Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 312

BORI CE: 12-312-001

भीष्म उवाच
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः

BORI CE: 12-312-002

मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो

MN DUTT: 08-152-001

भीष्म उवाच स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्
प्राहाभिवाद्य च गुरुं श्रेयोऽर्थी विनयान्वितः
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे
यथा मे मनसः शान्तिः परमा सम्भवेत् प्रभो

M. N. Dutt: Bhishma said “Thinking of Liberation, Shuka approached his father, and possessed as he was of humility and desirous of acquiring his highest good, he saluted his great preceptor and said,-You are well-versed in the Religion of Liberation. Do you, O illustrious one, describe it to me, so that I may enjoy supreme tranquillity of mind, O powerful one.

BORI CE: 12-312-003

श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्
अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि

MN DUTT: 08-152-002

श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम्
अधीष्व पुत्र मोक्षं वै धर्मांच विविधानपि

M. N. Dutt: Hearing these words of his son, the great Rishi said to him,-Do you study, O son, the Religion' of Liberation and all the various duties of life.

BORI CE: 12-312-004

पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः
योगशास्त्रं च निखिलं कापिलं चैव भारत

MN DUTT: 08-152-003

पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः
योगशास्त्रं च निखिलं कापिलं चैव भारत

M. N. Dutt: At the command of his father, Shuka, that foremost of all righteous men, mastered all the books on Yoga, O Bharata, as also the Science of Kapila.

BORI CE: 12-312-005

स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम्

BORI CE: 12-312-006

उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः

MN DUTT: 08-152-004

स तं ब्राह्मया श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम्
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरम्

M. N. Dutt: When Vyasa saw his son to be endued with the resplendence of the Vedas, and the energy of Brahman, and fully conversant with the Religion of Liberation, he addressed him, saying,-Go you to Janaka the king of Mithila. The king of Mithila will tell you everything for your Liberation.

BORI CE: 12-312-007

पितुर्नियोगादगमन्मैथिलं जनकं नृपम्
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्

MN DUTT: 08-152-005

पितुर्नियोगमादाय जगाम मिथिलां नृप
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्

M. N. Dutt: Bearing the command of his father, O king, Shuka, proceeded to Mithila for enquiring of its king about the truth of duties and the Refuge of Liberation.

BORI CE: 12-312-008

उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै

MN DUTT: 08-152-006

उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै

M. N. Dutt: Before he started, his father further told him,-Do you go there be that path which ordinary human beings follow. Do not have recourses to your Yoga-power for proceeding through the skies. At this Shuka was not at all surprised.

BORI CE: 12-312-009

आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः

MN DUTT: 08-152-007

आर्जवेणैव गन्तव्यं न सुखान्वेषिणा तथा
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः

M. N. Dutt: He was further told that he should proceed there with simplicity and not from desire of pleasure.-Along your way do not seek for friends and wives, since friends and wives are causes of attachment to the world.

BORI CE: 12-312-010

अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्

MN DUTT: 08-152-008

अहंकारो न कर्तव्यो याज्ये तस्मिन् नराधिपे
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्

M. N. Dutt: Although the king of Mithila is one in whose sacrifices we officiate, still you should not indulge in any feeling of superiority while living with him. You should live under his direction and in obedience to him. He will remove your doubts.

BORI CE: 12-312-011

स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया

MN DUTT: 08-152-009

स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
याज्यो मम स यद् ब्रूयात् तत् कार्यमविशङ्कया

M. N. Dutt: That king is well versed in all duties and well acquainted with the Scriptures on Liberation. He is one for whom I officiate in sacrifices. You should, unhesitatingly, do what he orders.

BORI CE: 12-312-012

एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः
पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम्

MN DUTT: 08-152-010

एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः
पद्भ्यां शक्तोऽन्तरिक्षण क्रान्तुं पृथ्वी ससागराम्

M. N. Dutt: Thus instructed, the pious Shuka proceeded to Mithila on foot although he was able to go through the skies over the whole Earth with her seas.

