Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 344

BORI CE: 12-344-001

ब्राह्मण उवाच
अतिभारोद्यतस्यैव भारापनयनं महत्
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्

MN DUTT: 08-183-001

ब्राह्मण उवाच अतिभारोऽथ तस्यैव भारावतरणं महत्
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्

M. N. Dutt: I have heard these words of yours that are so consoling, with as much satisfaction as is experienced by a person heavily loaded when that load is taken off his head or shoulders.

BORI CE: 12-344-002

अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्

BORI CE: 12-344-003

ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा

BORI CE: 12-344-004

मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्
प्रह्रादयति मां वाक्यं भवता यदुदीरितम्

MN DUTT: 08-183-002

अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्
ईप्सितस्येव सम्प्राप्तिरन्नस्य समयेऽतिथेः
एषितस्यात्मनः काले वृद्धस्यैव सुतो यथा
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्
प्रह्लादयति मां वाक्यं भवता यदुदीरितम्
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च

M. N. Dutt: The pleasure which a traveller who has made a long journey on foot feels when he lies down on a bed, that which a person feels when he finds a seat after having stood for a long time for want of room, or that which is felt by a thirsty person when he finds a glass of cool water, or that which is felt by a hungry man when he finds good food set before him, or that which a guest feels when a dish of desirable food is placed before him at the proper time, or that which is felt by an old men when after long coveting he gets a son, or that which is felt by one when meeting with a dear friend or relative about whom he had become highly anxious, resembles that which I have been filled on account of these words given vent to by you.

BORI CE: 12-344-005

दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च
प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः
बाढमेवं करिष्यामि यथा मां भाषते भवान्

MN DUTT: 08-183-003

प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः
बाढमेवं करिष्यामि यथा मे भाषते भवान्

M. N. Dutt: Like a person with upturned look I have heard what has fallen from your lips and am thinking upon their meaning. With these wise words of yours, you have truly instructed me!

BORI CE: 12-344-006

इहेमां रजनीं साधो निवसस्व मया सह
प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः

MN DUTT: 08-183-004

इमां हि रजनीं साधो निवसस्व मया सह
प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोषितः
असौ हि भगवान् सूर्यो मन्दरश्मिरवाङ्मुखः

M. N. Dutt: Yes, I shall do what you have ordered me to do. You may go tomorrow carily in the morning, passing the night happily with me and removing your fatigue by such rest. See, the rays of the divine Sun have been partially dimmed and the god of day is going in his downward course!

BORI CE: 12-344-007

भीष्म उवाच
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन
उवास किल तां रात्रिं सह तेन द्विजेन वै

MN DUTT: 08-183-005

भीष्म उवाच ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन
उवास किल तां रात्रिं सह तेन द्विजेन वै

M. N. Dutt: Bhishma continued Hospitably treated by that Brahmana, the learned guest, O destroyer of enemies, passed that night in the company of his host.

BORI CE: 12-344-008

तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा

MN DUTT: 08-183-006

चतुर्थधर्मसंयुक्तं तयोः कथयतोस्तदा
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा

M. N. Dutt: Indeed, both of them passed the night happily, conversing cheerfully with each other on the subject of the duties of the fourth mode of life, viz., Sannyasa. So engrossing was their conversation that the night passed away as if it were day.

BORI CE: 12-344-009

ततः प्रभातसमये सोऽतिथिस्तेन पूजितः
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता

MN DUTT: 08-183-007

ततः प्रभातसमये सोऽतिथिस्तेन पूजितः
ब्राह्मणेन यथाशक्त्य स्वकार्यमभिकाङ्क्षता

M. N. Dutt: When morning came, the guest was adored with due rites by the Brahmana, who was bent upon doing what was considered by him to be beneficial for himself.

BORI CE: 12-344-010

ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित्
यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः

MN DUTT: 08-183-008

ततः स विप्रः कृतकर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मकृत्
यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः

M. N. Dutt: Having dismissed his guest, the virtuous Brahmana, determined to achieve his purpose, took leave of his kinsmen and relatives, and started in due time for the abode of that foremost of Nagas, with heart firmly directed towards it.

Home | About | Back to Book 12 Contents | ← Chapter 343 | Chapter 345 →