Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 329

BORI CE: 12-329-001

अर्जुन उवाच
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ
एष मे संशयो जातस्तं छिन्धि मधुसूदन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-002

श्रीभगवानुवाच
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-003

संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात्
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-004

निदर्शनमपि ह्यत्र भवति
नासीदहो न रात्रिरासीत्
न सदासीन्नासदासीत्
तम एव पुरस्तादभवद्विश्वरूपम्
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-005

तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज
ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत्
यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः
योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम्
कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा
ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम्
दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि
भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-006

मन्त्रवादोऽपि हि भवति
त्वमग्ने यज्ञानां होता विश्वेषाम्
हितो देवेभिर्मानुषे जने इति
निदर्शनं चात्र भवति
विश्वेषामग्ने यज्ञानां होतेति
हितो देवैर्मानुषैर्जगत इति
अग्निर्हि यज्ञानां होता कर्ता
स चाग्निर्ब्रह्म

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-007

न ह्यृते मन्त्राद्धवनमस्ति
न विना पुरुषं तपः संभवति
हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः
ये च मानुषा होत्राधिकारास्ते च
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-008

शतपथे हि ब्राह्मणं भवति
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-009

विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम्
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-010

ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-011

नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-012

नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने
अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-013

वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः
वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः
इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-014

अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः
कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-015

त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः
ततः प्रादुर्भूता भुजगाः
तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः
पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-016

अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः
अथ बृहस्पतिरपां चुक्रोध
यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति
तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-017

विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम्
स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-018

अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम्
ततो देवा वर्धन्ते वयं क्षीयामः
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-019

अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि
नार्हस्येवं कर्तुमिति
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-020

हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान्
यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति
तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-021

विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत्
तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत्
सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-022

तास्त्वाष्ट्र उवाच
क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति
तास्तमब्रुवन्
वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-023

अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति
ततो मन्त्राञ्जजाप
तैर्मन्त्रैः प्रावर्धत त्रिशिराः
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान्
अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-024

देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते
वयमभागाः संवृत्ताः
असुरपक्षो वर्धते वयं क्षीयामः
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-025

तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः
स याच्यतां वरं यथा कलेवरं जह्यात्
तस्यास्थिभिर्वज्रं क्रियतामिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-026

देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम्
यद्वक्ष्यथ तत्करिष्यामीति
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-027

तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत्
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान
शिरसां चास्य छेदनमकरोत्
तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-028

तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-029

अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव
देवान्रजस्तमश्चाविवेश
मन्त्रा न प्रावर्तन्त महर्षीणाम्
रक्षांसि प्रादुरभवन्
ब्रह्म चोत्सादनं जगाम
अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-030

अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-031

अथोवाच नहुषः
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम्
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति
तं शची प्रत्युवाच
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च
नार्हसि परपत्नीधर्षणं कर्तुमिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-032

तामथोवाच नहुषः
ऐन्द्रं पदमध्यास्यते मया
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति
सा तमुवाच
अस्ति मम किंचिद्व्रतमपर्यवसितम्
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति
स शच्यैवमभिहितो नहुषो जगाम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-033

अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत्
स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच
अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय
सा तवेन्द्रं दर्शयिष्यतीति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-034

साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत्
सोपश्रुतिः शचीसमीपमगात्
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता
किं ते प्रियं करवाणीति
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति
सैनां मानसं सरोऽनयत्
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-035

तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव
अहो मम महद्दुःखमिदमद्योपगतम्
नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति
तामिन्द्र उवाच कथं वर्तयसीति
सा तमुवाच
नहुषो मामाह्वयति
कालश्चास्य मया कृत इति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-036

तामिन्द्र उवाच
गच्छ
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया
त्वमन्येनोपयातुमर्हसीति
सैवमुक्ता हृष्टा जगाम
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-037

अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति
तं शच्यब्रवीच्छक्रेण यथोक्तम्
स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-038

अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत्
पद्भ्यां च तेनास्पृश्यत
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम्
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-039

अथानिन्द्रं पुनस्त्रैलोक्यमभवत्
ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः
ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति
ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु
ततः स्वं स्थानं प्राप्स्यतीति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-040

ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति
सा पुनस्तत्सरः समभ्यगच्छत्
इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत्
ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-041

ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव
ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत्
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-042

आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः
स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-043

भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-044

अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति
तत्र बुधो व्रतचर्यासमाप्तावागच्छत्
अदितिं चावोचद्भिक्षां देहीति
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात्
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-045

दक्षस्य वै दुहितरः षष्टिरासन्
ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे
तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत्
ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः
भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-046

दक्षशापात्सोमं राजानं यक्ष्माविवेश
स यक्ष्मणाविष्टो दक्षमगमत्
दक्षश्चैनमब्रवीन्न समं वर्तस इति
तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा
पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम्
तत्र गत्वात्मानमभिषेचयस्वेति
अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम्
गत्वा चात्मनः स्नपनमकरोत्
स्नात्वा चात्मानं पाप्मनो मोक्षयामास
तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः
पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति
मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-047

स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे
तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत्
स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत्
तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-048

नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत्
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः
उक्तश्चापेयो भविष्यसि
एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति
तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-049

हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे
भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति
तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति
तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति
अद्यप्रभृत्येतदवस्थितमृषिवचनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-329-050

तदेवंविधं माहात्म्यं ब्राह्मणानाम्
क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे
तदेतद्ब्रह्माग्नीषोमीयम्
तेन जगद्धार्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 12 Contents | ← Chapter 328 | Chapter 330 →