Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 323

BORI CE: 12-323-001

भीष्म उवाच
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते
बभूवुर्निर्वृता देवा जाते देवपुरोहिते

MN DUTT: 08-163-001

भीष्म उवाच ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते
बभूवुर्निर्वृता देवा जाते देवपुरोहिते

M. N. Dutt: Bhishma said Then, upon the expiration of the great cycle, when the celestial priest Brihaspati was born in the family of Angiras, all the gods became very happy.

BORI CE: 12-323-002

बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः

MN DUTT: 08-163-002

बृहद् ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन् गुणैर्विद्वान् बृहस्पतिः

M. N. Dutt: The words Vrihat, Brahma, and Mahat all carry the same significance. The celestial priest, O king, came to be called Brihaspati because he was gifted with all these accomplishments.

BORI CE: 12-323-003

तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम्

MN DUTT: 08-163-003

तस्य शिष्यो बभूवाग्यो राजोपरिचरो वसुः
अधीतवांस्तदा शास्त्रं सम्यक् चित्रशिखण्डिजम्

M. N. Dutt: King Uparichara, otherwise called Vasu, became a disciple of Brihaspati and soon became the greatest of his disciples. Admitted as such, he began of study from his preceptor that science which was composed by the seven Rishis who were known by the name of Chitrashikhandins.

BORI CE: 12-323-004

स राजा भावितः पूर्वं दैवेन विधिना वसुः
पालयामास पृथिवीं दिवमाखण्डलो यथा

MN DUTT: 08-163-004

स राजा भावितः पूर्वं दैवेन विधिना वसुः
पालयामास पृथिवीं दिवमाखण्डलो यथा

M. N. Dutt: With soul purified by sacrifices and other religious rites, he governed the Earth like Indra ruling the Heaven.

BORI CE: 12-323-005

तस्य यज्ञो महानासीदश्वमेधो महात्मनः
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह

MN DUTT: 08-163-005

तस्य यज्ञो महानासीदश्वमेधो महात्मनः
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह

M. N. Dutt: The illustrious king celebrated a great Horse-sacrifice in which his preceptor Brihaspati became the priest offering libation.

BORI CE: 12-323-006

प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः

BORI CE: 12-323-007

धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः

BORI CE: 12-323-008

ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः

BORI CE: 12-323-009

आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः
संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ

MN DUTT: 08-163-006

प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः
ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः
ऋषिश्रेष्ठश्च कपिल: शालिहोत्रपिता स्मृतः
आद्यः कठस्तैत्तिरिश्च वैषम्पायनपूर्वजः
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः

MN DUTT: 08-163-007

सम्भूताः सर्वसम्भारास्तस्मिन् राजन् महाक्रतौ
न तत्र पशुघातोऽभूत् स राजैवं स्थितोऽभवत्

M. N. Dutt: The sons of Prajapati themselves, viz., Ekata, Dvita, and Trita became the priests watching the proceedings. There were others also who became Sadasyas in that sacrifice, viz., Dhanusha, Rajvya, Arvavasu, Paravasu, the Rishi Medhatithi, the great Rishi Tandya, the blessed Rishi Shanti, Vedashiras the foremost of Rishis, viz., Kapila, who was the father of Shalihotra, the first Kalpa, Tittiri the elder brother of Vaishampayana, Kanwa, and Devahotra, forming in all sixteen, In that great sacrifice, O king, all the necessary articles were collected. No animals were killed in it. The king had ordained it so.

BORI CE: 12-323-010

न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः

MN DUTT: 08-163-008

अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः

M. N. Dutt: He was full of mercy. Of pure and liberal mind, he had renounced all desire, and was well-conversant with all rites. The necessary articles of that sacrifice were the productions of the forest.

BORI CE: 12-323-011

प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्

MN DUTT: 08-163-009

प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः
साक्षात् तं दर्शयामास सोऽदृश्योऽन्येन केनचित्

M. N. Dutt: The ancient God of gods (viz., Hari), became highly pleased with the king on account of that sacrifice. Incapable of being seen by any one else, the great God appeared before his worshipper.

BORI CE: 12-323-012

स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा

MN DUTT: 08-163-010

स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा

M. N. Dutt: Accepting by taking its scent, the share offered to him he himself took up the Purodasha (clarified butter with cakes of powdered barley). The great God took up the offerings without being seen by any one.

