Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 343

BORI CE: 12-343-001

अतिथिरुवाच
उपदेशं तु ते विप्र करिष्येऽहं यथागमम्
गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु

MN DUTT: 08-182-001

अतिथिरुवाच उपदेशं तु ते विप्र करिष्येऽहं यथाक्रमम्
गुरुणा मे यथाख्यातमर्थतत्त्वं तु मे शृणु

M. N. Dutt: The Guest said-For all that, O Brahmana, I shall try to instruct you duly. Listen to me as I recount to you what I have heard from my preceptor.

BORI CE: 12-343-002

यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम्
नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्

MN DUTT: 08-182-002

यत्र पूर्वाभिसर्गे वै धर्मचक्र प्रवर्तितम्
नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्

M. N. Dutt: In that place whence in course of a former creation, the wheel of virtue was set in motion, in that forest which is known by the name of Naimisha, and which is situate on the banks of the Gomati, there is a city called Nagapura.

BORI CE: 12-343-003

समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ
यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः

MN DUTT: 08-182-003

समग्रैस्त्रिदशैस्तत्र इष्टमासीद् द्विजर्षभ
योन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः

M. N. Dutt: There, in that region, all the gods, asscmbled a grand sacrifice. There the foremost of earthly kings, Mandhatri, defeated Indra, the king of the gods.

BORI CE: 12-343-004

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्
पद्मनाभो महाभागः पद्म इत्येव विश्रुतः

MN DUTT: 08-182-004

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्
पद्मनाभो महानागः पद्म इत्येव विश्रुतः

M. N. Dutt: A powerful Naga, of righteous soul, lives in the city that stands in that region. That great Naga is known by the name of Padmanabha or Padma.

BORI CE: 12-343-005

स वाचा कर्मणा चैव मनसा च द्विजर्षभ
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः

MN DUTT: 08-182-005

स वाचा कर्मणा चैव मनसा च द्विजर्षभ
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः

M. N. Dutt: Walking in the three-fold path (of acts, knowledge, and adoration), he pleases all creatures in thought, word, and deed.

BORI CE: 12-343-006

साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम्
विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति

MN DUTT: 08-182-006

साम्ना भेदेन दानेन दण्डेनेति चतुर्विधम्
विषमस्थं समस्थं च चक्षुर्ध्यानेन रक्षति

M. N. Dutt: Thinking upon all things with great care, he protects the virtuous and punishes the wicked by following the four-fold policy on conciliation, creating dissensions, making gifts or giving bribes, and using force.

BORI CE: 12-343-007

तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम्
स ते परमकं धर्मं नमिथ्या दर्शयिष्यति

MN DUTT: 08-182-007

तमतिक्रम्य विधिना प्रष्टुमर्हसि कासितम्
स ते परमकं धर्मं न मिथ्या दर्शयिष्यति

M. N. Dutt: Going there, you should put to him the questions you wish. He will show you truly what the highest religion is.

BORI CE: 12-343-008

स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः
गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः

MN DUTT: 08-182-008

स हि सर्वातिथि गो बुद्धिशास्त्रविशारदः
गुणैरनुपमैर्युक्तः समस्तैराभिकामिकैः

M. N. Dutt: That Naga is always fond of guests. Gifted with great intelligence, he is well conversant with the Scriptures. He possesses all desirable virtues the like of which are not to be seen in any other person.

BORI CE: 12-343-009

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च

MN DUTT: 08-182-009

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च

M. N. Dutt: By nature he does those duties which are performed with or in water. He is given to the study of the Vedas. He is endued with penances and self-control. He has great riches.

BORI CE: 12-343-010

यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः
सत्यवागनसूयुश्च शीलवानभिसंश्रितः

MN DUTT: 08-182-010

यज्वा दानपतिः क्षान्तो वृत्ते च परमे स्थितः
सत्यवागनसूयुश्च शीलवानियतेन्द्रियः
१०

M. N. Dutt: He celebrates sacrifices, makes gifts, abstains from doing injury, and practises forgiveness. His conduct is in every way good. Truthful in speech and shorn of malice, his conduct is good and his senses are under proper control.

BORI CE: 12-343-011

शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः
अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः

MN DUTT: 08-182-011

शेषान्नभोक्ता वचनानुकूलो हितार्जवोत्कृष्टकृताकृतज्ञः
अवैरकृद् भूतहिते नियुक्तो गङ्गाह्रदाम्भोऽभिजनोपपन्नः

M. N. Dutt: He eats after feeding all his guests and attendants. He is kind of speech. He has knowledge of what is good and what is simple and right and what is censurable. He takes an account of what he does and what he leaves undone. He never acts with hostility towards any one. He is always engaged in doing what is good to all creatures. He belongs to a family which is as pure and stainless as the water of a lake in the midst of the Ganges.

Home | About | Back to Book 12 Contents | ← Chapter 342 | Chapter 344 →