Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 304

BORI CE: 12-304-001

याज्ञवल्क्य उवाच
सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-304-002

नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम्
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-304-003

पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः
वयं तु राजन्पश्याम एकमेव तु निश्चयात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-304-004

यदेव योगाः पश्यन्ति तत्सांख्यैरपि दृश्यते
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्

MN DUTT: 08-143-004

यदेव योगाः पश्यन्ति तत् सांख्यैरपि दृश्यते
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्

M. N. Dutt: What the Yogins have in view is the very same which the Sankhyas also have in view. He who sees both the Sankhya and the Yoga systems to be one and the same is to be considered as truly conversant with the principles that ordain the universe.

BORI CE: 12-304-005

रुद्रप्रधानानपरान्विद्धि योगान्परंतप
तेनैव चाथ देहेन विचरन्ति दिशो दश

MN DUTT: 08-143-005

रुद्रप्रधानानपरान् विद्धि योगानरिंदम्
तेनैव चाथ देहेन विचरन्ति दिशो दश

M. N. Dutt: Know, O king, that the vital airs and the senses are the chief instruments for practising Yoga. By only regulating those vital airs and the senses, Yogins go everywhere at their will.

BORI CE: 12-304-006

यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ

MN DUTT: 08-143-006

यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह
योगेन लोकान् विचरन् सुखं संन्यस्य चानघ

M. N. Dutt: When the gross body is destroyed, Yogins, gifted with subtile bodies possessed of the eight Yoga powers wander over the universe, enjoying all sorts of happiness, O sinless one.

BORI CE: 12-304-007

वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम

MN DUTT: 08-143-007

वेदेषु चाष्टगुणिनं योगमाहुर्मनीषिणः
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम

M. N. Dutt: The wise have, in the scriptures, spoken of Yoga as giving eight sorts of power. They have spoken of Yoga as gifted with eight limbs.

BORI CE: 12-304-008

द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम्
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम्

MN DUTT: 08-143-008

द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम्
सगुणं निर्गुणं चैव यथा शास्त्रनिदर्शनम्

M. N. Dutt: Indeed, O king, they have not spoken of any other sort of Yoga. It has been said that the practices of Yogins, excellent as those are of two sorts. Those two sorts, according to the characteristics described in the scriptures, are practices endued with attributes and those freed from attributes.

BORI CE: 12-304-009

धारणा चैव मनसः प्राणायामश्च पार्थिव
प्राणायामो हि सगुणो निर्गुणं धारणं मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-143-009

धारणं चैव मनसः प्राणायामश्च पार्थिव
एकाग्रता च मनसः प्राणायामस्तथैव च

M. N. Dutt: The concentration of the mind together with the regulation of the vital airs. O king, is one sort. The concentration of the mind along with subjugation of the senses, is of another sort. The first kind of Yoga is said to be that possessed of qualities; the second kind is said to be that freed from qualities.

BORI CE: 12-304-010

यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत्

MN DUTT: 08-143-010

प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः
यद्यदृश्यति मुञ्चन् वै प्राणान् मैथिलसत्तम
वाताधिक्यं भवत्येव तस्मात् तं न समाचरेत्

M. N. Dutt: The, again, Regulation of the Vital air is Yoga with qualities. In Yoga without qualities, the mind, freed from its functions, should be fixed. Only the regulation of the vital air which is said to be endued with qualities should, in the first instance, be practised, for, O king of Mithila, if the vital air be exhaled without mentally thinking upon a definite image, the wind in the neophyte's system will increase to his great injury.

BORI CE: 12-304-011

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः

MN DUTT: 08-143-011

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः
मध्ये स्वप्नात् परे यामे द्वादशैव तु चोदनाः

M. N. Dutt: In the first period of the night, twelve ways of suppressing the vital air are recommended. After sleep, in the last period of the night, other twelve ways of doing the same have been laid down.

BORI CE: 12-304-012

तदेवमुपशान्तेन दान्तेनैकान्तशीलिना
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः

MN DUTT: 08-143-012

तदेवमुपशान्तेन दान्तेनैकान्तशीलिना
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः

M. N. Dutt: Forsooth, one endued with tranquillity, of controlled senses, living in retirement, rejoicing in one's in one's own self, and fully conversant with the meaning of the scriptures, should fix his Soul.

BORI CE: 12-304-013

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा
शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च

BORI CE: 12-304-014

प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह

MN DUTT: 08-143-013

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा
शब्दं रूपं तथा स्पर्श रसं गन्धं तथैव च
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह

M. N. Dutt: Removing the five faults of the five sense, viz., (withdrawing them from their objects of) sound, form, touch, taste, and scent, and removing those conditions called Pratibha and Apavanga, O king, of the Mithilas, all the senses should be fixed upon the mind.

