Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 324

BORI CE: 12-324-001

युधिष्ठिर उवाच
यदा भक्तो भगवत आसीद्राजा महावसुः
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः

MN DUTT: 08-164-001

युधिष्ठिर उवाच यदा भगवतोऽत्यर्थमासीद् राजा महान् वसुः
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः

M. N. Dutt: Yudhishthira said When the great king Vasu was so wholly devoted to Narayana, why then did he drop down from heaven and why again had he to sink beneath the surface of Earth?

BORI CE: 12-324-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऋषीणां चैव संवादं त्रिदशानां च भारत

MN DUTT: 08-164-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऋषीणां चैव संवादं त्रिदशानां च भारत

M. N. Dutt: Regarding it is cited an old discourse, O Bharata, between the Rishis and the gods.

BORI CE: 12-324-003

अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान्
स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः

MN DUTT: 08-164-003

अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान्
स च च्छागोऽप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः

M. N. Dutt: Once on a time, addressing many foremost of Brahmanas the gods said to them that sacrifices should be performed by offering up Ajas as victims. The word Aja means the goat and no other animal.

BORI CE: 12-324-004

ऋषय ऊचुः
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः
अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ

MN DUTT: 08-164-004

ऋषय ऊचुः बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ

M. N. Dutt: The Rishis said The Veda declares that in sacrifices the offerings should consist of seeds. Seeds are called Ajas. You should not kill goats.

BORI CE: 12-324-005

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः

MN DUTT: 08-164-005

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः

M. N. Dutt: O gods, that cannot be the religion of good and pious people in which the destruction of animals is sanctioned. This, again, is the golden age. How can animals be killed in this epoch of righteousness?

BORI CE: 12-324-006

भीष्म उवाच
तेषां संवदतामेवमृषीणां विबुधैः सह
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः
अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः

MN DUTT: 08-164-006

भीष्म उवाच तेषां संवदतामेवमृषीणां विबुधैः सह
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान् वसुः
अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः

M. N. Dutt: Bhishma said While this conversation was going on between the Rishis and the gods, that foremost of kings, viz., Vasu, was seen to come that way. Gifted with great prosperity, the king was coming through the sky, accompanied by his troops and vehicles and animals.

BORI CE: 12-324-007

तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम्
ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम्

MN DUTT: 08-164-007

तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम्
ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम्

M. N. Dutt: Seeing king Vasu coming there through the skies, the Brahmanas addressing the gods, said,-This one will dispell our doubts.

BORI CE: 12-324-008

यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः
कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः

MN DUTT: 08-164-008

यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः
कथंस्विदन्यथा ब्रूयादेष वाक्यं महान् वसुः

M. N. Dutt: He celebrates sacrifices. He is liberal in making gifts. He always seeks the well being of all creatures. How, indeed, will the great Vasu speak otherwise.

BORI CE: 12-324-009

एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा
अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात्

MN DUTT: 08-164-009

एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा
अपृच्छन् सहिताभ्येत्य वसु राजानमन्तिकात्

M. N. Dutt: Having thus spoken each other, the gods and the Rishis quickly approached king Vasu and asked him, saying,-0 king, with what should one celebrate sacrifices?

BORI CE: 12-324-010

भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः

MN DUTT: 08-164-010

भो राजन् केन यष्टव्यमजेनाहोस्विदौषधैः
एतन्नः संशयं छिन्धि प्रमाणं नो भवान् मतः

M. N. Dutt: Should one sacrifice with the goat or with herbs and plants? Do you remove this doubt of ours! We select you as our judge in this matter.

BORI CE: 12-324-011

स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः
कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः

MN DUTT: 08-164-011

स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः
कस्य वै को मतः कामो ब्रूत सत्यं द्विजोत्तमाः

M. N. Dutt: Thus accosted by them, Vasu joined his hands in humility and said to them,-Tell me truly, ye foremost of Brahmanas, what opinion is held by you individually in this matter?

BORI CE: 12-324-012

ऋषय ऊचुः
धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः

MN DUTT: 08-164-012

ऋषय ऊचुः धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप
१२
देवानां तु पशुः पक्षो मतो राजन् वदस्व नः

M. N. Dutt: The Rishis said The opinion held by us, O king, is that sacrifices should be celebrated with grain! The gods, however, hold that sacrifices should be celebrated with animals. Do you judge between us and tell us which of these opinions is correct.

BORI CE: 12-324-013

भीष्म उवाच
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा

MN DUTT: 08-164-013

भीष्म उवाच देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा

M. N. Dutt: Bhishma said Learning the opinion of the gods, Vasu, moved by partiality for them, said that sacrifices should be celebrated with animals.

