Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 321

BORI CE: 12-321-001

युधिष्ठिर उवाच
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः

MN DUTT: 08-161-001

युधिष्ठिर उवाच गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः
य इच्छेत् सिद्धिमास्थातुं देवतां कां यजेत सः

M. N. Dutt: If a man be a house-holder or Brahmacharin, a hermit or a mendicant, and if he wishes to acquire success, what god should he worship?

BORI CE: 12-321-002

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च

MN DUTT: 08-161-002

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम्
विधिना केन जुहुयाद् दैव पित्र्यं तथैव च

M. N. Dutt: Whence can he surely acquire heaven and whence that which is of the highest benefit? According to what ordinances should he perform the Homa in honour of the gods and the departed manes?

BORI CE: 12-321-003

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः

MN DUTT: 08-161-003

मुक्तश्च कां गतिं गच्छेन्मोक्षचैव किमात्मकः
स्वर्गतश्चैव किं कुर्याद् येन न च्यवते दिव

M. N. Dutt: What is the end to which one goes when he becomes Liberated? What is the essence of Liberation? What should one do, so that he, having attained to heaven, would not have to drop down thence?

BORI CE: 12-321-004

देवतानां च को देवः पितॄणां च तथा पिता
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह

MN DUTT: 08-161-004

देवतानां च को देवः पितॄणां च पिता तथा
तस्मात् परतरं यच्च तन्मे ब्रूहि पितामह

M. N. Dutt: Who is the God of the gods? And who is the Pitri of the Pitris? Who is He who is superior to him who is the God of the gods and the Pitri of the Pitris? Tell me all this, O Grandfather?"

BORI CE: 12-321-005

भीष्म उवाच
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ
न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि

MN DUTT: 08-161-005

भीष्म उवाच गूढं मां प्रश्नवित् प्रश्नं पृच्छसे त्वमिहानघ
न ह्येतत् तर्कया शक्यं वक्तुं वर्षशतैरपि

M. N. Dutt: Bhishma said "O you who are well acquainted with the art of questioning, this question which you have put to me, O pure one, is one which is enveloped in deep mystery. One cannot answer it with the help of logic even if one were to try for a hundred years.

BORI CE: 12-321-006

ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्

MN DUTT: 08-161-006

ऋते देवप्रसादाद् वा राजन् ज्ञानागमेन वा
गहनं ह्येदाख्यानं व्याख्यातव्यं तवारिहन्

M. N. Dutt: Without the favour of Narayana, O king, or an acquisition of high knowledge, this question of yours cannot be answered. Though this subject is filled with deep mystery, I shall yet, O destroyer of enemies, explain it to you?

BORI CE: 12-321-007

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्नारायणस्य च

MN DUTT: 08-161-007

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्नारायणस्य च

M. N. Dutt: Regarding it is cited the old discourse between Narada and the Rishi Narayana.

BORI CE: 12-321-008

नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत

BORI CE: 12-321-009

कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे
नरो नारायणश्चैव हरिः कृष्णस्तथैव च

MN DUTT: 08-161-008

नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः
धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत
कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे
नरो नारायणश्चैव हरिः कृष्णः स्वयम्भुवः

M. N. Dutt: I heard it from my father that in the golden age, O king, during the epoch of the Self-create Manu, the eternal Narayana, the Soul of the universe, was born as the son of Dharma in a quadrupie form, viz., as Nara, Narayana, Hari, and the Self-create Krishna.

BORI CE: 12-321-010

तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ
बदर्याश्रममासाद्य शकटे कनकामये

MN DUTT: 08-161-009

तेषां नारायणनरौ तपस्तेपतुरव्ययौ
बदर्याश्रममासाद्य शकटे कनकामये

M. N. Dutt: Amongst them all, Narayana and Nara practised severest austerities by going to the Himalayan retreat known by the name of Vadari, and riding on their golden cars.