BORI CE: 12-304-015

मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप
अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि

MN DUTT: 08-143-014

मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप
अहंकार तथा बुद्धौ बुद्धिं च प्रकृतावपि

M. N. Dutt: The mind should then be fixed on Consciousness, O king; Consciousness should next be fixed on Intelligence, and Buddhi should then be fixed on Nature.

BORI CE: 12-304-016

एवं हि परिसंख्याय ततो ध्यायेत केवलम्
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्

BORI CE: 12-304-017

तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम्
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्

MN DUTT: 08-143-015

एवं हि परिसंख्याय ततो ध्यायन्ति केवलम्
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्
तस्थुषं पुरुषं नित्यमभेद्यमजरामरम्
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्

M. N. Dutt: Thus merging these one after another, Yogins meditate on the Supreme Soul which is One, which is freed from Darkness, which is Immutable and Infinite and Pure and without defect, and without blemish, who is Eternal Soul, who is unchangeable, who is Indivisible, who is without decay and death, who is everlasting who is above decrease, and which is Immutable Brahma.

BORI CE: 12-304-018

युक्तस्य तु महाराज लक्षणान्युपधारयेत्
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्

MN DUTT: 08-143-016

युक्तस्य तु महाराज लक्षणान्युपधारय
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्

M. N. Dutt: Listen, now, O king, to the marks of one that is Yoga. All the marks of cheerful contentment that are his who is sleeping in contentment are seen in the person, that is in Samadhi.

BORI CE: 12-304-019

निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः

MN DUTT: 08-143-017

निर्वाते तु यथा दीपो ज्वलेत् स्नेहसमन्वितः
निश्चलोखंशिखस्तद्वद् युक्तमाहुर्मनीषिणः

M. N. Dutt: The person in contemplation, the wise hold looks like the fixed and upward flame of a lamp that is full of oil and that burns in a spot where there is no air.

BORI CE: 12-304-020

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्

MN DUTT: 08-143-018

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्

M. N. Dutt: He is like a rock which is incapable of being moved in the last by even a heavy downpour from the clouds.

BORI CE: 12-304-021

शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्

MN DUTT: 08-143-019

शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्

M. N. Dutt: He is incapable of being moved by the sound of couchs and drums, or by songs, or the sound of hundreds of musical instruments beat or blown together. Even this is the characteristic of one in contemplation.

BORI CE: 12-304-022

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः

BORI CE: 12-304-023

संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा

BORI CE: 12-304-024

स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत्

MN DUTT: 08-143-020

तैलपात्रं यथा पूर्ण कराभ्यां गृह्य पुरुषः
सोपानमारुहेद् भीतस्तय॑मानोऽसिपाणिभिः
संयतात्मा भयात् तेषां न पात्राद् बिन्दुमुत्सृजेत्
तथैवोत्तरमागम्य एकाग्रमनसस्तथा
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात् तथैव च
एवं युक्तस्य तु मुनेर्लक्षणान्युपलक्षयेत्

M. N. Dutt: As a man of cool courage and determination, while going up a flight of steps with a vessel full of oil in his hands, does not spill even a drop of the liquid if terrified and threatened by person armed with weapons, so the Yogin, when his his mind has been concentrated and when he sees the Supreme Soul in contemplation, does not, of account of the entire stoppage of the functions of his senses at such a time, move in the slightest degree. Even these should be known to be the marks of the Yogin while he is in contemplation.

BORI CE: 12-304-025

स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम्
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम्

MN DUTT: 08-143-021

स्वयुक्तः पश्यते ब्रह्म यत् तत्परममव्ययम्
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम्

M. N. Dutt: While in contemplation, the Yogin sees Brahma which is Supreme and Immutable, and which is situated like a burning Effulgence in the midst of thick Darkness.

BORI CE: 12-304-026

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्
कालेन महता राजञ्श्रुतिरेषा सनातनी

MN DUTT: 08-143-022

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्
कालेन महता राजश्रुतिरेषां सनातनी

M. N. Dutt: It is by this means that he acquires, after many years, Liberation after renouncing this inanimate body. Even this is what the eternal Shruti says.

BORI CE: 12-304-027

एतद्धि योगं योगानां किमन्यद्योगलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः

MN DUTT: 08-143-023

एतद्धि योगं योगानां किमन्यद् योगलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः

M. N. Dutt: This is called the Yoga of the Yogins. What else is it? Knowing it, they who are gifted with wisdoin consider themselves as crowned with Success.

Home | About | Back to Book 12 Contents | ← Chapter 303 | Chapter 305 →