BORI CE: 12-324-014

कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्

BORI CE: 12-324-015

सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत
अद्य प्रभृति ते राजन्नाकाशे विहता गतिः
अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि

MN DUTT: 08-164-014

कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्
सुरपक्षो गृहीतस्ते यस्मात् तस्माद् दिवः पत
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः
असाच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि
(विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप
वयं विरुद्धवचना यदि तत्र पतामहे

M. N. Dutt: At this answer, all the Rishis, effulgent like the Sun, became very angry. Addressing Vasu who was seated on his car and who had supported the deities, they said to him,-Since you have unfairly sided with the gods, do you fall down from heaven! From this day, O king, you shall lose the power of passing through the sky! Through our curse, you shall sink deep below the surface of the Earth.

BORI CE: 12-324-016

ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा
अधो वै संबभूवाशु भूमेर्विवरगो नृपः
स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया

MN DUTT: 08-164-015

ततस्तस्मिन् मुहूर्तेऽथ राजोपरिचरस्तदा
अधो वै सम्बभूवाशु भूमेर्विवरगो नृप

M. N. Dutt: After the Rishis had said these words, king Uparichara immediately dropped down, O king, and went down a hole in the Earth. At the command, however,. of Narayana, Vasu's memory did not leave him.

Corresponding verse not found in BORI CE

MN DUTT: 08-164-016

स्मृतिस्त्वेनं न हि जहौ तदा नारायणाज्ञया
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम्

M. N. Dutt: To the good fortune of Vasu, the gods, pained at the curse imprecated on him by the Brahmanas, began to think anxiously as to how that curse might be removed.

BORI CE: 12-324-017

देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम्
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्

BORI CE: 12-324-018

अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः

BORI CE: 12-324-019

इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः
ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा

BORI CE: 12-324-020

ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम्
कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्

MN DUTT: 08-164-016

स्मृतिस्त्वेनं न हि जहौ तदा नारायणाज्ञया
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम्

MN DUTT: 08-164-017

चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना

MN DUTT: 08-164-018

अस्य प्रतिप्रियं कार्यं सहितै! दिवौकसः
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः
ऊचुः संहष्टमनसो राजोपरिचरं तदा
ब्रह्मण्यदेवभक्तस्त्वं सुरासुरगुरुर्हरिः
कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्

M. N. Dutt: To the good fortune of Vasu, the gods, pained at the curse imprecated on him by the Brahmanas, began to think anxiously as to how that curse might be removed. They said, This great king has been cursed for our sake. We, dwellers of heaven, should unite together for doing what is good to him in return for what he has done to us. Having speedily determined this in their minds with the help of reflection, the gods went where king Uparichara was. Arrived before him, they addressed his, saying,-You are devoted to the great God of the Brahmanas (viz., Narayana)! That great Lord of both the gods and the Asuras, pleased with you, will save you from the curse that has been imprecated upon you.

BORI CE: 12-324-021

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम

MN DUTT: 08-164-019

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम

M. N. Dutt: It is proper, however, that the great Brahmanas should be honoured. Verily, O best of kings, their penances should bear fruits.

BORI CE: 12-324-022

यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्
एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम

MN DUTT: 08-164-020

यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्
एकं त्वनुग्रहं तुभ्यं दद्मो वै दद्मो वै नृपसत्तमा यावत् त्वं शापदोषेण कालमासिष्यसेऽनघ

M. N. Dutt: Indeed, you have already fallen down from the sky on the Earth! We wish, however, O best of kings, to show you a favour. As long as you, O sinless one, will live in this hole, so long you will receive (due sustenance).

BORI CE: 12-324-023

यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ
भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-324-024

प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत्
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-164-021

भूमेर्विवरगो भूत्वा तावत् त्वं कालमाप्स्यसि
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरस्पृशत्

M. N. Dutt: You will get those streaks of clarified butter which Brahmanas with concentrated minds pour in sacrifices along with sacred Mantras, and which are called by the name of Vasudhara! Indeed, weakness or distress shall hot affect you.

BORI CE: 12-324-025

वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति

MN DUTT: 08-164-022

न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः
वसोर्धाराभिपीतत्वात् तेजसाऽऽप्यायितेन च
स देवोऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति

M. N. Dutt: While living, O king of kings, in the hole of the Earth, neither hunger nor thirst shall assail you for you will drink those streaks of clarified butter called Vasudhara. Your energy also shall continue unabated. By virtue of this our boon that we grant you, the God of gods, viz., Narayana, will be pleased with you, and He will take you hence to the region of Brahman.

BORI CE: 12-324-026

एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः
गताः स्वभवनं देवा ऋषयश्च तपोधनाः

MN DUTT: 08-164-023

एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः
गताः स्वभवनं देवा ऋषयश्च तपोधनाः

M. N. Dutt: Having granted these boons to the king, the dwellers of heaven, as also all those Rishis having penances for wealth, returned each to his respective place.

