Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 313

BORI CE: 12-313-001

भीष्म उवाच
ततः स राजा जनको मन्त्रिभिः सह भारत
पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च

MN DUTT: 08-153-001

भीष्म उवाच ततः स राजा जनको मन्त्रिभिः सह भारत
पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च

M. N. Dutt: Bhishma said The next morning, king Janaka, O Bharata, accompanied by his minister and the whole household, came to Shuka, preceded by his priest.

BORI CE: 12-313-002

आसनं च पुरस्कृत्य रत्नानि विविधानि च
शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात्

MN DUTT: 08-153-002

आसनं च पुरस्कृत्य रत्नानि विविधानि च
शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात्

M. N. Dutt: Bringing with him rich seats and various sorts of jewels and gems, and bearing the ingredients of the Arghya on his own head, the king approached the son of his reverend preceptor.

BORI CE: 12-313-003

स तदासनमादाय बहुरत्नविभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्

BORI CE: 12-313-004

पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्

MN DUTT: 08-153-003

स तदाऽऽसनमादाय बहुरत्नविभूषितम्
स्पर्धास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्

M. N. Dutt: The king, taking with his own hands, from the hands of his priest, that seat adorned with many gems, covered with an excellent sheet, beautiful in all its parts and dearly costly, presented it with great respect to his preceptor's son Shuka.

BORI CE: 12-313-005

तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत्
पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत्
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि

MN DUTT: 08-153-004

तत्रोपविष्टं तं कार्ष्णि शास्त्रतः प्रत्यपूजयत्
पाद्यं निवेद्य प्रथममर्थ्य गां च न्यवेदयत्

M. N. Dutt: After the son of Krishna had taken his seat on it, the king adored him according to prescribed rites. At first offering him water to wash his feet, he then presented him the Arghya and kine.

BORI CE: 12-313-006

प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः
गां चैव समनुज्ञाय राजानमनुमान्य च

BORI CE: 12-313-007

पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्
अनामयं च राजेन्द्र शुकः सानुचरस्य ह

MN DUTT: 08-153-005

स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद् यथाविधि
प्रतिगुह्य तु तां पूजां जनकाद् द्विजसत्तमः
गां चैव समनुज्ञाय राजानमनुमान्य च
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्

MN DUTT: 08-153-006

अनामयं च राजेन्द्र शुकः सानुचरस्य ह
अनशिष्टस्तु तेनासौ निषसाद सहानुगः

M. N. Dutt: The ascetic accepted that worship offered with due rites and Mantras. That foremost of twice-born ones, having thus accepted the worship offered by the king, and taking the kine also that were presented to him, then saluted the king, gifted with great energy, he next enquired after the king's welfare and prosperity. Indeed, O king, Shuka asked about the welfare of the king's followers and officers also. Receiving Shuka's permission, Janaka sat down with all his followers.

BORI CE: 12-313-008

अनुज्ञातः स तेनाथ निषसाद सहानुगः
उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-313-009

कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः
किमागमनमित्येव पर्यपृच्छत पार्थिवः

MN DUTT: 08-153-007

उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः
किमागमनमित्येवं पर्यपृच्छत पार्थिवः

M. N. Dutt: Having a high soul and possessed of high birth, the king with joined hands, sat down on the bare ground and enquired after the wellbeing and unabated prosperity of Vyasa's son. The king then asked his guest the object of his visit.

BORI CE: 12-313-010

शुक उवाच
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः
विदेहराजो याज्यो मे जनको नाम विश्रुतः

MN DUTT: 08-153-008

शुक उवाच पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः
विदेहराजो याज्यो मे जनको नाम विश्रुतः

M. N. Dutt: Shuka said Blessed be you, my father told me that his client, the king of the Videhas, known all over the world by the name of Janaka, is well-versed in the Religion of Liberation.

BORI CE: 12-313-011

तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः
प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम्

MN DUTT: 08-153-009

तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयम्

M. N. Dutt: He ordered me to come to him forthwith, if I had any doubts to be solved in the Religion of either Action or Renunciation. He gave me to understand that the king of Mithila would remove all my doubts.

BORI CE: 12-313-012

सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि

MN DUTT: 08-153-010

सोऽहं पितुर्नियोगात् त्वामुपप्रष्टुमिहागतः
तन्मे धर्मभृतां श्रेष्ठ यथावद् वक्तुर्महसि

M. N. Dutt: I have, therefore, come come here at the command of my father, for the purpose of receiving instruction from you. You should, O foremost of all righteous persons, instruct me!

BORI CE: 12-313-013

किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा

MN DUTT: 08-153-011

किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाथवा

M. N. Dutt: What are the duties of a Brahmana, and what is the essence of those duties that have Liberation for their object. How, also, is Liberation to be acquired. Is it to be acquired by the help of Knowledge or by that Penances?

