Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 330

BORI CE: 12-330-001

श्रीभगवानुवाच
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः
बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-002

बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन
हृषीकेशोऽहमीशानो वरदो लोकभावनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-003

इडोपहूतयोगेन हरे भागं क्रतुष्वहम्
वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-004

धाम सारो हि लोकानामृतं चैव विचारितम्
ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-005

नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-006

शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्
तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-007

यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-008

स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-009

न हि जातो न जायेऽहं न जनिष्ये कदाचन
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-010

नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-011

सच्चासच्चैव कौन्तेय मयावेशितमात्मनि
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-012

सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्
जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनंजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-013

निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय
सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-014

कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-015

मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-016

निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-017

पृथिवीनभसी चोभे विश्रुते विश्वलौकिके
तयोः संधारणार्थं हि मामधोक्षजमञ्जसा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-018

निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-019

शब्द एकमतैरेष व्याहृतः परमर्षिभिः
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-020

घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-021

त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः
पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-022

एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-023

वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत
नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-024

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-025

न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-026

शुचीनि श्रवणीयानि शृणोमीह धनंजय
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-027

एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः
इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-028

तथैवासं त्रिककुदो वाराहं रूपमास्थितः
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-029

विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-330-030

विद्यासहायवन्तं मामादित्यस्थं सनातनम्
कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः

MN DUTT: 08-169-055

विद्यासहायवन्तं मामादित्यस्थं सनातनम्
कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः

M. N. Dutt: The preceptors of Sankhya philosophy, who have settled conclusions, call me the eternal Kapila living in the midst of the solar disc with but Knowledge for my companion.

BORI CE: 12-330-031

हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः

MN DUTT: 08-169-056

हिरण्यगर्भो द्युतिमान् य एष च्छन्दसि स्तुतः
योगैः सम्पूज्यतं नित्यं स एवाहं भुवि स्मृतः

M. N. Dutt: On Earth I am known to be at one with Him who has been sung in the Vedic hymns as the effulgent Hiranyagarbha and who is always adored by Yogins.

BORI CE: 12-330-032

एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते
सहस्रशाखं यत्साम ये वै वेदविदो जनाः
गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः

MN DUTT: 08-169-057

एकविंशतिसाहस्रं ऋग्वेदं मां प्रचक्षते
सहस्रशाखं यत् साम ये वै वेदविदो जनाः
गायत्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः

M. N. Dutt: I am considered as the embodied form of the Rich Veda consisting of twenty-one thousand verses. Persons well-versed in the Vedas also call me the embodiment of the Samans of a thousand branches. Thus do learned Brahmanas who are my devoted worshippers and who are few in number sing me in the Aranyakas.

BORI CE: 12-330-033

षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः

MN DUTT: 08-169-058

षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत
यस्मिशाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः

M. N. Dutt: In the Adhyaryus I am sung as the YajurVeda of fifty-six and fifteen and thirty branches.

BORI CE: 12-330-034

पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम्
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा

MN DUTT: 08-169-059

पञ्चकल्पमथर्वाणं कृत्याभिः परिर्वृहितम्
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा

M. N. Dutt: Learned Brahmanas well-versed in the Atharvans consider me as identical with the Atharvanas consisting of five Kalpas and all the Krityas.

BORI CE: 12-330-035

शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान्

MN DUTT: 08-169-060

शाखाभेदाश्च ये केचिद् याश्च शाखासु गीतयः
१००
स्वरवर्णसमुच्चाराः सर्वांस्तान् विद्धि मत्कृतान्

M. N. Dutt: All the sub-divisions of the different Vedas with their branches, and all the verses that compose these branches, and all the vowels that occur in those verses, and all the rules of pronunciation, know, O Dhanajaya, are my work.