BORI CE: 12-324-027

चक्रे च सततं पूजां विष्वक्सेनाय भारत
जप्यं जगौ च सततं नारायणमुखोद्गतम्

MN DUTT: 08-164-024

चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत
जप्यं जगौ च सततं नारायणमुखोद्गतम्

M. N. Dutt: Then Vasu, O Bharata, began to worship the Creator of the universe and to recite silently those sacred Mantras that had come out of Narayana's mouth in days of yore.

BORI CE: 12-324-028

तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्

MN DUTT: 08-164-025

तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्

M. N. Dutt: Although living in a pit of the Earth, the king still adored Hari, the Lord of all the gods in the well-known five-sacrifices that are celebrating five times every day, O destroyer of enemies.

BORI CE: 12-324-029

ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः

MN DUTT: 08-164-026

ततोऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः

M. N. Dutt: On account of these adorations of his, Narayana, otherwise called Hari, became highly gratified with him who thus showed himself to be entirely devoted to Him. Who entirely depended upon Him as his sole refuge, and who had completely mastered his senses.

BORI CE: 12-324-030

वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम्
गरुत्मन्तं महावेगमाबभाषे स्मयन्निव

MN DUTT: 08-164-027

वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम्
गरुत्मन्तं महावेगमाबभाषेप्सितं तदा

M. N. Dutt: The illustrious Vishnu, that giver of boons, then addressed the fleet Garuda, that foremost of birds, who waited upon Him as his servant, and said these desirable words.

BORI CE: 12-324-031

द्विजोत्तम महाभाग गम्यतां वचनान्मम
सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः

MN DUTT: 08-164-028

द्विजोत्तम महाभाग पश्यतां वचनान्मम
सम्राट् राजा वसुर्नाम धर्मात्मा संशितव्रतः
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्

M. N. Dutt: O foremost of birds, O you who are highly blessed, listen to what I say. There is a great king named Vasu who is of righteous soul and rigid vows! Through the anger of the Brahmanas, he has dropped into a pit of the Earth.

BORI CE: 12-324-032

ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-164-029

मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम

M. N. Dutt: The Brahmanas have been sufficiently honoured. Do you go to that king now.

BORI CE: 12-324-033

भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम्

MN DUTT: 08-164-030

भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया
अधश्चरं नृपश्रेष्ठं खेचरं कुरु मा चिरम्

M. N. Dutt: At my behest, O Garuda, go to that foremost of kings, viz., Uparichara, who is now living in a hole of the Earth and incapable of any longer passing through the sky, and bring him up forthwith into the sky.

BORI CE: 12-324-034

गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः

MN DUTT: 08-164-031

गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्
विवेश विवरं भूमेर्यत्रास्ते पार्थिवो वसुः

M. N. Dutt: Hearing these words of Vishnu, Garuda, spreading his wings and going with the speed of the wind, entered that pit in the Earth in which king Vasu was residing.

BORI CE: 12-324-035

तत एनं समुत्क्षिप्य सहसा विनतासुतः
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत

MN DUTT: 08-164-032

तत एनं समुत्क्षिप्य सहसा विनतासुतः
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत

M. N. Dutt: All on a sudden taking the king up, the son of Vinata soared into the sky and there released the king from his beaks.

BORI CE: 12-324-036

तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः

MN DUTT: 08-164-033

अस्मिन् मुहूर्ते संजज्ञे राजोपरिचरः पुनः
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः

M. N. Dutt: At that moment, king Uparichara once more acquired his divine form and re-entered the region of Brahman.

BORI CE: 12-324-037

एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया
प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना

MN DUTT: 08-164-034

एवं तेनापि कौन्तेय वाग्दोषाद् देवताज्ञया
प्राप्ता गतिरवस्तात् तु द्विजशापान्महात्मना

M. N. Dutt: It was the way, O son of Kunti, that that great king first dropped down through the curse of the Brahmanas for a faulty speech, and once more got up to heaven at the behest of the great God (Vishnu).

BORI CE: 12-324-038

केवलं पुरुषस्तेन सेवितो हरिरीश्वरः
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च

MN DUTT: 08-164-035

केवलं पुरुषस्तेन सेवितो हरिरीश्वरः
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च

M. N. Dutt: Only the powerful Lord Hari, that foremost of all Beings, was devoutly adored by him. It was for this devout worship that the king succeeded very soon in freeing himself from the curse imprecated upon him by the Brahmanas and in regaining the blessed regions of Brahman.

BORI CE: 12-324-039

एतत्ते सर्वमाख्यातं ते भूता मानवा यथा
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप

MN DUTT: 08-164-036

भीष्म उवाच एतत् ते सर्वमाख्यातं सम्भूता मानवा यथा
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः
तत् ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप

M. N. Dutt: Bhishma said I have thus told you everything regarding the origin of the spiritual sons of Brahman. Listen to me with rapt attention, for I shall now describe to you how the celestial Rishi Narada had proceeded in days of yore to White Island."

Home | About | Back to Book 12 Contents | ← Chapter 323 | Chapter 325 →