Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 286

BORI CE: 12-286-001

पराशर उवाच
पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके
अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन्

MN DUTT: 08-124-001

पराशर उवाच पिता सखायो गुरवः स्त्रियश्च न निर्गुणानां हि भवन्ति लोके
अनन्यभक्ता: प्रियवादिनश्च हिताश्च वश्याश्च भवन्ति राजन्

M. N. Dutt: Parashara said The father, the friends, the preceptors, and the wishes of the preceptors of men who are shorn of devotion, are unable to give to those men the merits derivable from devotion. Only they who are firmly devoted to such elders, who speak what is agreeable to them, who speek their well-being, and who are submissive to them in conduct, can acquire the merit to devotion.

BORI CE: 12-286-002

पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति
ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति

MN DUTT: 08-124-002

पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति

M. N. Dutt: That father is the highest of gods with his children. It is said that the father is superior to the mother. The acquirement of Knowledge is are considered as the hightest acquisition. They who have subjugating the objects of the senses, acquire what is highest.

BORI CE: 12-286-003

रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते
प्रयाति लोकानमरैः सुदुर्लभा;न्निषेवते स्वर्गफलं यथासुखम्

MN DUTT: 08-124-003

रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते
प्रयाति लोकानमरैः सुदुर्लभान्
निषेवते स्वर्गफलं यथासुखम्

M. N. Dutt: That Kshatriya prince, who going to the battle-field, receives wounds amid fiery arrows shooting in all directions and burns therewith, certainly goes to regions which unattainable by the very gods and, arrived there enjoys the happiness of heaven in perfect contentiment.

BORI CE: 12-286-004

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम्
अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन्

MN DUTT: 08-124-004

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं पारिबहश्च हीनम्
अनुद्यन्तं रोगिणं याचमानं न वै हिंस्याद् बालवृद्धौ च राजन्

M. N. Dutt: A Kshatriya should not, O king, strike one who is fatigued, or one who is terrified, or one who has been disarmed, or one who is weeping, or one who is reluctant to fight, or one who is unequipped with mail and cars and horse and infantry, or one who has ceased to exert in the fight, or one who is ill, or one who cries for quarter. Or one who is of tender years, or one who is old.

BORI CE: 12-286-005

परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम्
अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम्

MN DUTT: 08-124-005

पारिबहः सुसंयुक्तमुद्यतं तुल्यतां गतम्
अतिक्रमेत् तं नृपतिः संग्रामे क्षत्रियात्मजम्

M. N. Dutt: A Kshatriya should, in battle, fight one of his order, who is equipped with mail and cars and horse and infantry who is ready for battle, and who is a compeer.

BORI CE: 12-286-006

तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः

MN DUTT: 08-124-006

तुल्यादिह वधः श्रेयान् विशिष्टाच्चेति निश्चयः
निहीनात् कातराच्चैव कृपणाद् गर्हितो वधः

M. N. Dutt: Death at the hands of one who is equal or of a superior is praiseworthy, but not that at the hands of one that is low, or of one who is a coward, or of one who is a wretch. This is well known.

BORI CE: 12-286-007

पापात्पापसमाचारान्निहीनाच्च नराधिप
पाप एव वधः प्रोक्तो नरकायेति निश्चयः

MN DUTT: 08-124-007

पापात् पापसमाचारनिहीनाच्च नराधिप
पाप एव वधः प्रोक्तो नरकायेति निश्चयः

M. N. Dutt: Death at the hands of one who is sinful, or of one who is of low birth and wicked conduct, O king is infamous and leads to hell.

BORI CE: 12-286-008

न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम्
सावशेषायुषं चापि कश्चिदेवापकर्षति

MN DUTT: 08-124-008

न कश्चित् त्राति वै राजन् दिष्टान्तवशमागतम्
सावशेषायुषं चापि कश्चिन्नैवापकर्षति

M. N. Dutt: One whose lease of life has run out, cannot be saved by any body. Likewise, one whose lease of life has not run out can never be killed by any one.

BORI CE: 12-286-009

स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा

MN DUTT: 08-124-009

स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्
हिंसात्मकानि सर्वाणि नायुरिच्छेत् परायुषा

M. N. Dutt: One should prevent his affectionate elders from doing to his such acts as done by menials, as also all such acts as can injure others. One should never wish to extend his own life by taking the lives of others.