BORI CE: 12-330-036

यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्

MN DUTT: 08-169-061

यत् तद्धयशिरः पार्थ समुदेति वरप्रदम्
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्

M. N. Dutt: O Partha, He who rises and who gives various gods, is none else then myself. I am He who is the repository of the science of syllables and pronunciation that is treated of in the supplemental parts of the Vedas.

BORI CE: 12-330-037

रामादेशितमार्गेण मत्प्रसादान्महात्मना
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात्
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः

BORI CE: 12-330-038

नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः

BORI CE: 12-330-039

कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः

MN DUTT: 08-169-062

वामादेशितमार्गेण मत्प्रसादान्महात्मना
पाञ्चालेन क्रमः प्राप्तस्तस्माद् भूतात् सनातनात्
बाभ्रव्यगोत्र: स बभौ प्रथम क्रमपारगः
नारायणाद् वरं लब्ध्वा प्राप्य योगमनुत्तमम्
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः
कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वाद् योगानां सम्पदं गतः

M. N. Dutt: Following the path pointed out by Vamadeva, the great Rishi Panchala, through my favour obtained from that eternal Being the rules of the division of syllables and words, Indeed, Galava, born in the Vabhravya race, having acquired high ascetic success and obtained a boon from Narayana, compiled the rules about the division of syllables and words and those about emphasis and accent in utterance, and appeared as the first scholar who became conversant with those two subjects. Repeatedly thinking of the sorrow of birth and death, Kundarika and king Brahmadatta attained to that property which is acquired by persons devoted to Yoga, in course of seven births, through my favour.

BORI CE: 12-330-040

पुराहमात्मजः पार्थ प्रथितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः

MN DUTT: 08-169-063

पुराहमात्मजः पार्थ प्रथितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः

M. N. Dutt: In days of yore, O Partha, I was, for some reason, born as the son of Dharma, O Kuruchief, and owing to such birth of mind I was celebrated under the name of Dharmaja.

BORI CE: 12-330-041

नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्
धर्मयानं समारूढौ पर्वते गन्धमादने

MN DUTT: 08-169-064

नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्
धर्मयानं समारूढौ पर्वते गन्धमादने

M. N. Dutt: I took birth in two forms, viz., as Nara and Narayana. Riding on the car that helps the performance of scriptural and other duties, I practised, in those two forms, eternal austerities on the breast of Gandhamadana,

BORI CE: 12-330-042

तत्कालसमयं चैव दक्षयज्ञो बभूव ह
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत

MN DUTT: 08-169-065

तत्कालसमये चैव दक्षयज्ञो बभूव ह
न चैवाकल्पयद् भागं दक्षो रुद्रस्य भारत

M. N. Dutt: At that time the great sacrifice of Daksha took place. Daksha, however, in that sacrifice of his, refused to dedicate a share to Rudra, O Bharata, of the sacrificial offerings.

BORI CE: 12-330-043

ततो दधीचिवचनाद्दक्षयज्ञमपाहरत्
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः

MN DUTT: 08-169-066

ततो दधीचिवचनाद् दक्षयज्ञमपाहरत्
ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः

M. N. Dutt: Moved by the sage Dadhichi, Rudra destroyed that sacrifice. He hurled a flaming dart.

BORI CE: 12-330-044

तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्
आवयोः सहसागच्छद्बदर्याश्रममन्तिकात्
वेगेन महता पार्थ पतन्नारायणोरसि

MN DUTT: 08-169-067

तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्
आवयोः सहसागच्छद् बदर्याश्रममन्तिकात्

M. N. Dutt: That dart, having consumed all the articles of Daksha's sacrifice, came with great force towards us at the retreat of Badari.

BORI CE: 12-330-045

ततः स्वतेजसाविष्टाः केशा नारायणस्य ह
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्

MN DUTT: 08-169-068

वेगेन महता पार्थ पतन्नारायणोरसि
ततस्तत् तेजसाऽऽविष्टाः केशा नारायणस्य ह
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्

M. N. Dutt: With great violence the dart then dropped upon the chest of Narayana. Attacked by the violence of that dart, the hair on the head of Narayana became green. In fact, on account of this change in the colour of my hair I came to be called by the name of Munjakesha.

