Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 275

BORI CE: 12-275-001

युधिष्ठिर उवाच
शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा
उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह

MN DUTT: 08-113-001

युधिष्ठिर उवाच शोकाद् दुःखाच्च मृत्योश्च त्रसन्ते प्राणिनः सदा
उभयं नो यथा न स्यात् तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Living creatures always dread sorrow and death. Tell me, O grandfather, how the occurrence of these two may be warded off.

BORI CE: 12-275-002

भीष्म उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं समङ्गस्य च भारत

MN DUTT: 08-113-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं समङ्गस्य च भारत

M. N. Dutt: Bhishma said Regarding it, O Bharata, is cited the old discourse between Narada and Samanga.

BORI CE: 12-275-003

नारद उवाच
उरसेव प्रणमसे बाहुभ्यां तरसीव च
संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे

MN DUTT: 08-113-003

नारद उवाच उरसेव प्रणमसे बाहुभ्यां तरसीव च
सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे

M. N. Dutt: Narada said You salute your elders by prostrating yourself on the ground till your chest touches the ground. You appear to be engaged in crossing (the river of life) with your hands. You appear to be always free from sorrow and greatly cheerful.

BORI CE: 12-275-004

उद्वेगं नेह ते किंचित्सुसूक्ष्ममपि लक्षये
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे

MN DUTT: 08-113-004

उद्वेगं न हि ते किंचित् सुसूक्ष्ममपि लक्षये
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे

M. N. Dutt: I do not see that have the least anxiety. You are always content and happy, and you appear to play happily like a child.

BORI CE: 12-275-005

समङ्ग उवाच
भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्

MN DUTT: 08-113-005

समङ्ग उवाच भूतं भव्यं भविष्यं च सर्वमेतत् तु मानन्
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्

M. N. Dutt: Samanga said O giver of honours, I know the truth about the Past, the Present, and the Future. Hence I never become dispirited.

BORI CE: 12-275-006

उपक्रमानहं वेद पुनरेव फलोदयान्
लोके फलानि चित्राणि ततो न विमना ह्यहम्

MN DUTT: 08-113-006

उपक्रमानहं वेद पुनरेव फलोदयान्
लोके फलानि चित्राणि ततो न विमना ह्यहम्

M. N. Dutt: I know also what the commencement of acts is in this world, what, of their fruits and how different are those fruits. Hence I never give way to sorrow.

BORI CE: 12-275-007

अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः

MN DUTT: 08-113-007

अगाधाचाप्रतिष्ठाश्च गतिमन्तश्च नारद
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः

M. N. Dutt: You see, O Narada, the illiterate, the destitute, the prosperous, the blind, idiots and madmen, and ourselves also, all live.

BORI CE: 12-275-008

विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय

MN DUTT: 08-113-008

विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः
बलवन्तोऽबलाश्चैव तस्मादस्मान् सभाजय

M. N. Dutt: These live by virtue of their pristine deeds. The very gods, who are freed from diseases, exist by virtue of their pristine deeds. The strong and the weak, all, live by virtue of their pristine deeds. It is proper, therefore, you should regard us with respect.

BORI CE: 12-275-009

सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः

MN DUTT: 08-113-009

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः

M. N. Dutt: The masters of thousands live. The master of hundreds also live. They who overwhelmed with sorrow live. See, we too are living.

BORI CE: 12-275-010

यदा न शोचेमहि किं नु न स्या;द्धर्मेण वा नारद कर्मणा वा
कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति

MN DUTT: 08-113-010

यदा न शोचेमहि किं नु नः स्याद् धर्मेण वा नारद कर्मणा वा
कृतान्तवश्यानि यदा सुखानि दुःखानि वा यन्न विधर्षयन्ति

M. N. Dutt: When we, O Narada. do not yield to grief, what can the practice of the duties or the observance of acts do to us? And since all joys and sorrows do not terminate, they are, therefore, unable to agitate us at all. are

BORI CE: 12-275-011

यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः
मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य

MN DUTT: 08-113-011

यस्मै प्राज्ञाः कथयन्ते मनुष्याः प्रज्ञामूलं हीन्द्रियाणां प्रसादः
मुह्यन्ति शोचन्ति तथेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य

M. N. Dutt: Indeed, the very root of wisdom, is the freedom of the senses from mistake. It is the senses which produce error and grief. One whose senses are subject to mistake can never be said to have acquired wisdom.

