Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 320

BORI CE: 12-320-001

भीष्म उवाच
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः
प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान्

MN DUTT: 08-160-001

भीष्म उवाच इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः
प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान्

M. N. Dutt: Bhishma said “Having spoken in this way, the twice-born Rishi of austere penances, viz., Shuka, lived on his success, renouncing the four sorts of faults.

BORI CE: 12-320-002

तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः
ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्

MN DUTT: 08-160-002

तमो हृष्टविधं हित्वा जहौ पञ्चविधं रजः
ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्

M. N. Dutt: Renouncing also the eight kinds of Tamas, he dismissed the five kinds of Rajas. Gifted with great intelligence, he the renounced the attribute of Sattva. All this seemed extremely wonderful.

BORI CE: 12-320-003

ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्

MN DUTT: 08-160-003

ततस्तस्मिन् पदे नित्ये निर्गुणे लिङ्गवर्जिते
ब्रह्मणि प्रत्यतिष्ठत् स विधूमोऽग्निरिव ज्वलन्

M. N. Dutt: He then lived in that eternal station which is shorn of attributes, freed from every indication, that is, in Brahma, shining like a smokeless fire.

BORI CE: 12-320-004

उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्

MN DUTT: 08-160-004

उल्कापाता दिशा दाहो भूमिकम्पस्तथैव च
प्रादुर्भूतः क्षणे तस्मिंस्तदद्भुतमिवाभवत्

M. N. Dutt: Meteors began to shoot. The points of the horizon seemed to be ablaze. The Earth trembled. All these phenomena seemed extremely wonderful.

BORI CE: 12-320-005

द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः
निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह

MN DUTT: 08-160-005

दुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः
निर्घातशब्दैश्च गिरिहिमवान् दीर्यतीव ह

M. N. Dutt: The trees began to throw off their branches and the mountains their summits. Loud peals were heard that seemed to rive the Himavat mountains.

BORI CE: 12-320-006

न बभासे सहस्रांशुर्न जज्वाल च पावकः
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा

MN DUTT: 08-160-006

न बभासे सहस्रांशुर्न जज्वाल च पावकः
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा

M. N. Dutt: The Sun seemed at that moment to be shorn of effulgence. Fire refused to burn forth. The lakes and rivers and seas were all moved.

BORI CE: 12-320-007

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः

MN DUTT: 08-160-007

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः

M. N. Dutt: Vasava poured showers of rain of excellent taste and smell. A pure breeze began to blow, carrying excellent taste and smell. A pure breeze began to blow, carrying excellent perfumes.

BORI CE: 12-320-008

स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे

MN DUTT: 08-160-008

स शृङ्गे प्रथमे दिव्ये हिमवन्मेरुसम्भवे
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे

M. N. Dutt: Shuka, as he went through the sky, saw two beautiful summits, one belonging to Himavat and another to Meru. These were side by side with each other. One of them was made of gold and was, therefore, yellow; the other was white, being made of silver.

BORI CE: 12-320-009

शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत
उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह

MN DUTT: 08-160-009

शतयोजनविस्तारे तिर्यगूर्वं च भारत
उदीची दिशमास्थाय रुचिरे संददर्श ह

M. N. Dutt: Each of them, O Bharata, was a hundred Yojanas in height and of the same breath. Indeed, as Shuka went towards the north, he beheld those two beautiful summits,

BORI CE: 12-320-010

सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते
अदृश्येतां महाराज तदद्भुतमिवाभवत्

MN DUTT: 08-160-010

सोऽविशङ्केन मनसा तदैवाभ्यपतच्छुकः
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते

M. N. Dutt: With a fearless heart he dashed against those two summits that were close to each other. Unable to bear the force, the summits were suddenly rent in two parts.