BORI CE: 12-323-013

बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत्

MN DUTT: 08-163-011

बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः
आकाशं जन् स्रुचः पातै रोषादश्रूण्यवर्तयत्

M. N. Dutt: At this, Brihaspati became angry. Taking up the ladle he hurled it violently at the sky, and began to shed tears in anger.

BORI CE: 12-323-014

उवाच चोपरिचरं मया भागोऽयमुद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः

MN DUTT: 08-163-012

उवाच चोपरिचरं मया भागोऽयमुद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः

M. N. Dutt: Addressing king Uparichara he said,-Here, I place this as Narayana's share of the sacrificial offerings! Forsooth, he shall take it before my eyes.

BORI CE: 12-323-015

उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः

MN DUTT: 08-163-013

युधिष्ठिर उवाच उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैरिह
किमर्थमिह न प्राप्तो दर्शनं स हरिविभुः

M. N. Dutt: Yudhishthira said In the great sacrifice of Uparichara, all the gods appeared in their respective forms for partaking of the sacrificial offerings and were seen by all. Why is it that the powerful Hari only acted otherwise by invisibly taking his share?

BORI CE: 12-323-016

ततः स तं समुद्धूतं भूमिपालो महान्वसुः
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः

MN DUTT: 08-163-014

भीष्म उवाच ततः स तं समुद्भूतं भूमिपालो महान् वसुः
प्रसादयामास मुनि सदस्यास्ते च सर्वशः

M. N. Dutt: Bhishma said When Brihaspati yielded to anger, the great king Vasu and all his Sadasyas sought to pacify the great Rishi.

BORI CE: 12-323-017

ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः

MN DUTT: 08-163-015

ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः

M. N. Dutt: With cool heads, all of them said to Brihaspati,-You should not yield to anger. In this golden age, this anger to which you have yielded should not be the characteristic of any one.

BORI CE: 12-323-018

अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति

MN DUTT: 08-163-016

अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः
न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते

M. N. Dutt: The great god for whom the share of the sacrificial offerings was designed by you, is himself free from anger! He is incapable of being seen either by ourselves or by you, O Brihaspati.

Corresponding verse not found in BORI CE

MN DUTT: 08-163-017

यस्य प्रसादं कुरुते स वैतं द्रष्टुमर्हति
एकतद्वितत्रिताश्चोचुस्ततश्चित्रशिखण्डिनः

M. N. Dutt: Only he can see Him to whom He becomes gracious!—Then the Rishis Ekata, Dvita, and Trita, who were all conversant with the science of morality and duties compiled by the seven Rishis, addressed that assembly and began the following narration.

BORI CE: 12-323-019

एकतद्वितत्रिता ऊचुः
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम्

MN DUTT: 08-163-018

वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गताः निःश्रेयसार्थं हि कदाचिद् दिशमुत्तराम्

M. N. Dutt: We are the sons of Brahman, begotten by his will. Once on a time we went to the north for the acquisition of our highest good.

BORI CE: 12-323-020

तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः

MN DUTT: 08-163-019

तप्त्वा वर्षसहस्राणि चरित्वा तप उत्तमम्
एकपादाः स्थिताः सम्यक् काष्ठभूताः समाहिताः

M. N. Dutt: Having practised penances for thousands of years and acquired a great ascetic merit, we again stood on only one foot like fixed rods of wood.

BORI CE: 12-323-021

मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस्तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं त्विति

MN DUTT: 08-163-020

मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस्तप्तं तपः परमदारुणम्

M. N. Dutt: The country where we practised these austerest of penances, lies to the north of the mountains of Meru and on the shores of the ocean of milk.

BORI CE: 12-323-022

ततो व्रतस्यावभृथे वागुवाचाशरीरिणी
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-163-021

कथं पश्येम हि वयं देवं नारायणात्मकम्
वरेण्यं वरदं तं वै देवदेवं सनातनम्
कथं पश्येम हि वयं देवं नारायणं त्विति
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो

M. N. Dutt: The object we had in mind was how to see the divine Narayana in his own form. Upon the termination of our penances and after we had performed the final ablutions, we heard an incorporeal voice, O powerful Brihaspati, deep like that of the clouds and exceedingly melodious and filling the heart with joy.

Corresponding verse not found in BORI CE

MN DUTT: 08-163-022

सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम्

M. N. Dutt: The voice said You Brahmanas, you have performed well these penances with cheerful souls! Devoted to Narayana, you try to know how you may succeed in seeing that god of great power.