BORI CE: 12-313-014

जनक उवाच
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु
कृतोपनयनस्तात भवेद्वेदपरायणः

MN DUTT: 08-153-012

जनक उवाच यत् कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु
कृतोपनयनस्तात भवेद् वेदपरायणः

M. N. Dutt: Janaka said Hear what the Duties are of a Brahmana from the time of his birth. After his investiture, O son, with the sacred thread, he should give his attention to the study of the Vedas.

BORI CE: 12-313-015

तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो
देवतानां पितॄणां चाप्यनृणश्चानसूयकः

MN DUTT: 08-153-013

तपसा गुरुवृत्त्या च ब्रह्मचर्येण वा विभो
देवतानां पितॄणां चाप्यनृणो ह्यनसूयकः

M. N. Dutt: By practising penances and dutifully serving his preceptor, and observing the duties of Brahmacharya, O powerful one, he should satisfy the debt be owes to the gods, and the Pitris, and renounce all malice.

BORI CE: 12-313-016

वेदानधीत्य नियतो दक्षिणामपवर्ज्य च
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः

MN DUTT: 08-153-014

वेदानधीत्य नियतो दक्षिणामपवर्त्य च
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः

M. N. Dutt: Having read the Vedas with close attention, and controlled his senses, and having given his preceptor the tuition-fee, he should, with the order of his preceptor, return home.

BORI CE: 12-313-017

समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत्
अनसूयुर्यथान्यायमाहिताग्निस्तथैव च

MN DUTT: 08-153-015

समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत्
अनसूयुर्यथान्यायमाहिताग्निस्तथैव च

M. N. Dutt: Coming back home, he should follow the domestic mode of life and marry a wife, confine himself to her, and live freeing himself from every sort of malice, and having established his domestic fire.

BORI CE: 12-313-018

उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः

MN DUTT: 08-153-016

उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्
तानेवाग्नीन् यथाशास्त्रमर्चयन्नतिथिप्रियः

M. N. Dutt: Living as a householder, he should procreate sons and grandsons. After that, he should retire to the forest, and continue to adore the same fires and entertain guests with cordial hospitality.

BORI CE: 12-313-019

स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्
निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्

MN DUTT: 08-153-017

स वनेऽग्नीन् यथान्यायमात्मन्यारोप्य धर्मवित्
निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्

M. N. Dutt: Living virtuously in the forest, he should, at last, establish his fire in his soul, and freed from all pairs of opposites, and renouncing all attachments, he should pass his days in the anchorite-mode of life, which is otherwise called the mode of Brahma.

BORI CE: 12-313-020

शुक उवाच
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च

MN DUTT: 08-153-018

शुक उवाच उत्पन्ने ज्ञानविज्ञाने निर्द्वन्द्वे हृदि शाश्वते
किमवश्यं निवस्तव्यमाश्रमेषु भवेत् त्रिषु

M. N. Dutt: Shuka said If one acquires an understanding cleansed by study of the scriptures and true conceptions of all things, and if the heart succeeds in freeing itself permanently from the effects of all pairs of opposites, is it still necessary for such a person to follow one after another, the three modes of life called Brahmacharya, Garahastya, and Vanaprastha.

BORI CE: 12-313-021

एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति
यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप

MN DUTT: 08-153-019

एतद् भवन्तं पृच्छामि तद् भवान् वक्तुमर्हति
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप

M. N. Dutt: This is what I ask you. You should me. Indeed, O king, do tell me this according to the true meaning of the Vedas.

BORI CE: 12-313-022

जनक उवाच
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत्
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः

MN DUTT: 08-153-020

जनक उवाच न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत्
न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः

M. N. Dutt: Janaka said It is impossible to aquire Liberation without the help of an understanding purified by the study of the scriptures and without that true conception of all things which is known by the name of Vijnana, again, without that cleansed understanding, one cannot get a Preceptor.

BORI CE: 12-313-023

आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्

MN DUTT: 08-153-021

प्लावयिता तस्य ज्ञानं प्लव इहोच्यते
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्

M. N. Dutt: The Preceptor is the helmsman, and Knowledge is the Boat. After having got that Boat, one becomes successful. Indeed, having crossed the Ocean, one may renounce both.

BORI CE: 12-313-024

अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः

MN DUTT: 08-153-022

अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकटः

M. N. Dutt: For preventing the destruction of all the worlds, and for preventing the destruction of deeds, the duties belonging to the four modes of life were practised by the wise of old.

BORI CE: 12-313-025

अनेन क्रमयोगेन बहुजातिषु कर्मणा
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते

MN DUTT: 08-153-023

अनेन क्रमयोगेन बहुजातिषु कर्मणाम्
हित्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते

M. N. Dutt: By renouncing acts, good and bad, according to this order of acts, one succeeds, in course of many births, in acquiring Liberation.