BORI CE: 12-320-011

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः

MN DUTT: 08-160-011

अदृश्येतां महाराज तदद्भुतमिवाभवत्
ततः पर्वत शृङ्गाभ्यां सहसैव विनिःसृतः
न च प्रतिजघानास्य स गति पर्वतोत्तमः
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्

M. N. Dutt: The spectacle, O monarch, was extremely wonderful to look at. Shuka pierced through those summits, for they were unable to stop his onward course. At this a loud noise was made in heaven by the dwellers thereof.

BORI CE: 12-320-012

ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-320-013

दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्
साधु साध्विति तत्रासीन्नादः सर्वत्र भारत

MN DUTT: 08-160-012

गन्धर्वाणामृषीणां च ये च शैलनिवासिनः
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्
साधु साध्विति तत्रासीन्नादः सर्वत्र भारत

M. N. Dutt: The Gandharvas and the Rishis also and others who lived in that mountain sent up loud cheers at the sight of the mountain being rent in two and Shuka passing through it. Indeed, O Bharata, a loud noise was heard everywhere at that moment, saying,-Excellent, Excellent.

BORI CE: 12-320-014

स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा
यक्षराक्षससंघैश्च विद्याधरगणैस्तथा

MN DUTT: 08-160-013

स पूज्यमानो देवैश्च गन्धर्वैर्ऋषिभिस्तथा
यक्षराक्षससंघेश्च विद्याधरगणैस्तथा

M. N. Dutt: He was worshipped by the Gandharvas and the Rishis, by Yakhas and Rakshasas, and by all tribes of the Vidyadharas.

BORI CE: 12-320-015

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः
आसीत्किल महाराज शुकाभिपतने तदा

MN DUTT: 08-160-014

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः
आसीत् किल महाराज शुकाभितपने तदा

M. N. Dutt: The entire sky became covered with celestial flowers showered from heaven at that moment when Shuka thus cut through that impenetrable barrier, O king.

BORI CE: 12-320-016

ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्

MN DUTT: 08-160-015

ततो मन्दाकिनी रम्यामुपरिष्टादभिव्रजन्
शुको ददर्श धर्मात्मा पुष्पितदुमकाननाम्

M. N. Dutt: The pious Shuka then saw from a high region the extremely beautiful celestial river Mandakini, running below through a region adorned by many flowering groves and forests.

BORI CE: 12-320-017

तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः

MN DUTT: 08-160-016

तस्यां क्रीडन्त्यभिरतास्ते चैवाप्सरसां गणाः
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः

M. N. Dutt: In these waters many beautiful Apsaras were playing. Seeing Shuka who was bodiless, those naked aerial beings felt no shame.

BORI CE: 12-320-018

तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह

MN DUTT: 08-160-017

तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः
उत्तमा गतिमास्थाय पृष्ठतोऽनुससार ह

M. N. Dutt: Learning that Shuka had undertaken his great journey, his father Vyasa, filled with affection, followed him behind along the same aerial path.

BORI CE: 12-320-019

शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम्
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा

MN DUTT: 08-160-018

शुकस्तु मारुतादूर्ध्वं गति कृत्वान्तरिक्षगाम्
दर्शयित्वा प्रभावं स्वं ब्रह्मभूतोऽभवत् तदा

M. N. Dutt: Meanwhile Shuka, passing through thai region of the sky which is above the region of the wind, showed his Yoga-power and identified himself with Brahma.

BORI CE: 12-320-020

महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः
निमेषान्तरमात्रेण शुकाभिपतनं ययौ

MN DUTT: 08-160-019

महायोगगतिं त्वन्यां व्यासोत्थाय महातपाः
निमेषान्तरमात्रेण शुकाभिपतनं ययौ

M. N. Dutt: Following the subtile path of high Yoga, Vyasa of austere penances, reached within the twinkling of the eye that place whence Shuka first started.

BORI CE: 12-320-021

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्
शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा

MN DUTT: 08-160-020

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्
शशंसुर्ऋषयस्तत्र कर्म पुत्रस्य तत् तदा

M. N. Dutt: Proceeding along the same way, Vyasa saw the mountain summit rent in two parts and through which Shuka has passed. Meeting the Island-born ascetic, the Rishis began to describe to him the achievements of his own.