BORI CE: 12-312-013

स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च
बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा

BORI CE: 12-312-014

मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा
क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत्

MN DUTT: 08-152-011

स गिरीश्चाप्यतिक्रम्य नदीतीर्थसरांसि च
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च
मेरोहरेश्च द्वे वर्षे वर्ष हैमवतं ततः
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत्

M. N. Dutt: Crossing many hills and mountains, many rivers, many waters and lakes, and many woods and forests full of beasts of prey and other animals, crossing the two insular continents of Meru and Hari successively and next the continent of Himavat, he came at last to the continent known by the name of Bharata.

BORI CE: 12-312-015

स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्
आर्यावर्तमिमं देशमाजगाम महामुनिः

MN DUTT: 08-152-012

स देशान् विविधान् पश्यंश्चीनहूणनिषेवितान्
आर्यावर्तमिमं देशमाजगाम महामुनिः

M. N. Dutt: Having seen many countries inhabited by Chins and Huns, the great ascetic at last reached Aryavarta.

BORI CE: 12-312-016

पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्
अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव

MN DUTT: 08-152-013

पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्
अध्वानं सोऽतिचक्राम खेचरः खे चरन्निवा१६

M. N. Dutt: In obedience to the commands of his father and bearing them constantly in his mind, he gradually passed along his way on the Earth like a bird passing through the air.

BORI CE: 12-312-017

पत्तनानि च रम्याणि स्फीतानि नगराणि च
रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति

MN DUTT: 08-152-014

पत्तनानि च रम्याणि स्फीतानि नगराणि च
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति

M. N. Dutt: Passing through many charming towns and populous cities, he saw various kinds of wealth without waiting to observe them.

BORI CE: 12-312-018

उद्यानानि च रम्याणि तथैवायतनानि च
पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः

MN DUTT: 08-152-015

उद्यानानि च रम्याणि तथैवायतनानि च
पुण्यानि चैव रत्नानि सोऽत्यकामदथाध्वगः

M. N. Dutt: On his way he passed through many charming gardens and planes and many sacred waters.

BORI CE: 12-312-019

सोऽचिरेणैव कालेन विदेहानाससाद ह
रक्षितान्धर्मराजेन जनकेन महात्मना

MN DUTT: 08-152-016

सोऽचिरेणैव कालेन विदेहानाससाद ह
रक्षितान् धर्मराजेन जनकेन महात्मना

M. N. Dutt: Before much time had passed he reached the country of the Videhas that was protected by the virtuous and great Janaka.

BORI CE: 12-312-020

तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान्

MN DUTT: 08-152-017

तत्र ग्रामान् बहून पश्यन् बबनरसभोजनान्
पल्लीघोषान् समृद्धांश्च बहुगोकुलसंकुलान्

M. N. Dutt: There he saw many populous villages, and many kinds of food and drink and viands and houses of cowherds swelling with men and inany herbs of cattle.

BORI CE: 12-312-021

स्फीतांश्च शालियवसैर्हंससारससेवितान्
पद्मिनीभिश्च शतशः श्रीमतीभिरलंकृतान्

MN DUTT: 08-152-018

स्फीतांश्च शालियवसैहँससारससेवितान्
पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान्

M. N. Dutt: He saw many fields abounding with paddy and barley and other grain, and many lakes and waters inhabited by swans and cranes and adorned with beautiful lotuses.

BORI CE: 12-312-022

स विदेहानतिक्रम्य समृद्धजनसेवितान्
मिथिलोपवनं रम्यमाससाद महर्द्धिमत्

MN DUTT: 08-152-019

स विदेहानतिक्रम्य समृद्धजनसेवितान्
मिथिलोपवनं रम्यमाससाद समृद्धिमत्

M. N. Dutt: Passing through the Videha country full of rich people, he arrived at the delightful gardens of Mithila rich with many sorts to trees.

BORI CE: 12-312-023

हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः

MN DUTT: 08-152-020

हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्
पश्यन्नपश्यन्निव तत् समतिकामदच्युतः

M. N. Dutt: Abounding with elephants and horses and cars, and peopled by men and women, he passed through them without caring to see the things that were presented to his eye.