BORI CE: 12-313-026

भावितैः कारणैश्चायं बहुसंसारयोनिषु
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे

MN DUTT: 08-153-024

भावितैः करणैश्चायं बहुसंसारयोनिषु
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे

M. N. Dutt: That man who, through penances, practised in many births, succeeds in acquiring purified mind and understanding, and soul, certainly becomes able to acquire Liberation in even the very first mode.

BORI CE: 12-313-027

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः

MN DUTT: 08-153-025

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः
त्रिष्वाश्रमेषु को न्वर्थो भवेत् परमभीप्सतः

M. N. Dutt: When, having acquired cleansed understanding, Liberation becomes his, and on account thereof be becomes possessed of knowledge of all visible things, what desirable object is there to attain by following the three other modes of life? a

BORI CE: 12-313-028

राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना

MN DUTT: 08-153-026

राजसांस्तामसांश्चैव नित्यं दोषान् विवर्जयेत्
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना

M. N. Dutt: One should always renounce faults produced by the qualities of Rajas and Tamas. Following the path of Sattva, one should see Self by Self.

BORI CE: 12-313-029

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
संपश्यन्नोपलिप्येत जले वारिचरो यथा

MN DUTT: 08-153-027

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
सम्पश्यन्नोपलिप्येत जले वारिचरो यथा

M. N. Dutt: Seeing one's Self in all creatures and all creatures in one's self, one should live like acquatic animals living in water without being drenched by it.

BORI CE: 12-313-030

पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते
विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः

MN DUTT: 08-153-028

पक्षिवत् प्रवणादूर्ध्वममुत्रानन्त्यमश्नुते
विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः

M. N. Dutt: He who succeeds in getting over all pairs of opposites and resisting their influence, succeeds in renouncing all attachments, and acquires infinite happiness in the next world, going there like a bird soaring into the sky from below.

BORI CE: 12-313-031

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना
धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः

MN DUTT: 08-153-029

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना
धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः

M. N. Dutt: Regarding it, there is a saying sung of old by king Yayati, and remembered, O sire, by all persons conversant with the Scriptures dealing with Liberation.

BORI CE: 12-313-032

ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत्
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा

MN DUTT: 08-153-030

ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत् समम्
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा

M. N. Dutt: The effulgent ray exists in one's Soul and not any where else. It exists equally in all creatures. One can see it himself if his heart be given to Yoga.

BORI CE: 12-313-033

न बिभेति परो यस्मान्न बिभेति पराच्च यः
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा

MN DUTT: 08-153-031

न बिभेति परो यस्मान्न बिभेति पराच्च यः
यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा

M. N. Dutt: When a person lives in such a way that another is not filled with fear on seeing him, and when a person is not himself filled with fear on seeing others, when a person ceases to cherish desire and malice, he is then said to attain to Brahma.

BORI CE: 12-313-034

यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

MN DUTT: 08-153-032

यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा

M. N. Dutt: When a person ceases to cherish a sinful attitude towards all creatures in thought, word, and deed, he is then said to attain to Brahima.

BORI CE: 12-313-035

संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम्
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते

MN DUTT: 08-153-033

संयोज्य मनसाऽऽत्मानमीणूंमुत्सृज्य मोहनीम्
त्यक्त्वा कामं च मोहं च तदा ब्रह्मत्वमश्नुते

M. N. Dutt: By controlling the mind and the soul, by renouncing malice that stupefies the mind, and by throwing off desire and stupefaction, one is said to attain to Brahma.

BORI CE: 12-313-036

यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्
समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा

MN DUTT: 08-153-034

यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्
समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा

M. N. Dutt: When a person assumes an equality of attitude about all objects of hearing and vision, as also about all living creatures, and gets over all pairs of opposites, he is then said to attain to Brahma.

BORI CE: 12-313-037

यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति
काञ्चनं चायसं चैव सुखदुःखे तथैव च

BORI CE: 12-313-038

शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्
जीवितं मरणं चैव ब्रह्म संपद्यते तदा

MN DUTT: 08-153-035

यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति
काञ्चनं चायसं चैव सुखं दुःखं तथैव च
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्
जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा

M. N. Dutt: When a person regards impartially praise and dispraise, gold and iron, happiness and misery, heat and cold, good and evil, the agreeable and the disagreeable, life and death, he is then said to attain to Brahma.

BORI CE: 12-313-039

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा

MN DUTT: 08-153-036

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा

M. N. Dutt: One following the duties of the mendicant order should restrain his senses and the mind like a tortoise withdrawing its outstretched limbs.