BORI CE: 12-330-046

तच्च शूलं विनिर्धूतं हुंकारेण महात्मना
जगाम शंकरकरं नारायणसमाहतम्

MN DUTT: 08-169-069

तच्च शूलं विनिर्धूतं हुंकारेण महात्मना
जगाम शंकरकरं नारायणसमाहतम्
अथ रुद्र उपाधावत् तावृषी तपसान्वितौ

M. N. Dutt: Driven off by an exclamation of Hun which Narayana uttered, this dart, losing its power, returned to Shankara's hands. At this, Rudra became greatly enraged and as the outcome thereof he rushed towards the Rishis Nara and Narayana gifted with the power of severe austerities.

BORI CE: 12-330-047

अथ रुद्र उपाधावत्तावृषी तपसान्वितौ
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता

MN DUTT: 08-169-070

तत एनं समुद्भूतं कण्ठे जग्राह पाणिना
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता

M. N. Dutt: Narayana then seized the rushing Rudra with his hand by the throat. Caught by Narayana, the lord of the universe, Rudra's throat changed colour and became dark. From that time forth Rudra came to be called by the name of Shitikantha.

BORI CE: 12-330-048

अथ रुद्रविघातार्थमिषीकां जगृहे नरः
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्

MN DUTT: 08-169-071

अथ रुद्रविघातार्थमिषीका नर उद्धरन्
मन्त्रैश्च संयुयोजाशु सोऽभवत् परशुर्महान्

M. N. Dutt: In the meantime Nara, for destroying Rudra, took up a blade of grass and inspired it with Mantras. The blade of grass, thus inspired, was converted into a powerful battle-axe.

BORI CE: 12-330-049

क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्

MN DUTT: 08-169-072

क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवास्तदा
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्

M. N. Dutt: Nara suddenly hurled that battle-axe at Rudra but it broke into pieces. For that weapon thus breaking into pieces, I came to be called by the name of Khandaparashu.

BORI CE: 12-330-050

अर्जुन उवाच
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा
जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन

MN DUTT: 08-169-073

अर्जुन उवाच अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा
को जयं प्राप्तवांस्तत्र शंसैतन्मे जनार्दन

M. N. Dutt: Arjuna said In the battle capable of encompassing the destruction of the three worlds, who acquired the victory, O Janarddana, do you tell me this.

BORI CE: 12-330-051

श्रीभगवानुवाच
तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा

MN DUTT: 08-169-074

श्रीभगवानुवाच तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः
उद्विग्नाः सहसा कृत्स्नाः सर्वे लोकास्तदाभवन्

M. N. Dutt: The Blessed and Holy One said When Rudra and Narayana thus fought all the universe became suddenly stricken with anxiety.

BORI CE: 12-330-052

नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम्

MN DUTT: 08-169-075

नागृह्णात् पावकः शुभं मखेषु सुहुतं हविः
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम्

M. N. Dutt: The god of fire ceased to accept duly poured in sacrifices with the help of Vedic Miantras. The Vedas no longer shone by inward light in the minds of the Rishis of purified souls.

BORI CE: 12-330-053

देवान्रजस्तमश्चैव समाविविशतुस्तदा
वसुधा संचकम्पेऽथ नभश्च विपफाल ह

MN DUTT: 08-169-076

देवान् रजस्तमश्चैव समाविविशतुस्तदा
वसुधा संचकम्पे च नभश्च विचचाल ह

M. N. Dutt: The quality of Darkness and Ignorance possessed the gods. The Earth shook. The vault of the sky seemed to divide in two parts.

BORI CE: 12-330-054

निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत

MN DUTT: 08-169-077

निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत

M. N. Dutt: All the luminaries became deprived of their effulgence. The Creator, Brahman, himself dropped from his seat. The Ocean himself became dry. The mountains of Himavat became riven.

