Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 333

BORI CE: 12-333-001

वैशंपायन उवाच
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्

MN DUTT: 08-172-001

वैशम्पायन उवाच कस्यचित् त्वथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्

M. N. Dutt: Vaishampayana said On one occasion, while living in the hermitage of Nara and Narayana, Narada the son of Prameshthi, having duly performed the rites and observances in honour of the gods, began to perforin thereafter the rites in honour of the departed manes.

BORI CE: 12-333-002

ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते

BORI CE: 12-333-003

त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम्
किमेतत्क्रियते कर्म फलं चास्य किमिष्यते

MN DUTT: 08-172-002

ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम्
किमेतत् क्रियते कर्म फलं वास्य किमिष्यते

M. N. Dutt: Beholding him thus prepared, the eldest son of Dharma, viz., the powerful Narayana, addressed him, saying,-Whom you adoring, O foremost of twice-born ones, by these rites and the observances in connection with the gods and the departed means. O foremost of all persons gifted with intelligence, tell me this, agreeably to the scriptures. What is this that you are doing? What also are the fruits desired by you of those rites which you are performing. are

BORI CE: 12-333-004

नारद उवाच
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि
दैवतं च परो यज्ञः परमात्मा सनातनः

MN DUTT: 08-172-003

नारद उवाच त्वयैतत् कथितं पूर्वं दैवं कर्तव्यमित्यपि
दैवतं च परो यज्ञः परमात्मा सनातनः

M. N. Dutt: Narada said You said to me formerly that rites and observances in honour of the gods should be performed. You said that the rites in honour of the gods from the highest sacrifice and are equivalent to the worship of the Eternal and Supreme Soul.

BORI CE: 12-333-005

ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः

MN DUTT: 08-172-004

ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः

M. N. Dutt: Thus instructed, I always sacrifice in honour of the eternal and iminutable Vishnu through these rites that I perform in adoring the gods. It is from that Supreme Deity that Brahman, the Grandfather of all the worlds, sprang in days of yore.

BORI CE: 12-333-006

मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः

MN DUTT: 08-172-005

मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः

M. N. Dutt: That Brahman, otherwise called Prameshthi, filled with cheerfulness, caused my father (Daksha) to come into being. I was the son of Brahman, created before all others, by his will.

BORI CE: 12-333-007

यजाम्यहं पितॄन्साधो नारायणविधौ कृते
एवं स एव भगवान्पिता माता पितामहः
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः

MN DUTT: 08-172-006

यजामि वै पितृन् साधो नारायणविधौ कृते
एवं स एव भगवान् पिता माता पितामहः

M. N. Dutt: Orighteous and illustrious one, I am performing these rites in honour of the departed manes for the sake of Narayana and according to those ordinances that have been ordained by himself. The illustrious Narayana is the father, mother, and grandfather.

Corresponding verse not found in BORI CE

MN DUTT: 08-172-007

इज्यते पितृयज्ञेषु तथा नित्यं जगत्पतिः
श्रुतिश्चाप्यपरा देवी पुत्रान् हि पितरोऽयजन्

M. N. Dutt: In all sacrifices performed in honour of the departed manes, it is that Lord of the universe who is worshipped. On one occasion, the gods, who were father, taught their children the Shrutis.

BORI CE: 12-333-008

श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन्
वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः
ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे

MN DUTT: 08-172-008

वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः
ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे

M. N. Dutt: Having lost their knowledge of the Shrutis, and father had to acquire it again from those sons to whom they had come municated it. On account of this incident, the sons, who had thus to communicate the Mantras to their father, acquired the status of fathers.

BORI CE: 12-333-009

नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः
पुत्राश्च पितरश्चैव परस्परमपूजयन्

MN DUTT: 08-172-009

वै नूनं पुरैतद् विदितं युवयोर्भावितात्मनोः
पुत्राश्च पितरश्चैव परस्परमपूजयन्

M. N. Dutt: Forsooth, what the gods did on that occasion is well known to you two. Sons and fathers had thus to adore each other.

BORI CE: 12-333-010

त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा

MN DUTT: 08-172-010

त्रीन् पिण्डान् न्यस्य पृथव्यां पूर्वं दत्त्वा कुशानिति
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा

M. N. Dutt: Having first spread some blades of Kusha grass, the gods and the departed manes placed three funeral cakes thereon and thus adored each other. I wish to know, however, the reason why the departed manes in days of yore acquired the name of Pindas.

BORI CE: 12-333-011

नरनारायणावूचतुः
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्
गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः

MN DUTT: 08-172-011

नरनारायणावूचतुः इमां हि धरणी पूर्वं नष्टां सागरमेखलाम्
गोविन्द उज्जहाराशु वारां रूपमास्थितः
१२

M. N. Dutt: Nara and Narayana said The Earth, in days of yore, with her belt of seas, disappeared from the view. Govinda, taking the form of a gigantic boar, raised her up.

BORI CE: 12-333-012

स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः

MN DUTT: 08-172-012

सापयित्वा तु धरणी स्वे स्थाने पुरुषोत्तमः
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः

M. N. Dutt: Having replaced the Earth in her former position, that foremost of Purushas, his body smeared with water and mud, began to do what was necessary for the world and its inhabitants.