BORI CE: 12-275-012

मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः
न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव

MN DUTT: 08-113-012

मूढस्य दर्पः स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः
न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव

M. N. Dutt: That pride which a man, subject to error, entertains, is only a form of the error to which he is subject. As regards the man of error, neither this world nor the next is for him. It should be remembered that griefs do not last for ever and that happiness cannot be acquired always.

BORI CE: 12-275-013

भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात्
इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा

MN DUTT: 08-113-013

भवात्मकं सम्परिवर्तमान न मादृशः संज्वरं जातु कुर्यात्
इष्टान् भोगान् नानुरुध्येत् सुखं वा न चिन्तयेहुःखमभ्यागतं वा

M. N. Dutt: One like me would never adopt worldly life with all its changes and painful incidents. Such a one would not care for objects of enjoyments, and would not think at all of the happiness which they yield, or, indeed, of the griefs that come on.

BORI CE: 12-275-014

समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम्
न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत्

MN DUTT: 08-113-014

समाहितो न स्पृहयेत् परेषां नानागतं चाभिनन्देच्च लाभम्
न चापि हृष्येद् विपुलेऽर्थलाभे तथार्थनाशे च न वै विषीदेत्

M. N. Dutt: One capable of depending on his own self, would never hanker after the possessions of others; would not think of unfair gains, would not feel overjoyed at the acquisition of even immense riches; and would not give way to sorrow at the loss of riches.

BORI CE: 12-275-015

न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम्
दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम्

MN DUTT: 08-113-015

न बान्धवा न च वित्तं न कौल्यं न च श्रुतं न च मन्त्रा न वीर्यम्
दुःखात् त्रातुं सर्व एवोत्सहन्ते परत्र शीलेन तु यान्ति शान्तिम्

M. N. Dutt: Neither friends, nor riches, nor high birth, nor sacred learning, nor Mantras, nor energy, can succeed in saying one from sorrow in the next world. It is only by conduct that one can acquire happiness there.

BORI CE: 12-275-016

नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम्
धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम्

MN DUTT: 08-113-016

नास्ति बुद्धिरयुक्तस्य नायोगाद् विन्दते सुखम्
धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः

M. N. Dutt: The understanding of the man who is not acquainted with Yoga can never be directed towards Liberation. One unacquainted with Yoga can never gain happiness. Patience and the determination to shake off sorrow, these two mark the setting in of happiness.

BORI CE: 12-275-017

प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः
उत्सेको नरकायैव तस्मात्तं संत्यजाम्यहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-113-017

उत्सेको नरकायैव तस्मात् तान् संत्यजाम्यहम्

M. N. Dutt: Anything agreeable brings on pleasure. Pleasure induced pride. Pride, again, produces sorrow. For these reasons, I avoid all these.

BORI CE: 12-275-018

एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्

MN DUTT: 08-113-018

एताशोकभयोत्सेकान् मोहनान् सुखदुःखयोः
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्

M. N. Dutt: Grief, Fear, Pride,—these that stupefy the heart, and also Pleasure and Pain, I see as witness since my body is endued with life and moves about.

BORI CE: 12-275-019

अर्थकामौ परित्यज्य विशोको विगतज्वरः
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम्

MN DUTT: 08-113-019

अर्थकामौ परित्यज्य विशोको विगतज्वरः
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम्

M. N. Dutt: Knowing both riches and pleasure, and thirst and mistake, I wander over the Earth, freed from grief and every sort of anxiety of heart.

BORI CE: 12-275-020

न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन
पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम्

MN DUTT: 08-113-020

न च मृत्योर्न चाधर्मान्न लोभान्न कुतश्चन) पीतामृतस्येवात्यन्तमिह वामुत्र च भयम्

M. N. Dutt: Like one that has drunk nectar I have no fear, either in this world or in the next, of death, or sin, or cupidity, or anything of that sort.

BORI CE: 12-275-021

एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम्
तेन नारद संप्राप्तो न मां शोकः प्रबाधते

MN DUTT: 08-113-021

एतद् ब्रह्मन् विजानामि महत् कृत्वा तपोऽव्ययम्
तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते

M. N. Dutt: I have gained this knowledge, O Brahmana, as the outcome of my severe and indestructible penances. Therefore, O Narada, even when it comes to me, cannot affect me.

Home | About | Back to Book 12 Contents | ← Chapter 274 | Chapter 276 →