BORI CE: 12-330-055

तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन
ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः
आजगामाशु तं देशं यत्र युद्धमवर्तत

MN DUTT: 08-169-078

तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन
ब्रह्मा वृतो देवगणैर्ऋषिभिश्च महात्मभिः
आजगामाशु तं देशं यत्र युद्धमवर्तत
सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः

M. N. Dutt: When such dreadful portents appeared everywhere, O son of Pandu, Brahman, attended by all the gods and the great Rishis, soon come to the place where the battle was going on. The four-headed Brahman, capable of being understood with the help of only the Niruktas, joined his hands and addressing Rudras, saidउवाच वचनं रुद्रं लोकानामस्तु वै शिवम्॥

BORI CE: 12-330-056

साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम्
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-169-079

न्यस्यायुधानि विश्वेश जगतो हितकाम्यया

M. N. Dutt: Let good happen to the three worlds. Throw down your weapons, O lord of the universe, for doing good to the world.

BORI CE: 12-330-057

यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्
कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः

BORI CE: 12-330-058

व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ

MN DUTT: 08-169-080

यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्
कूटस्थं कर्तृ निर्द्वन्द्वमकर्तेति च यं विदुः
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा
नरो नारायणश्चैव जातौ ,धर्मकुलोद्वहौ

M. N. Dutt: That which is indestructible, immutable, supreme, the origin of the universe, uniform, and the supreme actor, that which is above all pairs of opposites, and inactive, has, chosing to be shown, been pleased to assume this one blessed form. This Nara and Narayana have taken birth in the race of Dharma.

BORI CE: 12-330-059

तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः

MN DUTT: 08-169-081

तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ
अहं प्रसादजस्तस्य कुतश्चित् कारणान्तरे

M. N. Dutt: The foremost of all gods, these two are observers of the highest vows and gifted with the severest penances. Through some reason best known to Him. I myself have originated from the quality of His Grace.

BORI CE: 12-330-060

मया च सार्धं वरदं विबुधैश्च महर्षिभिः
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम्

MN DUTT: 08-169-082

त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः
मया च सार्धं वरद विबुधैश्च महर्षिभिः
प्रसादयाशु लोकानां शान्तिर्भवतु मा चिरम्

M. N. Dutt: Eternal as you are, for you have ever existed since all the past creations, you too have originated from His anger. With myself then, these gods, and all the great Rishis, do you worship this displayed form of Brahma and let peace be to all the worlds forthwith!

BORI CE: 12-330-061

ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्
प्रसादयामास ततो देवं नारायणं प्रभुम्
शरणं च जगामाद्यं वरेण्यं वरदं हरिम्

MN DUTT: 08-169-083

ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्
प्रसादयामास ततो देवं नारायणं प्रभुम्
शरणं च जगामाद्यं वरेण्यं वरदं प्रभुम्

M. N. Dutt: Thus addressed by Brahman, Rudra iminediately renounced the fire of his anger and began to please the illustrious and powerful Narayana. Indeed, he soon placed himself at the disposal of the worshipful, boongiving, and powerful Narayana.

BORI CE: 12-330-062

ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः
प्रीतिमानभवत्तत्र रुद्रेण सह संगतः

MN DUTT: 08-169-084

ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः
प्रीतिमानभवत् तत्र रुद्रेण सह संगतः

M. N. Dutt: That boon-giving god who has his anger and the senses under control, became soon pleased and reconciled with Rudra.

BORI CE: 12-330-063

ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः
उवाच देवमीशानमीशः स जगतो हरिः

MN DUTT: 08-169-085

ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः
उवाच देवमीशानमीशः स जगतो हरिः

M. N. Dutt: Well-worshipped by the Rishis, by Brahmana, and by all the gods the great God, the Lord of the universe, otherwise called by the name of Hari, then addressed the illustrious

BORI CE: 12-330-064

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु
नावयोरन्तरं किंचिन्मा ते भूद्बुद्धिरन्यथा

MN DUTT: 08-169-086

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु
नावयोरन्तरं किंचिन्मा तेऽभूद् बुद्धिरन्यथा

M. N. Dutt: He who knows you knows me. He who follows you follows me! There is no difference between you and me. Do you never think otherwise.