BORI CE: 12-323-023

यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः

BORI CE: 12-323-024

तत्र नारायणपरा मानवाश्चन्द्रवर्चसः
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्

MN DUTT: 08-163-022

सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम्

MN DUTT: 08-163-023

क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः

MN DUTT: 08-163-024

एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्

M. N. Dutt: The voice said You Brahmanas, you have performed well these penances with cheerful souls! Devoted to Narayana, you try to know how you may succeed in seeing that god of great power. On the northern shores of the ocean of milk there is an island called White Island. The men that dwell in that island have complexions as white as the rays of the Moon and that are devoted to Narayana. Worshippers of that foremost of all Beings, they are devoted to Him with their whole minds. They all enter that eternal and illustrious god of a thousand rays.

BORI CE: 12-323-025

ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-323-026

एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः

MN DUTT: 08-163-025

अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः

M. N. Dutt: They are shorn of senses. They do not live on any sort of food. Their eyes are winkless. Their bodies always emit a sweet smell. Indeed, the inhabitants of White Island believe and adore only one God. Go there, ye ascetics, for there I have revealed myself.

BORI CE: 12-323-027

अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे

MN DUTT: 08-163-026

अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे

M. N. Dutt: All of us, hearing these invisible words, proceeded by the way said to the country described.

BORI CE: 12-323-028

प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः
ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत्

MN DUTT: 08-163-027

प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः
ततोऽस्मदृष्टिविषयस्तदा प्रतिहतोऽभवत्

M. N. Dutt: Eagerly desirous of seeing Him and our hearts full of Him, we reached that large island called White Island. Arrived there, we could see nothing. Indeed our vision was blinded by the energy of the great god and accordingly we could not see Him.

BORI CE: 12-323-029

न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्

MN DUTT: 08-163-028

न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद् विज्ञानं देवयोगजम्

M. N. Dutt: At this, the idea, due to the grace of the great God Himself, sprung in our minds that one who had not practised sufficient penances could not soon see Narayana.

BORI CE: 12-323-030

न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्

MN DUTT: 08-163-029

न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्
व्रतावसाने च शुभान् नरान् ददृशिरे वयम्

M. N. Dutt: Under the influence of this idea we once more began to practise some severe austerities, suited to the time and place, for a hundred years. Upon the termination of our vows, we saw a number of men of auspicious marks.

BORI CE: 12-323-031

व्रतावसाने सुशुभान्नरान्ददृशिरे वयम्
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-163-030

श्वेतांश्चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान्
नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान्

M. N. Dutt: All of them were white and looked like the Moon and were erdued with every sort of blessedness. Their hands were always joined in prayer. The faces of some were turned towards the North and of some to East. They were engaged in silently meditating on Brahma.

BORI CE: 12-323-032

नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान्
मानसो नाम स जपो जप्यते तैर्महात्मभिः
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः

MN DUTT: 08-163-031

मानसो नाम स जपो जप्यते तैर्महात्मभिः
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः

M. N. Dutt: The recitation performed by those great persons was a mental Yapa. On account of their hearts, having been entirely fixed upon Him, Hari became highly gratified with them.

BORI CE: 12-323-033

या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह

MN DUTT: 08-163-032

याभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक् साभवन्मानवस्य ह

M. N. Dutt: The effulgence that came out of the persons of those men resembled, O foremost of ascetics, the splendours which the sun assumed when the time comes for the dissolution of the universe.

BORI CE: 12-323-034

तेजोनिवासः स द्वीप इति वै मेनिरे वयम्
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः

MN DUTT: 08-163-033

तेजोनिवासः स द्वीप इति वै मेनिरे वयम्
न तत्राभ्यधिकः कश्चित् सर्वे ते समतेजसः

M. N. Dutt: Indeed, we thought that that Island was the seat of all Energy. All the denizens were perfectly equal in energy. There was no superiority or inferiority there among them.

BORI CE: 12-323-035

अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते

MN DUTT: 08-163-034

अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते

M. N. Dutt: We then suddenly saw once more a light arise that seemed to be the concentrated effulgence of a thousand Sons, O Brihaspati.