BORI CE: 12-312-024

मनसा तं वहन्भारं तमेवार्थं विचिन्तयन्
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह

MN DUTT: 08-152-021

मनसा तं वहन् भारं तमेवार्थं विचिन्तयन्
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह

M. N. Dutt: Bearing that caution in his mind and continually thinking of it, Shuka of cheerful soul and taking delight in internal survey only, reached Mithila at last.

BORI CE: 12-312-025

तस्या द्वारं समासाद्य द्वारपालैर्निवारितः
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-312-026

स राजमार्गमासाद्य समृद्धजनसंकुलम्
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-312-027

तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन्
तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-152-022

तस्या द्वारं समासाद्य निःशङ्कः प्रविवेश हा तापि द्वारपालास्तमुग्रवाचा न्यषेधयन्

M. N. Dutt: Arrived at the gate, he sent word through the guards, he reached the king's palace and entered it without any-hesitation. The gatekeepers prevented him with harsh words.

BORI CE: 12-312-028

न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः
प्रताम्यति ग्लायति वा नापैति च तथातपात्

MN DUTT: 08-152-023

तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत
चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः
प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात्

M. N. Dutt: Thereat, Shuka, without any anger, stopped and waited. Neither the sun nor the long distance he had walked had tried him in the least. Neither hunger, nor thirst, nor the exertion he had made, had weakened him. The heat of the Sun had not scorched or pained or distressed him in any way.

BORI CE: 12-312-029

तेषां तु द्वारपालानामेकः शोकसमन्वितः
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम्

MN DUTT: 08-152-024

तेषां तु द्वारपालानामेकः शोकसमन्वितः
मध्यं गतमिवादित्यं दृष्ट्वा शुकमवस्थितम्

M. N. Dutt: Among those porters there was one who felt mercy for him, seeing him staying there like the midday Sun in his effulgence.

BORI CE: 12-312-030

पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः

MN DUTT: 08-152-025

पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
प्रावेशयत् ततः कक्ष्यां द्वितीयां राजवेश्मनः

M. N. Dutt: Adoring him in due form and saluting him properly, with joined hands he conducted him to the first chamber of the palace.

BORI CE: 12-312-031

तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन्
छायायामातपे चैव समदर्शी महाद्युतिः

MN DUTT: 08-152-026

तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत्
छायायामातपे चैव समदर्शी महाद्युतिः

M. N. Dutt: Seated there, Shuka, O son, began to think of Liberation only. Gifted with equality he considered impartially a shaded spot and one exposed to the Sun's rays.

BORI CE: 12-312-032

तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः

MN DUTT: 08-152-027

तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः

M. N. Dutt: Soon after, the king's minister, coming to that place with joined hands, conducted him to the second chamber of the palace.

BORI CE: 12-312-033

तत्रान्तःपुरसंबद्धं महच्चैत्ररथोपमम्
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्

MN DUTT: 08-152-028

तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम्
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्

M. N. Dutt: That chamber led to a spacious garden which formed a part of the inner apartments of the palace. It looked like a second Chaitraratha. Beautiful pools of water were here and there at regular intervals. Delightful trees, all of which were in their flowering season, were in that garden.

BORI CE: 12-312-034

तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम्
अर्हमासनमादिश्य निश्चक्राम ततः पुनः

MN DUTT: 08-152-029

शुकं प्रावेशयन्मन्त्री प्रमदावनमुत्तमम्
स तस्यासनमादिश्य निश्चक्राम ततः पुनः

M. N. Dutt: Bevies of damsels, of celestial beauty, were in attendance. The minister led Suka from the second chamber to that charming spot. commanding those ladies to give the ascetic a seat, the minister left him there.

BORI CE: 12-312-035

तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः

MN DUTT: 08-152-030

तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः

M. N. Dutt: Those well-dressed well-dressed damels were of beautiful features, possessed to excellent hips, young in years, clad in red dresses of fine texture, and decked with many ornaments of burnished gold.