BORI CE: 12-286-010

गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्
निधनं शोभनं तात पुलिनेषु क्रियावताम्

MN DUTT: 08-124-010

गृहस्थानां तु सर्वेषां विनाशमभिकासताम्
निधनं शोभनं तात पुलिनेषु क्रियावताम्

M. N. Dutt: When they sacrifice their lives, it is laudable for all householders observing the duties of men living in sacred places to give up their lives on the banks of sacred rivers.

BORI CE: 12-286-011

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति
नाकारणात्तद्भवति कारणैरुपपादितम्

MN DUTT: 08-124-011

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति
तथा ह्यकारणाद् भवति कारणैरुपपादितम्

M. N. Dutt: When one lease of life is over, his body dissolved into the five elements. Sometimes this occurs suddenly and some times it is brought about by (natural) causes.

BORI CE: 12-286-012

तथा शरीरं भवति देहाद्येनोपपादितम्
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्

MN DUTT: 08-124-012

तथा शरीरं भवति देहाद् येनोपपादितम्
अध्वानं गतकशायं प्राप्तश्चायं गृहाद् गृहम्

M. N. Dutt: He who having obtained a body, destroys it himself becomes invested with another body of a similar nature. Though set on the path of Liberation, he yet becomes a traveller and acquires another body like a person going from one room into another.

BORI CE: 12-286-013

द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते

MN DUTT: 08-124-013

द्वितीयं कारणं तत्र नान्यत् किंचन विद्यते
तद् देहं देहिनां युक्तं पञ्चभूतेषु वर्तते

M. N. Dutt: About such a man's attainment of a second body the only cause is his accidental death. There is no second cause. That new body which embodied creatures obtain, comes into existence and becomes attached to Rudras and Pishachas.

BORI CE: 12-286-014

सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्
भूतानामिन्द्रियाणां च गुणानां च समागमम्

BORI CE: 12-286-015

त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्

MN DUTT: 08-124-014

शिरास्नायवस्थिसंघातं बीभत्सामेध्यसंकुलम्
भूतानामिन्द्रियाणां च गुणानां च समागमम्
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्

M. N. Dutt: Learned men, conversant with spiritual science say that the body is a compound of arteries and sinews and bones and much repulsive and impure matter and a compound of essences, and the senses and the objects of the senses born of desire, all having an outer cover of skin close to them. Shorn of beauty and other accomplishments, this compound, through force of the desires of a pristine life, assumes a human forin.

BORI CE: 12-286-016

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति

MN DUTT: 08-124-015

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्
भूतैः प्रकृतिमापन्नस्ततो भूमौ निमज्जति

M. N. Dutt: Left off by the owner, the body becomes inanimate and motionless. Indeed, when the principal ingredients return to their respective natures, the body is mixed up with the dust.

BORI CE: 12-286-017

भावितं कर्मयोगेन जायते तत्र तत्र ह
इदं शरीरं वैदेह म्रियते यत्र तत्र ह
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा

MN DUTT: 08-124-016

भावितं कर्मयोगेन जायते तत्र तत्र ह
इदं शरीरं वैदेह म्रियते यत्र यत्र ह

M. N. Dutt: Caused by its union with deeds, this body reappears under circumstances determined by its deeds. Indeed O king of the Videhas, under whatever circumstances this body is dissolved, its next birth, determined by the these circumstances, is seen to enjoy and endure the fruits of all its pristine deeds.

Corresponding verse not found in BORI CE

MN DUTT: 08-124-017

तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा
न जायते तु नृपते कंचित् कालमयं पुनः

M. N. Dutt: Individual Soul after dissolution of the body is inhabited, does not, O king, take birth in a different body at once.

BORI CE: 12-286-018

न जायते तु नृपते कंचित्कालमयं पुनः
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्

BORI CE: 12-286-019

स पुनर्जायते राजन्प्राप्येहायतनं नृप
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः

MN DUTT: 08-124-017

तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा
न जायते तु नृपते कंचित् कालमयं पुनः

MN DUTT: 08-124-018

परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्
स पुनर्जायते राजन् प्राप्येहायतनं नृप

MN DUTT: 08-124-019

मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः

M. N. Dutt: Individual Soul after dissolution of the body is inhabited, does not, O king, take birth in a different body at once. ones It roves through the sky for sometime take a spacious cloud. Getting a new receptacle, O king, it then takes birth again. The Soul is above the mind. The mind is above the senses. Mobile creatures, again, are foremost of all created objects.

