Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 346

BORI CE: 12-346-001

भीष्म उवाच
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना
निराहारेण वसता दुःखितास्ते भुजंगमाः

MN DUTT: 08-185-001

भीष्म उवाच अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना
निराहारेण वसता दुःखितास्ते भुजङ्गमाः

M. N. Dutt: Bhishma said These Nagas of that city became greatly distressed when they saw that that Brahmana, devoted to the practice of penances, continued to live in the forest, entirely abstaining from food, in expectation of the arrival of the Naga king.

BORI CE: 12-346-002

सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति

MN DUTT: 08-185-002

सर्वे सम्भूय सहिता ह्यस्य नागस्य बान्धवाः
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति

M. N. Dutt: All the kinsmen and relatives of the great Naga, including his brothers and children and wife, assembling together, went to the spot where the Brahmana was living.

BORI CE: 12-346-003

तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम्
समासीनं निराहारं द्विजं जप्यपरायणम्

MN DUTT: 08-185-003

तेऽपश्यन् पुलिने तं वै विविक्ते नियतव्रतम्
समासीनं निराहारं द्विजं जप्यपरायणम्

M. N. Dutt: Arrived on the banks of the Gomati, they saw that twice-born one seated in a solitary place, abstaining from food of every sort, observant all the while of excellent vows, and engaged in silently reciting certain Mantras.

BORI CE: 12-346-004

ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत्
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः

MN DUTT: 08-185-004

ते सर्वे समतिक्रम्य विप्रमभ्यर्च्य चासकृत्
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः

M. N. Dutt: Approaching the Brahmana and offering him due adorations, the kinsmen and relatives of the great Naga said to him these candid words.

BORI CE: 12-346-005

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन
न चाभिलषसे किंचिदाहारं धर्मवत्सल

MN DUTT: 08-185-005

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन
न चाभिभाषसे किंचिदाहारं धर्मवत्सल

M. N. Dutt: O Brahmana having asceticism, for your riches, that is the sixth day of your arrival here, but you speak no word about your food, O twice-born one you are devoted to virtue.

BORI CE: 12-346-006

अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः

MN DUTT: 08-185-006

अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः

M. N. Dutt: You have come to us. We too are here in attendance upon you. It is absolutely necessary that we should do the duties of hospitality by you. We are all relations of the Naga king with whom you have business.

BORI CE: 12-346-007

मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण

MN DUTT: 08-185-007

मूलं फलं वा पर्ण वा पयो वा द्विजसत्तम्
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण

M. N. Dutt: Roots or fruit, leaves, or water, or rice or meat, O best of Brahmanas, you should take for food.

BORI CE: 12-346-008

त्यक्ताहारेण भवता वने निवसता सता
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात्

MN DUTT: 08-185-008

त्यक्ताहारेण भवता वने निवसता त्वया
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात्

M. N. Dutt: For your living in this forest under such circumstances of total abstention from food, the whole community of Nagas young and old is being aggrieved, since this your fast implies negligence on our part to discharge the duties of hospitality.

BORI CE: 12-346-009

न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु

MN DUTT: 08-185-009

न हि नो भ्रूणहा कश्चिज्जातापद्यनृतोऽपि वा
पूर्वाशी वा कुले ह्यस्मिन् देवतातिथिबन्धुषु

M. N. Dutt: We have none amongst us who has been guilty of Brahmanicide. None of us has been guilty of Brahmanicide. None of us has ever lost a son immediately after birth. No one has been born in our race who has eaten before serving the gods or guests or relatives arrived at his house.

BORI CE: 12-346-010

ब्राह्मण उवाच
उपदेशेन युष्माकमाहारोऽयं मया वृतः
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति

MN DUTT: 08-185-010

ब्राह्मण उवाच उपदेशेन युष्माकमाहारोऽयं कृतो मया
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति

M. N. Dutt: The Brahmana said On account of these solicitations of you all, I may be considered to have broken my fast. Eight days remain when the king of the Nagas will return.

BORI CE: 12-346-011

यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्

MN DUTT: 08-185-011

यद्यष्टरात्रेऽतिक्रान्ते नागमिष्यति पन्नगः
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्

M. N. Dutt: If, on the expire of the eighth night hence, the king of the Nagas do not come back, I shall then break this fast by eating. Indeed, this vow of abstaining from all food that I am observing is on account of my respect for the Naga king.

BORI CE: 12-346-012

कर्तव्यो न च संतापो गम्यतां च यथागतम्
तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ

MN DUTT: 08-185-012

कर्तव्यो न च संतापो गम्यतां च यथागतम्
तन्निमित्तमिदं सर्वं नैतद् भेत्तसुमिहार्हथ

M. N. Dutt: You should not grieve for what I am doing. Do you all return to whence you came. This my vow is on his account. You should not do anything on account of which this my vow may be broken.

BORI CE: 12-346-013

भीष्म उवाच
तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ

MN DUTT: 08-185-013

ते तेन समनुज्ञाता ब्राह्मणेन भुजङ्गमाः
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ

M. N. Dutt: The assembled Nagas, thus addressed by Brahmana, were sent away by him, whereupon, O forcmost of men, they returned to their respective quarters.

Home | About | Back to Book 12 Contents | ← Chapter 345 | Chapter 347 →