BORI CE: 12-312-036

संलापोल्लापकुशला नृत्तगीतविशारदाः
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः

MN DUTT: 08-152-031

संलापोल्लापकुशला नृत्यगीतविशारदाः
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः

M. N. Dutt: They well-skilled in sweet conversation and maddening revelry, and consummate mistresses of the arts of dancing and singing. Always opening their lips with smiles, they were like the very Apsaras in beauty.

BORI CE: 12-312-037

कामोपचारकुशला भावज्ञाः सर्वकोविदाः
परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन्

MN DUTT: 08-152-032

कामोपचारकुशला भावज्ञाः सर्वकोविदाः
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन्

M. N. Dutt: Well-skilled in all the acts of dalliance, capable of reading the thoughts of men upon whom they wait, endued with every accomplishment, fifty damsels, of a very high order and of east virtue, surrounded the ascetic.

BORI CE: 12-312-038

पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च
देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन्

MN DUTT: 08-152-033

पाद्यादीनि प्रतिग्राह्य पूजया परयार्चयन्
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन्

M. N. Dutt: Presenting him with water for washing his feet, and adoring him respectfully with the were offer of usual articles, they pleased him with excellent viands agreeable to the season.

BORI CE: 12-312-039

तस्य भुक्तवतस्तात तदन्तःपुरकाननम्
सुरम्यं दर्शयामासुरेकैकश्येन भारत

MN DUTT: 08-152-034

तस्य भुक्तवतस्तात तदन्तःपुरकाननम्
सुरम्यं दर्शयामासुरेकैकश्येन भारत

M. N. Dutt: After he had eaten, those damsels then, one after another, singly conducted him through the grounds, showing him every objection of interest, O Bharata.

BORI CE: 12-312-040

क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम्
उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा

MN DUTT: 08-152-035

क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापिताः शुभम्
उदारसत्त्वं सत्त्वज्ञाः स्त्रियः पर्यचरंस्तथा

M. N. Dutt: Sporting and laughing and singing, those ladies conversant with the thoughts of all men, entertained that ascetic of noble soul.

BORI CE: 12-312-041

आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत्
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति

MN DUTT: 08-152-036

आरणेयस्तु शुद्धात्मा निःसंदेहः स्वकर्मकृत्
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति

M. N. Dutt: The pure-souled ascetic born in the firesticks, performing all his duties unhesitatingly, having all his senses under complete control, and a thorough master of his anger, was neither pleased nor angered at all this.

BORI CE: 12-312-042

तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः

BORI CE: 12-312-043

पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च
निषसादासने पुण्ये तमेवार्थं विचिन्तयन्

MN DUTT: 08-152-037

तस्मै शय्यासनं दिव्यं देवाह रत्नभूषितम्
स्पास्तरणसंकीर्णं ददुस्ता: परमस्त्रियः
पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च
निषसादासने पुण्ये तमेवार्थं विचिन्तयन्

M. N. Dutt: Then those foremost of beautiful women offered him an excellent seat. Washing his feet and other limbs, Shuka said his evening prayers, sat on that excellent seat, and began to think of the object for which he had come there.

BORI CE: 12-312-044

पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः

MN DUTT: 08-152-038

पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
मध्यरात्रे यथान्यायं निद्रामाहारयत् प्रभुः

M. N. Dutt: In the first part of the night, he gave himself of Yoga. The powerful ascetic, passed the middle part of the night in sleep.

BORI CE: 12-312-045

ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत

MN DUTT: 08-152-039

ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्
स्त्रीभिः परिवृतो धीमान् ध्यानमेवान्वपद्यत

M. N. Dutt: Very soon waking up from his sleep, he performed the necessary rites of cleansing his body, and though surrounded by those beautiful ladies, he once again devoted himself to Yoga.

BORI CE: 12-312-046

अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः
तां च रात्रिं नृपकुले वर्तयामास भारत

MN DUTT: 08-152-040

अनेन विधिना काणि स्तदहःशेषमच्युतः
तां च रात्रिं नृपकुले वर्तयामास भारत

M. N. Dutt: It was in this way, O Bharata, that the son of the Island-born Krishna passed the latter part of that day and the whole of that night in the mansion of king Janaka.

Home | About | Back to Book 12 Contents | ← Chapter 311 | Chapter 313 →