BORI CE: 12-321-011

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ

BORI CE: 12-321-012

तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति

MN DUTT: 08-161-010

अष्टचक्रं हि तद् यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ
तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति

M. N. Dutt: Each of those cars had eight wheels, and was made up of the five primal elements, and supremely beautiful. Those original regents of the world who had taken birth as the sons of Dharma, became extremely emaciated in body on account of the austerities they practised. Indeed, for those austerities and for their energy, the very gods were unable to look at them. Only that god to whom they were kind could see them.

BORI CE: 12-321-013

नूनं तयोरनुमते हृदि हृच्छयचोदितः
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम्

MN DUTT: 08-161-011

नूनं तयोरनुमते हृदि हृच्छयचोदितः
महामेरोगिरेः शृङ्गात् प्रच्युतो गन्धमादनम्

M. N. Dutt: Forsooth, with his heart given to them, and moved by a longing desire to see them, Narada dropped down on Gandhamadana from a summit of the high mountains of Meru and walked over all the world.

BORI CE: 12-321-014

नारदः सुमहद्भूतं लोकान्सर्वानचीचरत्
तं देशमगमद्राजन्बदर्याश्रममाशुगः

MN DUTT: 08-161-012

नारदः सुमहद्भूतं सर्वलोकानचीचरत्
तं देशमगमद् राजन् बदर्याश्रममाशुगः

M. N. Dutt: Endued with great speed, he at last went to that spot whereon was situate the retreat of Vadari. Moved by curiosity he entered that retreat at the hour of Nara's and Narayana's performing their daily rites.

BORI CE: 12-321-015

तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः

MN DUTT: 08-161-013

तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्
इदं तदास्पदं कृत्स्नं यस्मिल्लोकाः प्रतिष्ठिताः
सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः

M. N. Dutt: He said to himself,-This is truly the retreat of that Being in whom are placed all the worlds including the gods, the Asuras, the Gandharvas, the Kinnaras, and the great snakes.

BORI CE: 12-321-016

सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-161-014

एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा
धर्मस्य कुलसंताने धर्मादेभिर्विवर्धितः

M. N. Dutt: There was only one forin of this great Being before. That form took birth in four forms for the multiplication of the race of Dharma which have been reared by that god.

BORI CE: 12-321-017

धर्मस्य कुलसंतानो महानेभिर्विवर्धितः
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा

MN DUTT: 08-161-015

अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा

M. N. Dutt: How wonderful it is that Dharma has thus been honoured by these four great gods, viz., Nara, Narayana, Krishna and Hari.

BORI CE: 12-321-018

तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे
स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ

MN DUTT: 08-161-016

अत्र कृष्णो हरिश्चैव कस्मिंश्चित् कारणान्तरे
स्थितौ धर्मोत्तरौ होतो तथा तपसि धिष्ठितौ

M. N. Dutt: In this spot Krishna and Hari lived formerly. The other two, however, viz., Nara and Narayana, are now living here performing penances for the object of increasing their merit.

BORI CE: 12-321-019

एतौ हि परमं धाम कानयोराह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां नु यजतः पितॄन्वा कान्महामती

MN DUTT: 08-161-017

एतौ हि परमं धाम कानयोराह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां तु यजतः पितॄन् वा कान् महामती

M. N. Dutt: These two are the highest refuge of the universe. What can be the nature of the daily rites these two perform? They are the fathers of all creatures and the illustrious gods of all beings. Gifted with great intelligence, what is that god whom these two adore? Who are those Pitris whom these two Pitris of all beings worship.

BORI CE: 12-321-020

इति संचिन्त्य मनसा भक्त्या नारायणस्य ह
सहसा प्रादुरभवत्समीपे देवयोस्तदा

MN DUTT: 08-161-018

इति संचिन्त्य मनसा भक्त्या नारायणस्य तु
सहसा प्रादुरभवत् समीपे देवयोस्तदा

M. N. Dutt: Thinking of this mentally, and filled with devotion towards Narayana, Narada suddenly appeared before those two gods.

BORI CE: 12-321-021

कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः

MN DUTT: 08-161-019

कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः

M. N. Dutt: After those two gods had finished their adorations to their deities and the Rishis, they looked at the celestial Rishi arrived at their asylum. The latter was honoured with those eternal rites that are laid down in their scriptures.