BORI CE: 12-320-022

ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा
स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै

MN DUTT: 08-160-021

ततः शुकेति दीर्पण शब्देनाक्रन्दितस्तदा
स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोकाननुनाद्य वै

M. N. Dutt: Vyasa, however, began to lament, loudly naming his son and causing the three worlds to resound with the noise he made.

BORI CE: 12-320-023

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्

MN DUTT: 08-160-022

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः
:
प्रत्यभाषत धर्मात्मा भो शब्देनानुनादयन्

M. N. Dutt: Meanwhile, the pious Shuka, who had entered all things, had become the soul of all things, and had acquired omnipresence, answered his fathers by uttering the monosyllable BHO in the form of an echo.

BORI CE: 12-320-024

तत एकाक्षरं नादं भो इत्येव समीरयन्
प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम्

MN DUTT: 08-160-023

तत एकाक्षरं नादं भोरित्येव समीरयन्
प्रत्याहरज्जगत् सर्वमुच्चैः स्थावरजङ्गमम्

M. N. Dutt: Thereat, the entire universe of mobile and immobile creatures, uttering the monosyllable BHO, echoed the answer of Shuka.

BORI CE: 12-320-025

ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्
गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति

MN DUTT: 08-160-024

ततः प्रभृति चाद्यापि शब्दानुच्चारितान् पृथक्
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति

M. N. Dutt: Thereforward, when sounds are made in mountain-caves or on mountain-breasts, the latter, as if in answer to Shuka, still echo them.

BORI CE: 12-320-026

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा
गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम्

MN DUTT: 08-160-025

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा
गुणान् संत्यज्य शब्दादीन् पदमभ्यगमत् परम्

M. N. Dutt: Having renounced all the attributes of sound, etc., and showing his Yoga-power in the manner of his disappearance, Shuka in this way acquired the highest station.

BORI CE: 12-320-027

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्

MN DUTT: 08-160-026

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्

M. N. Dutt: Seeing that glory and power of his son of immeasurable energy, Vyasa sat down on the breast of the mountain and began to think of his son sorrowfully.

BORI CE: 12-320-028

ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः
आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः

MN DUTT: 08-160-027

ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः
आसाद्य तमृषि सर्वाः सम्भ्रान्ता गतचेतसः

M. N. Dutt: Seeing the Rishi seated there, the Apsaras who were sporting on the banks of the celestial river Mandakini, became all moved with shame and dispirited.

BORI CE: 12-320-029

जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे
वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम्

MN DUTT: 08-160-028

जले निलिल्यिरे काश्चित् काश्चिद् गुल्मान् प्रपेदिरे
२९ वसनान्याददुः काश्चित् तं दृष्ट्वा मुनिसत्तमम्

M. N. Dutt: Some of them, to hide their nakedness, plunged into the river, and some entered the groves hard by, and some quickly took up their clothes, at seeing the Rishi.

BORI CE: 12-320-030

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह

MN DUTT: 08-160-029

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
सक्ततामात्मनश्चैव प्रीतोऽभूद् व्रीडितश्च ह

M. N. Dutt: Seeing these movements, the Rishi understood that his son had been liberated from all attachments, but that he himself was not freed therefrom. At this he became filled with both joy and shame.

BORI CE: 12-320-031

तं देवगन्धर्ववृतो महर्षिगणपूजितः
पिनाकहस्तो भगवानभ्यागच्छत शंकरः

MN DUTT: 08-160-030

तं देवगन्धर्ववृतो महर्षिगणपूजितः
पिनाकहस्तो भगवानभ्यागच्छत शंकरः

M. N. Dutt: As Vyasa was seated there, the auspicious god Shiva, armed with trident, surrounded on all sides by many gods and Gandharvas and worshipped of all the great Rishis, came there.