BORI CE: 12-323-036

सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम्
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः

MN DUTT: 08-163-035

सहिताश्चाभ्यधावन्त ततस्ते मानवा दुतम्
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः

M. N. Dutt: The denizens in a body, ran towards that light, with hands joined in reverential attitude, full of joy, and uttering the one word Salutation.

BORI CE: 12-323-037

ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम्
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः

MN DUTT: 08-163-036

ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम्
बलिः किलोपहियते तस्य देवस्य तैनरैः

M. N. Dutt: We then heard a very loud noise uttered by all of them together. It appeared that those men were engaged in offering a sacrifice to the great God.

BORI CE: 12-323-038

वयं तु तेजसा तस्य सहसा हृतचेतसः
न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः

MN DUTT: 08-163-037

वयं तु तेजसा तस्य सहसा हृतचेतसः
न किंचिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः

M. N. Dutt: As regards ourselves, we were suddenly deprived of our senses by his Energy. Shorn of vision and strength and all the senses, we could not behold or feel anything.

BORI CE: 12-323-039

एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन

MN DUTT: 08-163-038

एकस्तु शब्दो विततः श्रुतोऽसमाभिरुदीरितः
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन

M. N. Dutt: We only heard a loud sound uttered by the collected denizens. It said,-Victory to you, O you have eyes like lotus petals! Salutation to you, O Creator of the universe.

BORI CE: 12-323-040

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः

MN DUTT: 08-163-039

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः

M. N. Dutt: Salutation to you, O Hrishikesha, O foremost of Beings, O First-born! This was the sound we heard, uttered distinctly and in accordance with the rules of orthoepy.

BORI CE: 12-323-041

एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा

MN DUTT: 08-163-040

एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा

M. N. Dutt: Meanwhile, a fragrant and pure breeze blew, carrying perfumes of celestial flowers, and of certain herbs and plants that were necessary on the occasion.

Corresponding verse not found in BORI CE

MN DUTT: 08-163-041

तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरै
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा

M. N. Dutt: Those men, gifted with great devotion, having hearts full of reverence, conversant with the ordinances laid down in the Pancharatra, were then adoring the great god with mind, word, and deed.

BORI CE: 12-323-042

तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया

MN DUTT: 08-163-042

नूनं तत्रागतो देवो यथा तैर्वागुदीरिता
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया

M. N. Dutt: Forsooth, Hari appeared in that place whence the sound we heard originated. As regards ourselves, stupefied by His illusion, we could not behold Him.

BORI CE: 12-323-043

मारुते संनिवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर

MN DUTT: 08-163-043

मारुते संनिवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जाता: स्मोऽङ्गिरसां वर

M. N. Dutt: After the breeze has ceased and the sacrifice had been over, our hearts became stricken with anxiety, O foremost one of Angiras's race.

BORI CE: 12-323-044

मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत्

MN DUTT: 08-163-044

मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान् न कश्चिन्मनसा चक्षुषा वाप्यपूजयत्

M. N. Dutt: As we stood among those thousands of men all of whom were of pure birth, no one honoured us with a glance or a nod.

BORI CE: 12-323-045

तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः

MN DUTT: 08-163-045

तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः

M. N. Dutt: Those ascetics, all of whom were cheerful and filled with devotion and who were all are practising the Brahma-frame of mind, showed no feeling for us.

BORI CE: 12-323-046

ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान्
उवाच खस्थं किमपि भूतं तत्राशरीरकम्

MN DUTT: 08-163-046

ततोऽस्मान् सुपरिश्रान्तां स्तपसा चातिकर्शितान्
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम्

M. N. Dutt: We had been greatly tired. Our penances had einaciated us. At that time, a bodiless Being addressed us from the sky and said to us

BORI CE: 12-323-047

दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः

MN DUTT: 08-163-047

देव उवाच दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः
दृष्टो भवति देवेश एभिर्दृष्टैद्विजोत्तमैः

M. N. Dutt: These white men, who are divested of all external senses, competent to see (Narayana). Only those foremost of twice-born persons whom these white men honoured with their looks, can see the great God.

BORI CE: 12-323-048

गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात्
न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन

MN DUTT: 08-163-048

गच्छध्वं मुनयः सर्वे यथागतभितोऽचिरात्
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन

M. N. Dutt: Go hence, ye Munis, to the place from where you have come! That great Deity is incapable of being ever seen by one who has no devotion.

