Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 332

BORI CE: 12-332-001

नरनारायणावूचतुः
धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम्

MN DUTT: 08-171-001

नरनारायणावूचतुः धन्योऽस्यनुगृहीतोऽसि यत् ते दृष्टः स्वयं प्रभुः
न हि तं दृष्टवान् कश्चित् पद्मयोनिरपि स्वयम्

M. N. Dutt: Nara and Narayana said You deserve very high encomiums, and highly favoured have you been, since you have seen the powerful Narayana himself. None else, not even Brahman himself who has sprung from the primal lotus, has been able to see him.

BORI CE: 12-332-002

अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः
नारदैतद्धि ते सत्यं वचनं समुदाहृतम्

MN DUTT: 08-171-002

अव्यक्तयोनिर्भगवान् दुर्दर्शः पुरुषोत्तमः
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम्

M. N. Dutt: That foremost of Purushas, gifted with power and holiness, is of unmanifest origin and incapable of being seen. These words that we say to you are very true, O Narada!

BORI CE: 12-332-003

नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम

MN DUTT: 08-171-003

नास्य भक्तात् प्रियतरो लोके कश्चन विद्यते
ततः स्वयं दर्शितवान् स्वमात्मानं द्विजोत्तम

M. N. Dutt: There exists no one in the universe who is dearer to him than one that worships him with devotion. It is, therefore, O best of twice-born ones, that he showed himself to you!

BORI CE: 12-332-004

तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः
न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम

MN DUTT: 08-171-004

तपो हि तप्यतस्तस्य यत् स्थान परमात्मनः
न तत् सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम

M. N. Dutt: No one can go to that realm where the Supreme Soul resides practising penances, except we two, O foremost of twice-born ones.

BORI CE: 12-332-005

या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता

MN DUTT: 08-171-005

या हि सूर्यसहस्रस्य समस्तस्य भवेद् द्युतिः
स्थानस्य सा भवेत् तस्य स्वयं तेन विराजता

M. N. Dutt: On account of that places being adorned by Him, Its splendour resembles the effulgence of a thousand Suns collected together.

BORI CE: 12-332-006

तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते

MN DUTT: 08-171-006

तस्मादुत्तिष्ठते विप्र देवाद् विश्वभुवः पतेः
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते

M. N. Dutt: From that illustrious Being, O Brahmana, from Him who is the origin of the Creator of the universe, O foremost of all persons gifted with forgiveness, originates the attribute of forgiveness which attaches to the Earth.

BORI CE: 12-332-007

तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः
आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च

MN DUTT: 08-171-007

तस्माच्चोत्तिष्ठते देवात् सर्वभूतहिताद् रसः
आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च

M. N. Dutt: It is from that illustrious Being whose attributes are for the good of all beings, that Rasa (Taste) has flown. The attribute of Rasa belongs to the waters which are, again, liquid.

BORI CE: 12-332-008

तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्
येन स्म युज्यते सूर्यस्ततो लोकान्विराजते

MN DUTT: 08-171-008

तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्
येन संयुज्यते सूर्यस्ततो लोके विराजते

M. N. Dutt: It is from Him that Heat or Light has flown, having the attribute of Form or vision for its soul. It belongs to the Sun on account of which the Sun becomes able to shine and give heat.

BORI CE: 12-332-009

तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात्
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ

MN DUTT: 08-171-009

तस्माद् देवात् समुद्भूतः स्पर्शस्तु पुरुषोत्तमात्
येन स्म युज्यते वायुस्ततो लोकान् विवात्यसौ

M. N. Dutt: It is from that illustrious and foremost of Beings that Touch also has originated. It belongs to the Wind, on account of which the Wind moves about in the world producing the sensation of Touch.

BORI CE: 12-332-010

तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्

MN DUTT: 08-171-010

तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात् प्रभोः
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्

M. N. Dutt: It is from that powerful Lord of the entire universe that that Sound has arisen. It belongs to Ether, which, therefore, exists uncovered and unconfined.

BORI CE: 12-332-011

तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः

MN DUTT: 08-171-011

तस्माच्चोत्तिष्ठते देवात् सर्वभूतगतं मनः
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः

M. N. Dutt: It is from that illustrious Being that Mind, which pervades all Beings, has originated. It belongs to the Moon, on account of which the Moon has come to be invested with the attribute of showing all the things.

BORI CE: 12-332-012

षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम्
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक्

MN DUTT: 08-171-012

यद्धृतोत्पादकं नाम तत् स्थानं वेदसंज्ञितम्
विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक्

M. N. Dutt: That spot where the divine Narayana, that cater of the libations and other offerings made in sacrifices lives with Knowledge alone for his companion, has, in the Vedas, been called by the name of the productive cause of all things known as Sat.

BORI CE: 12-332-013

ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम
सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते

MN DUTT: 08-171-013

ये हि निष्कलुषा लोके पुण्यपापविवर्जिताः
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम

M. N. Dutt: The path that is theirs, O foremost of twiceborn ones, that are stainless and that are freed from both virtue and sin, is fraught with auspiciousness and happiness.

Corresponding verse not found in BORI CE

MN DUTT: 08-171-014

सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित् क्वचित्

M. N. Dutt: The Sun, who is the remover of the darkness of all the worlds, is said to be the door. Entering the Sun, the bodies of such persons consumed by his fire. They then become invisible for after that they cannot be beheld by any one at any time.