BORI CE: 12-320-032

तमुवाच महादेवः सान्त्वपूर्वमिदं वचः
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा

MN DUTT: 08-160-031

तमुवाच महादेवः सान्त्वपूर्वमिदं वचः
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा

M. N. Dutt: Consoling the Island-born Rishi who was burning with grief on account of his son, Mahadeva said these words to him

BORI CE: 12-320-033

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह
वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः

MN DUTT: 08-160-032

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह
वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः

M. N. Dutt: You had formerly solicited from me a son endued with the energy of Fire, of Water, of Wind, and of Ether.

BORI CE: 12-320-034

स तथालक्षणो जातस्तपसा तव संभृतः
मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः

MN DUTT: 08-160-033

स तथालक्षणो जातस्तपसा तव सम्भृतः
मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः

M. N. Dutt: Procreated by your penances, the son that was born to you was of that very sort. Proceeding from my favour, he was pure and full of Brahma-energy.

BORI CE: 12-320-035

स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि

MN DUTT: 08-160-034

स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि

M. N. Dutt: He has acquired the highest end-an end that is, which none can acquire who has not completely mastered his senses, nor by even any of the gods, why then, O twice-born Rishi, do you grieve for that son?

BORI CE: 12-320-036

यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति

MN DUTT: 08-160-035

यावत् स्थास्यन्ति गिरयो यावत् स्थास्यन्ति सागराः
तावत् तवाक्षया कीर्तिः सपुत्रस्य भविष्यति

M. N. Dutt: As long as the hills will last, as long as the ocean will last, so long will the fame of your son continue.

BORI CE: 12-320-037

छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने

MN DUTT: 08-160-036

छायां स्वपुत्रसदृशी सर्वतोऽनपगां सदा
द्रक्ष्यसे त्वं च लोकेऽस्मन् मत्प्रसादान्महामुने

M. N. Dutt: Through my favour, O great Rishi, you will see in this world a shadowy form resembling your son, moving by the side and never leaving you for a single moment!

BORI CE: 12-320-038

सोऽनुनीतो भगवता स्वयं रुद्रेण भारत
छायां पश्यन्समावृत्तः स मुनिः परया मुदा

MN DUTT: 08-160-037

सोऽनुनीतो भगवता स्वयं रुद्रेण भारत
छायां पश्यन् समावृत्तः स मुनिः परया मुदा

M. N. Dutt: Thus favoured by the illustrious Rudra himself, O Bharata, the Rishi saw a shadow of his son by his side. He came back from that place, filled with joy at this.

BORI CE: 12-320-039

इति जन्म गतिश्चैव शुकस्य भरतर्षभ
विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि

MN DUTT: 08-160-038

इति जन्म गतिश्चैव शुकस्य भरतर्षभ
विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि

M. N. Dutt: I have now told you, O chief of Bharata's race, everything regarding the birth and life of Shukra about which you had asked me.

BORI CE: 12-320-040

एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा
व्यासश्चैव महायोगी संजल्पेषु पदे पदे

MN DUTT: 08-160-039

एतदाचष्ट मे राजन् देवर्षिर्नारदः पुरा
व्यासश्चैव महायोगी संजल्पेषु पदे पदे

M. N. Dutt: The celestial Rishi Narada and the great Yogin Vyasa had again and again told all this to me in days of yore when the subject was suggested in course of conversation.

BORI CE: 12-320-041

इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम्
धारयेद्यः शमपरः स गच्छेत्परमां गतिम्

MN DUTT: 08-160-040

इतिहासमिमं पुण्यं मोक्षधर्मोपसंहितम्
धारयेद् यः शमपरः स गच्छेत् परमां गतिम्

M. N. Dutt: That person devoted to tranquillity who hears this sacred history directly connected with the subject of Liberation is sure to acquire the highest end.

Home | About | Back to Book 12 Contents | ← Chapter 319 | Chapter 321 →