BORI CE: 12-286-020

द्विविधानां च भूतानां जङ्गमाः परमा नृप
जङ्गमानामपि तथा द्विपदाः परमा मताः
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः

MN DUTT: 08-124-020

जङ्गमानामपि तथा द्विपदाः परमा गताः
द्विपदानामपि तथा द्विजा वै परमाः समृताः

M. N. Dutt: Amongst mobile creatures the two legged are superior. Amongst two-legged creatures, those that are are twice-born are superior.

BORI CE: 12-286-021

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः

MN DUTT: 08-124-021

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः

M. N. Dutt: Amongst those that are twice-born they who are endued with wisdom are superior. Amongst them who are endued with wisdom they that have succeeded in acquiring a knowledge of the soul are superior. Amongst those who are endued with a knowledge of the soul, those who are endued with humility are superior.

BORI CE: 12-286-022

जातमन्वेति मरणं नृणामिति विनिश्चयः
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः

MN DUTT: 08-124-022

जातमन्वेति मरणं नणामिति विनिश्चयः
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः

M. N. Dutt: Death follows birth in all men. This is settled. Creatures, influenced by the qualities of Goodness, Darkness and Ignorance, pursue acts which have an end.

BORI CE: 12-286-023

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्

BORI CE: 12-286-024

अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः

MN DUTT: 08-124-023

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्
नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्यकृत्
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्
मृत्युनाऽऽत्मकृते नेह कर्म कृत्वाऽऽत्पशक्तिभिः

M. N. Dutt: That man is considered as righteous who meets with dissolution when the Sun is in the northern declension, and at a time and under a constellation both of which are sacred and auspicious, He is righteous who, having purified himself of all sins and performed all his acts according to the best of his might and having abstained from giving pain to any man, meets with death when it comes.

BORI CE: 12-286-025

विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते

MN DUTT: 08-124-024

विषमुटबन्धनं दाहो दस्युहस्तात् तथा वधः
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते

M. N. Dutt: The death that one meets with by taking poision, by hanging, by burning, at the hands of robbers and at the teeth of animals, is said to be an infamous one.

BORI CE: 12-286-026

न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि

MN DUTT: 08-124-025

न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसंधिजैः
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि

M. N. Dutt: Those man who are righteous never meet with such or similar deaths even if they be afflicted with mental and physical diseases of the most painful sort.

BORI CE: 12-286-027

ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्

BORI CE: 12-286-028

एकः शत्रुर्न द्वितीयोऽस्ति शत्रु;रज्ञानतुल्यः पुरुषस्य राजन्
येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि

MN DUTT: 08-124-026

ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्
रज्ञानतुल्यः पुरुषस्य राजन्
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि

M. N. Dutt: The lives of the pious, O king, piercing through the Sun, ascend into the regions of Brahman. The lives of those who are both righteous and sinful rove in the middle regions. The lives of those who are sinful sink into the lowest depths. There is one only enemy (of man) and not another. That enemy is at one with Ignorance, O king. Overwhelmed by it, is led to perpetrate frightful and exceedingly cruel deeds.

BORI CE: 12-286-029

प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य
प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति

MN DUTT: 08-124-027

प्रबाधनार्थं श्रुतिधर्मयुक्तान्
वृद्धानुपास्य प्रभवेत यस्य
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति

M. N. Dutt: That enemy for resisting which one should display his energy waiting upon the aged according to the duties laid down in the Shrutis,-~-that enemy which cannot be Overcome except by steady endeavours,-meets with destruction, O king, only when it is crushed by the arrows of wisdom. One

BORI CE: 12-286-030

अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च
वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम्

MN DUTT: 08-124-028

अधीत्य वेदं तपसा ब्रह्मचारी यज्ञाज्यशक्त्या संनिगृह्येह पञ्च
वनं गच्छेत् पुरुषो धर्मकामः श्रेयः स्थित्वा स्थापयित्वा स्ववंशम्

M. N. Dutt: The man desirous of acquiring merit should at first study the Vedas and practise penances, becoming a Brahimacharin. He should next, becoming a householder, perform the usual Sacrifices. Establishing his race, he should then enter the forest, controlling his senses, and desirous of acquiring Liberation.