BORI CE: 12-332-014

आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित्
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत

BORI CE: 12-332-015

तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः
मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत

BORI CE: 12-332-016

प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा
विशन्ति विप्रप्रवराः सांख्या भागवतैः सह

BORI CE: 12-332-017

ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा
प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम्
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः

MN DUTT: 08-171-014

सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित् क्वचित्

MN DUTT: 08-171-015

परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत
तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः

MN DUTT: 08-171-016

मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं ततः
विशन्ति विप्रप्रवरा: सांख्या भागवतैः सह
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम्
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धिं तत्त्वतः

M. N. Dutt: The Sun, who is the remover of the darkness of all the worlds, is said to be the door. Entering the Sun, the bodies of such persons consumed by his fire. They then become invisible for after that they cannot be beheld by any one at any time. Reduced into invisible atoms, they then enter into Narayana. Passing out from him also, they enter into the form of Aniruddha. Losing all physical attributes altogether and changed into mind alone, they then enter into Pradyumna. Passing out of Pradyumna, those foremost of twice-born ones, including both those who are conversant with Sankhya philosophy and those who are devoted to the Supreme God, then enter Sankarshana who is otherwise called Individual Soul. After inis, divested of the three primal qualities of Goodness, Darkness, and Ignorance, those foremost of twice-born ones speedily enter the Supreme Soul otherwise called Kshetrajna and which itself is above the three primal qualities. Know that Vasudeva is He called Kshetrajna. Verily should you know that, that Vasudeva is the residence or original refuge of all things in the universe.

BORI CE: 12-332-018

समाहितमनस्काश्च नियताः संयतेन्द्रियाः
एकान्तभावोपगता वासुदेवं विशन्ति ते

MN DUTT: 08-171-017

समाहितमनस्काश्च नियताः संयतेन्द्रियाः
एकान्तभावोपगता वासुदेवं विशन्ति ते

M. N. Dutt: Only they whose mind are concentrated, who observe all sorts of restraint, whose senses are restrained, and who are devoted with their whole souls, succeed in entering Vasudeva.

BORI CE: 12-332-019

आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ

MN DUTT: 08-171-018

आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ

M. N. Dutt: We two, O foremost to twice-born ones, have taken birth in the house of Dharma. Living in this charming and spacious herinitage, we are practising the austerest penances.

BORI CE: 12-332-020

ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज

MN DUTT: 08-171-019

ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः
भविष्यन्ति त्रिलोकस्थास्तेषां स्वतीत्यथो द्विज

M. N. Dutt: We are thus employed, O twice-born one, moved by the desire of benefiting those manifestations of the Supreme God, dear to all the celestials, that will appear in the three worlds.

BORI CE: 12-332-021

विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम्

MN DUTT: 08-171-020

विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम
आस्थिताभ्यां सर्वकृच्छ्रे व्रतं सम्यगनुत्तमम्

M. N. Dutt: In accordance, one after another, which such ordinances as are extraordinary and as apply to us two only, O best of twice-born ones, we are duly observing all excellent and high vows fraught with the austerest penances.

BORI CE: 12-332-022

आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन
समागतो भगवता संजल्पं कृतवान्यथा

MN DUTT: 08-171-021

आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन
समागतो भगवता संजल्पं कृतवांस्तथा

M. N. Dutt: You, O celestial Rishi having penances for your wealth were seen by us in White Island when you were there. Having met with Narayana, you have formed a particular resolution.

BORI CE: 12-332-023

सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्

MN DUTT: 08-171-022

सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे
यद् भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्
सर्वं स ते कथितवान् देवदेवो महामुने

M. N. Dutt: In the three worlds consisting of mobile and immobile Beings, there is nothing that we do not know. Of good or evil that will occur or has occurred or is occurring, that God of gods, O great ascetic, has informed you.

BORI CE: 12-332-024

वैशंपायन उवाच
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः

MN DUTT: 08-171-023

वैशम्पायन उवाच एतच्छ्रुत्वा तयोर्वाक्यं तपस्युगे च वर्ततोः
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः

M. N. Dutt: Vaishampayana continued Having heard these words of Nara and Narayana both of whom were practising the austerest penances, the celestial Rishi Narada joined his hands in respect and became entirely devoted to Narayana.

BORI CE: 12-332-025

जजाप विधिवन्मन्त्रान्नारायणगतान्बहून्
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे

BORI CE: 12-332-026

अवसत्स महातेजा नारदो भगवानृषिः
तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ

MN DUTT: 08-171-024

जजाप विधिवन्मन्त्रान् नारायणगतान् बहून्
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे
अवसत् स महातेजा नारदो भगवानृषिः
तमेवाभ्यर्चयन् देवं नरनारायणौ च तौ

M. N. Dutt: He passed his time in mental recitation, with due observances, numberless sacred Mantras that are approved by Narayana. Adoring the Supreme Deity Narayana, and worshipping those two ancient Rishis also that had taken birth in the house of Dharma, the illustrious Rishis Narada, gifted with great energy, continued to live, thus engaged, in that retreat, called Vadari, on the breast of Himavat, belonging to Nara and Narayana, for thousand divine years. a worshipping those two ancient Rishis also that had taken birth in the house of Dharma, the illustrious Rishis Narada, gifted with great energy, continued to live, thus engaged, in that retreat, called Vadari, on the breast of Himavat, belonging to Nara and Narayana, for thousand divine years. a

Home | About | Back to Book 12 Contents | ← Chapter 331 | Chapter 333 →