BORI CE: 12-323-049

कामं कालेन महता एकान्तित्वं समागतैः
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः

MN DUTT: 08-163-049

कामं कालेन महता एकान्तित्वमुपागतः
शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दशः
महत् कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः

M. N. Dutt: Incapable of being seen on account of his dazzling effulgence, that illustrious Deity can be seen only by those person who succeed, in course of long time, in devoting themselves wholly and solely to Him. O foremost of twiceborn ones, you have a great duty to perform.

BORI CE: 12-323-050

महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-323-051

वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ

MN DUTT: 08-163-050

इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः

M. N. Dutt: After the expiration of this the golden age, when the Treta age comes in course of the Vivasvat cycle, a great calamity will befall the world. You Munis, you shall then have to help the gods.

BORI CE: 12-323-052

ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा

MN DUTT: 08-163-051

ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम्
तस्य प्रसादात् प्राप्ताः स्मो देशमीप्सितमञ्जसा

M. N. Dutt: no Having heard this wonderful words that were sweet as nectar, we soon returned to the place we desired, through the favour of that great Deity.

BORI CE: 12-323-053

एवं सुतपसा चैव हव्यकव्यैस्तथैव च
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्

MN DUTT: 08-163-052

एवं सुतपसा चैव हव्यकव्यैस्तथैव च
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि

M. N. Dutt: When with the help of even such austere penances of offerings devoutly given in sacrifices, we could not see the great Deity, how, indeed, can you except to see Him so easily?

Corresponding verse not found in BORI CE

MN DUTT: 08-163-053

नारायणो महद्भूतं विश्वसृग्धव्यकव्यभुक
अनादिनिधनोऽव्यक्तो देवदानवपूजितः

M. N. Dutt: Narayana is a Great Being. he is the Creator of the universe. He is worshipped in sacrifices with offerings of clarified butter and other food dedicated with the help of Vedic Mantras. He has no beginning and end. He is Unmanifest. Both the gods and the Danavas adore Him.

BORI CE: 12-323-054

भीष्म उवाच
एवमेकतवाक्येन द्वितत्रितमतेन च
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः
समानीय ततो यज्ञं दैवतं समपूजयत्

MN DUTT: 08-163-054

एवमेकतवाक्येन द्वितत्रितमतेन च
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः
समापयत् ततो यज्ञं दैवतं समपूजयत्

M. N. Dutt: Induced by these words spoken by Ekata and approved by his companions, viz., Dvita and Trita, and solicited also by the other Sadasyas, the great Brihaspati terminated that sacrifice after duly offering the accustomed adorations to the gods.

BORI CE: 12-323-055

समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः

MN DUTT: 08-163-055

समाप्तयज्ञो राजापि प्रजां पालितवान् वसुः
ब्रह्मशापाद् दिवो भ्रष्टः प्रविवेश महीं ततः

M. N. Dutt: Having completed his great sacrifice, king Uparichara, also, began to rule his subjects piously. At last, renouncing his body, he ascended to heaven. After sometime, through the curse of the Brahmanas, he dropped down from those happy regions and sank deep into the bowels of the Earth.

Corresponding verse not found in BORI CE

MN DUTT: 08-163-056

स राजा राजशार्दूल सत्यधर्मपरायणः
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः

M. N. Dutt: King Vasu, O foremost of kings, was always devoted to the true religion. Although sunk deep into the bowels of the Earth, his devotion to virtue did not decrease.

BORI CE: 12-323-056

अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः
नारायणपरो भूत्वा नारायणपदं जगौ

MN DUTT: 08-163-056

स राजा राजशार्दूल सत्यधर्मपरायणः
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः

MN DUTT: 08-163-057

नारायणपरो भूत्वा नारायणजपं जपन्
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः

M. N. Dutt: King Vasu, O foremost of kings, was always devoted to the true religion. Although sunk deep into the bowels of the Earth, his devotion to virtue did not decrease. Ever devoted to Narayana, and ever reciting sacred Mantras having Narayana for their god, he once more ascended to heaven through Narayana's favour.

BORI CE: 12-323-057

तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम्
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा

MN DUTT: 08-163-058

महीतलाद् गतः स्थानं ब्रह्मणः समनन्तरम्
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा

M. N. Dutt: Getting up from the bowels of the Earth, king Vasu, on account of the very highest end that he attained, proceeded to a spot which is even higher than the region of Brahman himself.”

Home | About | Back to Book 12 Contents | ← Chapter 322 | Chapter 324 →