BORI CE: 12-321-022

तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः

MN DUTT: 08-161-020

तद् दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः

M. N. Dutt: Seeing that extraordinary conduct of the two original gods in themselves adoring other deities and Pitris, the illustrious Rishi Narada took his seat there, well pleased with the honours he had received.

BORI CE: 12-321-023

नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना
नमस्कृत्वा महादेवमिदं वचनमब्रवीत्

MN DUTT: 08-161-021

नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना
नमस्कृत्वा महादेवमिदं वचनमब्रवीत्

M. N. Dutt: With a cheerful soul he looked at Narayana, and bowing to Mahadeva he said these words.

BORI CE: 12-321-024

वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम्
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्

MN DUTT: 08-161-022

नारद उवाच वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वमजः शाश्वतो धाता मातामृतमनुत्तमम्
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्

M. N. Dutt: In the Vedas and the Puranas in the auxiliary and sub-auxiliary treaties, you are sung with respect! You are unborn and eternal! you are the Creator! You are the mother of the universe! You are the embodiment of Immortality and you are the foremost of all things. The Past and the Future, indeed, the entire universe has been placed on you.

BORI CE: 12-321-025

चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्

MN DUTT: 08-161-023

चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्

M. N. Dutt: The four modes of life,olord, of which the domestic is the first, continually sacrifice to you who are of diverse forms.

BORI CE: 12-321-026

पिता माता च सर्वस्य जगतः शाश्वतो गुरुः
कं त्वद्य यजसे देवं पितरं कं न विद्महे

MN DUTT: 08-161-024

पिता माता च सर्वस्य जगतः शाश्वतो गुरुः
कं त्वद्य यजसे देवं पितरं कं न विद्महे

M. N. Dutt: You are the father and the mother and the eternal preceptor of the universe. We know not who is that god or that Pitri to whom you are sacrificing to-day.

BORI CE: 12-321-027

श्रीभगवानुवाच
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्

MN DUTT: 08-161-025

श्री भगवानुवाच अवाच्यमेतद् वक्तव्यमात्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम्

M. N. Dutt: This topic is one regarding which nothing should be said. It is an ancient ministry. Your devotion to me is very great. Hence, O twiceborn one, I shall describe it to you according to the truth.

BORI CE: 12-321-028

यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम्

BORI CE: 12-321-029

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम

MN DUTT: 08-161-026

यत् तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्
इन्द्रियैरिन्द्रियार्थश्च सर्वभूतैश्च वर्जितम्
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः

MN DUTT: 08-161-027

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया

M. N. Dutt: That which is minute, which is inconceivable, unmanifest, immobile, durable dissociated from the senses and the objects of the senses, as well as the (five) elements,—that is called the in-dwelling Soul of all existent creatures. That is known by the name of Kshetrajna. Transcending the three qualities of Sattva, Rajas, and Tamas, that is regarded as Purusha in the scriptures. From him has originated the unmanifest, O foremost of twice-born ones, endued with the three qualities of Sattva, Rajas, and Tamas. Though really unmanifest, she is called indestructible Nature and lives in all manifest forins.

BORI CE: 12-321-030

अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया
तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते

MN DUTT: 08-161-028

तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्प्यते

M. N. Dutt: Know that from her we two have originated. That all-pervading Soul, which is made of all existent and non-existent things, is worshipped by us. Even He is what we adore in all those rites that we perform in honour of the gods and the departed manes.

BORI CE: 12-321-031

नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे

MN DUTT: 08-161-029

नास्ति तस्मात् परोऽन्यो हि पिता देवोऽथवा द्विज
आत्मा हि नः स विज्ञेयस्ततस्तं पूजयावहे

M. N. Dutt: There is no higher god, or father than He, O twice-born one! He should be known as our Soul. It is Him that we adore.

BORI CE: 12-321-032

तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्

MN DUTT: 08-161-030

तेनैषा प्रथिता ब्रह्मन् मर्यादा लोकभाविनी
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्

M. N. Dutt: This course of duties followed by men has, O twice-born one, been laid down by Him. It is his ordinance that we should duly perform all the rites laid down regarding the gods and the departed manes.