BORI CE: 12-333-013

प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ
दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद

MN DUTT: 08-172-013

प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ
दंष्ट्राविलग्नांस्त्रीन् पिण्डान् विधाय सहसा प्रभुः
१४
स्थापयामास वै पृथ्वयां कुशानास्तीर्य नारद
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि

M. N. Dutt: When the Sun reached the meridian, and the hour, therefore, came for saying the morning prayers, the powerful Lord, suddenly shaking off thrce balls of mud from his tusk, placed them upon the Earth, O Narada, having previously spread powerful Vishnu dedicated those balls of mud to his own self, according to the rites laid down in the eternal ordinance.

BORI CE: 12-333-014

स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि
संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-333-015

आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि
प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम्

BORI CE: 12-333-016

मर्यादास्थापनार्थं च ततो वचनमुक्तवान्
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम्

MN DUTT: 08-172-014

संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः
आत्मगात्रोष्मसम्भूतैः स्नेहगर्भस्तिलैरपि
प्रोक्ष्यापसव्यं देवेशः प्राङ्मुखः कृतवान् स्वयम्
मर्यादास्थापनार्थं च ततो वचनमुक्तवान्

MN DUTT: 08-172-015

वृषाकपिरुवाच अहं हि पितरः स्रष्टुमुद्यतो लोककृत् स्वयम्
यस्य चिन्तयतः सद्यः पितृकार्यविधीन् परान्

M. N. Dutt: Regarding the three balls of mud that the powerful Lord had shaken off from his tusks as funeral cakes, he then, with sesame seeds that arose from the heat of his own body, himself performed the rite of dedication, sitting with face turned towards the East. That foremost of gods then, moved by the desire of establishing rules of conduct for the inhabitants of the three worlds, said these words. I am the Creator of the worlds. I ain determined to create those that are to be called departed manes.-Saying these words, he began to think of those high ordinances that should regulate the rites to be performed in honour of the departed manes.

BORI CE: 12-333-017

तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम्
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्
आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते

MN DUTT: 08-172-016

दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्
आश्रिता धरणी पिण्डास्तस्मात् पितर एव ते

M. N. Dutt: While thus doing, he beheld that the three balls of mud, shaken off his tusk, had fallen towards the South. He then said to himself,—These balls, shaken off my tusk, have fallen on the Earth towards the south of her surface! Led by this, I declare that these should be known henceforth by the name of departed manes.

BORI CE: 12-333-018

त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे
भवन्तु पितरो लोके मया सृष्टाः सनातनाः

MN DUTT: 08-172-017

त्रयो मूर्तिविहीना वै पिण्डमूतिधरास्त्विमे
भवन्तु पितरो लोके मया सृष्टाः सनातनाः

M. N. Dutt: Let these three that are of no particular shape, and that are only round, come to be considered as Pitris in the world! Thus do I create the eternal Pitris.

BORI CE: 12-333-019

पिता पितामहश्चैव तथैव प्रपितामहः
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः

MN DUTT: 08-172-018

पिता पितामहश्चैव तथैव प्रपितामहः
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः

M. N. Dutt: I am the father, the grandfather and the great grandfather, and I should be considered as living in these three Pindas.

BORI CE: 12-333-020

नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम्
को वा मम पिता लोके अहमेव पितामहः

MN DUTT: 08-172-019

नास्ति मत्तोऽधिः कश्चित् को वान्योऽयॊ मया स्वयम् को वा मम पिता लोके अहमेव पितामहः

M. N. Dutt: There is no one that is superior to me. Who is there whom I myself may adore with rites? Who, again, is iny father in the universe? I myself am my grandfather.

BORI CE: 12-333-021

पितामहपिता चैव अहमेवात्र कारणम्
इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः

BORI CE: 12-333-022

वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान्
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः

MN DUTT: 08-172-020

पितामहपिता चैव अहमेवात्र कारणम्
इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः
वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान्
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः

M. N. Dutt: I am, indeed, the Grandfather and the father, I am the one cause! Having said these words, that God of gods, viz., He called Vrishakapi, offered those funeral cakes, O learned Brahmana, on the breast of the Varaha mountains, with elaborate rites. By those rites. He adored His own self, and having finished the adoration, disappeared there and then.

BORI CE: 12-333-023

एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः
लभन्ते सततं पूजां वृषाकपिवचो यथा

MN DUTT: 08-172-021

एषा तस्य स्थितिविप्र पितरः पिण्डसंज्ञिताः
लभन्ते सततं पूजां वृषाकपिवचो यथा

M. N. Dutt: Hence the Pitris are called Pinda. This is the root of the designation. According to the words given vent to by Vrishakapi at that time, the Pitris receive the worship offered by all.

BORI CE: 12-333-024

ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा
गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते

MN DUTT: 08-172-022

ये यजन्ति पितॄन् देवान् गुरूंश्चैवातिथींस्तथा
गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं यथा
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते! अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः

M. N. Dutt: They who celebrate sacrifices in honour of and adore the departed manes, the gods, the preceptor or other reverend senior, guests arrived at the house, kine, superior Brahmanas, the goddess Earth, and their mothers, in thought, word, and deed, and said to adore and sacrifice to Vishnu himself. Entering the bodies of all existent creatures, the illustrious Lord is the Soul of all things.

BORI CE: 12-333-025

अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः
महान्महात्मा सर्वात्मा नारायण इति श्रुतः

MN DUTT: 08-172-023

समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः
महान् महात्मा सर्वात्मा नारायण इति श्रुतिः

M. N. Dutt: Unaffected by happiness or misery, His attitude towards all is equal. Gifted with greatness, and of great soul, Narayana has been said to be the soul of all things in the universe.

Home | About | Back to Book 12 Contents | ← Chapter 332 | Chapter 334 →