BORI CE: 12-330-065

अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम्
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि

MN DUTT: 08-169-087

अद्यप्रभृति श्रीवत्सः शूलाको मे भवत्वयम्
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि

M. N. Dutt: The mark made by your lance on my chest will from this day put on the form of a beautiful whirl, and the mark of my hand on your throat will also assume a beautiful shape on account of which you shall, from this day forth, be called by the name of Shreekantha.

BORI CE: 12-330-066

एवं लक्षणमुत्पाद्य परस्परकृतं तदा
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः

MN DUTT: 08-169-088

श्रीभगवानुवाच एवं लक्षणमुत्पाद्य परस्परकृतं तदा
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः
एष ते कथितः पार्थ नारायणजयो मृधे

M. N. Dutt: Having mutually caused such marks on each other's body, the two Rishis Nara and Narayana thus made friends with Rudra and sending away the gods, once more began to practise penances with a tranquil souls. I have thus told you, O son of Pritha, how in that battle which occurred in days of yore between Rudra and Narayana, the latter got the victory.

BORI CE: 12-330-067

एष ते कथितः पार्थ नारायणजयो मृधे
नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि संकीर्तितानि ते

MN DUTT: 08-169-089

नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि संकीर्तितानि ते

M. N. Dutt: I have told you the many secret names by which Narayana is called, and what the meanings, O Bharata, are of those names, which, as I have told you the Rishis have bestowed upon the great God.

BORI CE: 12-330-068

एवं बहुविधै रूपैश्चरामीह वसुंधराम्
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्

MN DUTT: 08-169-090

एवं बहुविधै रूपैश्चरामीह वसुन्धराम्
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्

M. N. Dutt: In this way, O son of Kunti, assuming various forms do I rove at will, through the Earth, the region of Brahman himself, and that other high and eternal region of happiness called Goloka. Protected by me in the great battle, you have acquired a great victory.

BORI CE: 12-330-069

यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्

MN DUTT: 08-169-091

यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते
तं विद्धि रुद्र कौन्तेय देवदेवं कपर्दिनम्

M. N. Dutt: That Being whom, at the time of all your battles, you saw stalking in your van, know, O son of Kunti, is no other than Rudra, that god of gods, otherwise called by the name of Kaparddin.

BORI CE: 12-330-070

कालः स एव कथितः क्रोधजेति मया तव
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून्

MN DUTT: 08-169-092

कालः स एव कथितः क्रोधजेति मया तव
निहतास्तेन वै पूर्वं हतवानसि यान् रिपून्

M. N. Dutt: He is otherwise known by the name of Kala and should be known as one that has originated from my anger. The enemies whom you have killed were all, in the first instance, killed by him.

BORI CE: 12-330-071

अप्रमेयप्रभावं तं देवदेवमुमापतिम्
नमस्व देवं प्रयतो विश्वेशं हरमव्ययम्

MN DUTT: 08-169-093

अप्रमेयप्रभावं तं देवदेवमुमापतिम्
नमस्व देवं प्रयतो विश्वेशं हरमक्षयम्

M. N. Dutt: Do you bend your head to that god of gods, the lord of Uma, gifted with immeasurable power. With concentrated soul, do you bend your head to that illustrious Lord of the universe, that indestructible god, otherwise called by the name of Hara.

Corresponding verse not found in BORI CE

MN DUTT: 08-169-094

यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः
तस्य प्रभाव एकाग्रे यच्छ्रुतं ते धनंजय

M. N. Dutt: He is none else than that god who, I have repeatedly said to you, has originated from my anger. You have before this, heard, O Dhananjaya, of the power and energy which live in him.

Home | About | Back to Book 12 Contents | ← Chapter 329 | Chapter 331 →