BORI CE: 12-321-033

ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः

BORI CE: 12-321-034

वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च

BORI CE: 12-321-035

एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम्

MN DUTT: 08-161-031

ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो यमः
मरीचिरङ्गिराऽत्रिश्च पुलस्त्यः पुलहः क्रतुः
वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च
एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम्

M. N. Dutt: Brahman, Sthanu, Manu, Daksha, Bhrigu, Dharma, Yama, Marichi, Angiras, Atri, Pulastya, Pulaha, Kratu, Vashishtha, Parameshthi, Vivaswat, Shoma, Karddama, Kroda, Avak, and Krita, these twenty-one persons called Patriarchs, were first born. All of them obeyed the eternal law of the Supreme God.

BORI CE: 12-321-036

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः

MN DUTT: 08-161-032

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः
आत्मप्राप्तानि च ततः प्राप्नुवन्ति द्विजोत्तमाः

M. N. Dutt: Observing all the rites, in full, that were laid down in honor of the gods and the departed manes, all those foremost of twice-born ones acquired all those objects which they sought.

BORI CE: 12-321-037

स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम्

MN DUTT: 08-161-033

स्वर्गस्था अपि ये केचित् तान् नमस्यन्ति देहिनः
ते तत्प्रसादाद् गच्छन्ति तेनादिष्टफलां गतिम्

M. N. Dutt: The bodiless dwellers of heaven, itself bow to that Supreme God and through His favour they acquire those fruits and that end which he ordains for them.

BORI CE: 12-321-038

ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः

MN DUTT: 08-161-034

ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च
कला:पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः

M. N. Dutt: This is the injunction of the scriptures that those persons who are freed from these seventeen attributes, who have renounced all facts, and who are divested of the fifteen elements which form the gross body, are said to be Liberated.

BORI CE: 12-321-039

मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते

MN DUTT: 08-161-035

मुक्तानां तु गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पिता
स हि सर्वगुणश्चैव निर्गुणश्चैव कथ्यते

M. N. Dutt: The ultimate end of the Liberated is called by the name of Kshetrajna. He is considered as both possessed of, and freed from, all the attributes.

BORI CE: 12-321-040

दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्

MN DUTT: 08-161-036

दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्

M. N. Dutt: He can be apprehended by knowledge alone. We two have originated from Him. Knowing him in that way, we worship that eternal soul of all things.

BORI CE: 12-321-041

तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः
भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः

MN DUTT: 08-161-037

तं वेदाश्चाश्रमाश्चैव नानामतसमास्थिताः
भक्त्या सम्पूजयन्त्याशु गतिं चैषां ददाति सः

M. N. Dutt: The Vedas and all the modes of life, though marked by diversities of opinion, all adore Him with devotion. It is he who, inclined to show favour, confers on them high ends fraught with happiness.

BORI CE: 12-321-042

ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत

MN DUTT: 08-161-038

ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः
एतदभ्यधिकं तेषां यत् ते तं प्रविशन्त्यत्

M. N. Dutt: Those persons in this world who, filled with His spirit, become fully and conclusively devoted to him, acquire much higher end, for they succed in entering Him and becoming merged in his self.

BORI CE: 12-321-043

इति गुह्यसमुद्देशस्तव नारद कीर्तितः
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः

MN DUTT: 08-161-039

इति गुह्यसमुद्देशस्तव नारद कीर्तितः
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः

M. N. Dutt: I have now, O Narada, described to you what is highly mysterious, moved by the live I bear for you four devotion to me. Indeed, on account of that devotion which you profess towards me, you have succeeded in listening to this my discourse.

Corresponding verse not found in BORI CE

MN DUTT: 08-161-040

इति गुह्यसमुद्देशस्तव नारद कीर्तितः
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः

M. N. Dutt: I have now, O Narada, described to you what is highly mysterious, moved by the live I bear for you four devotion to me. Indeed, on account of that devotion which you profess towards me, you have succeeded in listening to this my discourse.

Home | About | Back to Book 12 Contents | ← Chapter 320 | Chapter 322 →