BORI CE: 12-286-031

उपभोगैरपि त्यक्तं नात्मानमवसादयेत्
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम्

MN DUTT: 08-124-029

उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम्

M. N. Dutt: One should never emaciate himself by abstaining from every enjoyment. Of all births, that of a human being is preferable even if one has to become a Chandala.

BORI CE: 12-286-032

इयं हि योनिः प्रथमा यां प्राप्य जगतीपते
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः

MN DUTT: 08-124-030

इयं हि योनिः प्रथमा यां प्राप्य जगतीपते
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः

M. N. Dutt: Indeed, O king, that order of birth (viz., humanity) is the foremost, since by becoming a human being one succeeds in rescuing his self by meritorious acts.

BORI CE: 12-286-033

कथं न विप्रणश्येम योनितोऽस्या इति प्रभो
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्

MN DUTT: 08-124-031

कथं न विप्रणश्येम योनितोऽस्या इति प्रभो
कुर्वन्ति धर्मं मनुजा: श्रुतिप्रामाण्यदर्शनात्

M. N. Dutt: Men always perform righteous acts, O lord, guided by the authority of the Shrutis, so that they may not deviate from the status of humanity.

BORI CE: 12-286-034

यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते

MN DUTT: 08-124-032

यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते

M. N. Dutt: That man who, having been born as a man that is so difficult of attainment, indulges in malice, disregards righteousness and gives way :o desire, is certainly betrayed by his desires.

BORI CE: 12-286-035

यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति
दीपोपमानि भूतानि यावदर्चिर्न नश्यति

BORI CE: 12-286-036

सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत
समदुःखसुखो भूत्वा स परत्र महीयते

MN DUTT: 08-124-033

यस्तु प्रीतिपुरोगेन चक्षुषा तात पश्यति
दीपोपमानि भूतानि यावदर्थान्न पश्यति
सान्त्वेनानप्रदानेन प्रियवादेन चाप्युत
समदुःखसुखो भूत्वा स परत्र महीयते

M. N. Dutt: That man who regards all creatures impartially guided by affection, considering them worthy of being cherished with loving, aid, who disregards all sorts of wealth, who offers them consolation, gives them food, addresses them in sweet words, and who rejoices in their happiness and grieves in their sorrows, has never to suffer misery in the next world.

BORI CE: 12-286-037

दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम्
सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्

MN DUTT: 08-124-034

दानं त्यागः शोभना मूर्तिरद्भ्यो भूतप्लाव्यं तपसा वै शरीरम्
सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्

M. N. Dutt: Repairing to the Sarasvati, the Naimisha forest, the Pushkara lake, and the other sacred spots on Earth, one should make gifts, practise renunciation, render his aspect amiable, O king, and purify his body with baths and penances.

BORI CE: 12-286-038

गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम्
यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः

MN DUTT: 08-124-035

गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम्
यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः

M. N. Dutt: Those men who meet with death within their houses should have their bodies cremated. Their bodies bodies should should be be taken to the crematorium on cars and there they should be burnt according to the rites of purification that have been laid down in the scriptures,

BORI CE: 12-286-039

इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति

MN DUTT: 08-124-036

इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः
शक्त्या पित्र्यं यच्च किंचित् प्रशस्तं सर्वाण्यात्मार्थे मानवोऽयं करोति

M. N. Dutt: Religious rites, beneficial ceremonies, the performance of sacrifices, officiation at the sacrifices of others, gifts, the doing of other meritorious deeds, the performance according to the best of his power, of all that has been ordained in in the case of his deceased ancestors,-all these one does for benefiting his own self.

BORI CE: 12-286-040

धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः

MN DUTT: 08-124-037

धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः

M. N. Dutt: O king! All the scriptures of righteousness and the Vedas with six angas proceed for the welfare of sinless one.

BORI CE: 12-286-041

भीष्म उवाच
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप

MN DUTT: 08-124-038

भीष्म उवाच एतद् वै सर्वमाख्यातं मुनिना सुमहात्मना
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप

M. N. Dutt: Bhishma continued All this was said by that great sage to the king of the Videhas, O king, in days of yore for his well-being.

Home | About | Back to Book 12 Contents | ← Chapter 285 | Chapter 287 →