजेत् तं देशमात्मवान्

M. N. Dutt: The pious men should leave that place where a Brahmana describes duties to disciples desirous of acquiring knowledge, as based on reasons, of the Soul, but who do not reverentially enquire after such knowledge.

BORI CE: 12-276-041

शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता
यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत्

MN DUTT: 08-114-040

शिष्योपाध्यायिकावृत्तिर्यत्र स्यात् सुसमाहिता
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत्

M. N. Dutt: Who, however, will leave that place where exists fully that conduct between disciples and preceptors which is consistent with what has been sanctioned by the scriptures?

BORI CE: 12-276-042

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्
आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः

MN DUTT: 08-114-041

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्
आत्मपूजाभिकामो वै को वसेत् तत्र पण्डितः

M. N. Dutt: What learned man who cares for his respect will live there where people talk about the faults of the learned even when such have no foundations to stand upon?

BORI CE: 12-276-043

यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः
प्रदीप्तमिव शैलान्तं कस्तं देशं न संत्यजेत्

MN DUTT: 08-114-042

यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः
प्रदीप्तमिव चैलान्तं कस्तं देशं न संत्यजेत्

M. N. Dutt: Who is there that will not leave that place, like a garment whose end has caught fire, where covetous men tries to break down the limits of virtue?

BORI CE: 12-276-044

यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु

MN DUTT: 08-114-043

यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः
भवेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु

M. N. Dutt: One should remain and live in that place, among good men of pious disposition, where persons possessed of humility are engaged in fearlessly practising the duties of religion.

BORI CE: 12-276-045

धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः
न ताननुवसेज्जातु ते हि पापकृतो जनाः

MN DUTT: 08-114-044

धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः
न ताननुवसेज्जातु ते हि पापकृतो जनाः

M. N. Dutt: One should not dwell there where men practise the duties of religion for the sake of wealth and other worldly purposes, for the people of that place are all to be considered as sinful.

BORI CE: 12-276-046

कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव

MN DUTT: 08-114-045

कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः
व्यवधावेत् ततस्तूर्णं ससर्पाच्छरणादिव

M. N. Dutt: One should fly away quickly from that place, as if from a room which there is a snake, where the inhabitants, desirous of acquiring the means of life, are engaged in the practice of sinful deeds.

BORI CE: 12-276-047

येन खट्वां समारूढः कर्मणानुशयी भवेत्
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः

MN DUTT: 08-114-046

येन खट्वां समारूढः कर्मणानुशयी भवेत्
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः

M. N. Dutt: One desirous of what is wholesome, should, from the beginning, avoid that act for which one becomes stretched, as it were, on a bed of thorns and for which one becomes invested with the desires born of the pristine deeds.

BORI CE: 12-276-048

यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान्

MN DUTT: 08-114-047

यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः
कुटुम्बिनामग्रभुजस्त्यजेत् तद् राष्ट्रमात्मवान्

M. N. Dutt: The pious man should leave that kingdom where the king and the king's officers exercise equal authority and where people eat before feeding their relatives.

BORI CE: 12-276-049

श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत्

MN DUTT: 08-114-048

श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः
याजनाध्यापने युक्ता यत्र तद् राष्ट्रमावसेत्

M. N. Dutt: One should live in that country where Brahmanas having a knowledge of the scriptures are fed first; where they always practise religious duties, and where they are engaged in teaching disciples and officiating at the sacrifices of others.

BORI CE: 12-276-050

स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन्

MN DUTT: 08-114-049

स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः
अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन्

M. N. Dutt: One should unhesitatingly live in that country where the sounds Svaha, Svadha, and Vashat are duly and continuously uttered.

BORI CE: 12-276-051

अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान्
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम्

MN DUTT: 08-114-050

अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान्
त्यजेत् तद् राष्ट्रमासन्नमुपसृष्टमिवामिषम्

M. N. Dutt: One should leave that kingdom, like poisoned meat, where one sees Brahmanas compelled to follow unholy practices, by want of the means of life.

BORI CE: 12-276-052

प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान्

MN DUTT: 08-114-051

प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः
स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान्

M. N. Dutt: With a contented heart and considering all his wishes as already gratified, a pious man should live in that country whose denizens gladly give away before even they are asked.

BORI CE: 12-276-053

दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु

MN DUTT: 08-114-052

दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु
चरेत् तत्र वसेच्चेव पुण्यशीलेषु साधुषु

M. N. Dutt: One should live and move about, among good men devoted to pious acts in that country where the wicked are punished, and where respect and good offices are done to those who are of controlled and purified souls.

BORI CE: 12-276-054

उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम्

BORI CE: 12-276-055

यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता
अपास्य कामान्कामेशो वसेत्तत्राविचारयन्

MN DUTT: 08-114-053

उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु
अविनीतेषु लुब्धेषु सुमहद् दण्डधारणम्
यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत्
अपास्य कामान् कामेशो वसेत् तत्राविचारयन्

M. N. Dutt: One should unhesitatingly live in that country whose king is given to virtue and which the king rules virtuously, casting off desires and possessed of prosperity, and where severe punishment is inflicted on those who subject self-controlled to the consequences of their anger, on those who treat men treat wickedly the righteous, on those who commit acts of violence, and on the covetious.

BORI CE: 12-276-056

तथाशीला हि राजानः सर्वान्विषयवासिनः
श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते

MN DUTT: 08-114-054

यथाशीला हि राजानः सर्वान् विषयवासिनः
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते

M. N. Dutt: Kings endued with such a disposition, secure the prosperity of those who live in their kingdoms when prosperity is on the point of leaving them.

BORI CE: 12-276-057

पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्
न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः

MN DUTT: 08-114-055

पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्
न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः

M. N. Dutt: I have thus told you, O son, in answer to you enquiry, what is beneficial or excellent. No one can describe, on account of its exceedingly high character, what is beneficial or excellent for the Soul.

BORI CE: 12-276-058

एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति

MN DUTT: 08-114-056

एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति

M. N. Dutt: Many and high will the excellences be, through the performance of the duties laid down for his, of the man who for earning his livelihood during the time of his stay in this world, acts in the way indicated above and who devotes his soul to the well-being of creatures.

Home | About | Back to Book 12 Contents | ← Chapter 275 | Chapter 277 →