BORI CE: 12-313-040

तमःपरिगतं वेश्म यथा दीपेन दृश्यते
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्

MN DUTT: 08-153-037

तमःपरिगतं वेश्म यथा दीपेन दृश्यते
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्

M. N. Dutt: As a house covered with darkness, is capable of being seen with the help of a lighted lamp, similarly can the soul be seen with the help of the lamp of the understanding.

BORI CE: 12-313-041

एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर
यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान्

MN DUTT: 08-153-038

एतत् सर्वं च पश्यामि त्वयि बुद्धिमतां वर
यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद् भवान्

M. N. Dutt: O foremost of intelligent persons, I see that all this knowledge that I am imparting to you, lives in you. Whatever else should be known by one desirous of learning the Religion of Liberation, is already known to you.

BORI CE: 12-313-042

ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः
गुरोस्तव प्रसादेन तव चैवोपशिक्षया

MN DUTT: 08-153-039

ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः
गुरोस्तव प्रसादेन तव चैवोपशिक्षया

M. N. Dutt: O regenerate Rishi, I am convinced that through the mercy of your preceptor and through the instructions you have received, you have already transcended all objects of the senses.

BORI CE: 12-313-043

तस्यैव च प्रसादेन प्रादुर्भूतं महामुने
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम

MN DUTT: 08-153-040

तस्यैव च प्रसादेन प्रादुर्भूतं महामुने
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम

M. N. Dutt: O great ascetic, through the grace of your father, I have acquired omniscience, and hence I have succeeded in knowing you.

BORI CE: 12-313-044

अधिकं तव विज्ञानमधिका च गतिस्तव
अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे

MN DUTT: 08-153-041

अधिकं तव विज्ञानमधिका च गतिस्तव
अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे

M. N. Dutt: Your knowledge is much greater than what you think it to be. Your perceptions also that result from intuition, are much greater than what you think them to be. Your power also is much greater than you are conscious of.

BORI CE: 12-313-045

बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात्
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम्

MN DUTT: 08-153-042

बाल्याद् वा संशयाद् वापि भयाद् वाप्यविमोक्षजात्
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम्

M. N. Dutt: Whether in consequence of your tender age, or of the doubts you have not been able to remove, or of the fear that is due to be unattainment of Liberation, you are conscious of that Knowledge due to Intuition, although it has originated in your mind.

BORI CE: 12-313-046

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः
विमुच्य हृदयग्रन्थीनासादयति तां गतिम्

MN DUTT: 08-153-043

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः
विमुच्य हृदयग्रन्थीनासादयति तां गतिम्

M. N. Dutt: After one's doubts have been removed by persons like us, one succeeds in opening the knots of one's heart, and, then, by a righteous endeavour, acquires, and becomes conscious of, that Knowledge. not one

BORI CE: 12-313-047

भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः
व्यवसायादृते ब्रह्मन्नासादयति तत्परम्

MN DUTT: 08-153-044

भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः
व्यवसायादृते ब्रह्मनासादयति तत्परम्

M. N. Dutt: As regards yourself, you are one that has already acquired knowledge. Your intelligence is steady and tranquil. You are free from covetousness. For all that, O Brahmana, one never succeed, without endeavour in attaining to Brahma, which is the highest object of acquisition.

BORI CE: 12-313-048

नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा
नौत्सुक्यं नृत्तगीतेषु न राग उपजायते

MN DUTT: 08-153-045

नास्ति ते सुखदुःखेषु विशेषो नासि लोलुपः
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते

M. N. Dutt: You see no difference between happiness and misery. You are not covetous. You have no desire for dancing and song. You have no attachments.

BORI CE: 12-313-049

न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम्
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्

MN DUTT: 08-153-046

न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम्
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्

M. N. Dutt: You have no attachment to friends. You have no fear in things which fill with fear. O blessed one, I see that you consider equally a lump of gold and a clod of Earth.

BORI CE: 12-313-050

अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः
आस्थितं परमं मार्गमक्षयं तमनामयम्

MN DUTT: 08-153-047

अहं त्वामनुपश्यामि ये चाप्यन्ये मनीषिणः
आस्थितं परमं मार्गमक्षयं तमनामयम्

M. N. Dutt: Myself and other persons endued with wisdom, see you established in the highest and indestructible path of peace.

BORI CE: 12-313-051

यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि

MN DUTT: 08-153-048

यत् फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः
तस्मिन् वै वर्तसे ब्रह्मन् किमन्यत् परिपृच्छसि

M. N. Dutt: O Brahmana, you discharge the duties of Brahmana and enjoy the fruit which should be his, and which is at one with the essence of the object represented by Liberation. What else have you to enquire of me?

Home | About | Back to Book 12 Contents | ← Chapter 312 | Chapter 314 →