Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 002

BORI CE: 13-002-001

युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
श्रुतं मे महदाख्यानमिदं मतिमतां वर

MN DUTT: 09-002-001

युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद
श्रुतं मे महदाख्यानमिदं मतिमतां वर

M. N. Dutt: Yudhishthira said O grandfather, O wisest of men, O you who are learned in all the scriptures, I have heard, this great story, O foremost of intelligent men!

BORI CE: 13-002-002

भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप
कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-002-002

भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप
कथ्यमानं त्वया किञ्चित् तन्मे व्याख्यातुमर्हसि

M. N. Dutt: I am desirous of again listening to the recital of some history full of religious instruction, and you should satisfy me.

BORI CE: 13-002-003

केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव

MN DUTT: 09-002-003

केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निजितः
इत्येतत् सर्वमाचक्ष्व तत्त्वेनापि च पार्थिव

M. N. Dutt: O king, tell me if any householder has ever succeeded in conquering Death by the practice of virtue! Do you recite this to me in full.

BORI CE: 13-002-004

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः

MN DUTT: 09-002-004

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः

M. N. Dutt: Bhishma said This ancient history is narrated describing the subject of the conquest, by a householder, of Death, by the practice of virtue.

BORI CE: 13-002-005

मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः

MN DUTT: 09-002-005

मनोः प्रजापते राजनिक्ष्वाकुरभवत् सुतः
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः

M. N. Dutt: The Prajapati Manu had a son, O king, named Ikshvaku. That king, illustrious as the Sun, begat a hundred sons.

BORI CE: 13-002-006

दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः

MN DUTT: 09-002-006

दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत
माहिष्मत्यामभूद् राजा धर्मात्मा सत्यविक्रमः

M. N. Dutt: His tenth son, O Bharata, was named Dashashva, and this virtuous prince of infallible prowess became the king of Mahismati.

BORI CE: 13-002-007

दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः
सत्ये तपसि दाने च यस्य नित्यं रतं मनः

MN DUTT: 09-002-007

दशाश्वस्य सुतस्त्वासीद् राजा परमधार्मिकः
सत्ये तपसि दाने च यस्य नित्यं रतं मनः

M. N. Dutt: Dashashva's son, o king, was a pious prince whose mind was continually devoted to the practice of truth and charity and devotion.

BORI CE: 13-002-008

मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा

MN DUTT: 09-002-008

मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः
धनुर्वेदे च वेदे च निरतो योऽभवत् सदा

M. N. Dutt: He was known by the name of Madirashva and ruled the Earth as her master. He was continually given to the study of the Vedas as also of the science of arms.

BORI CE: 13-002-009

मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः
महाभागो महातेजा महासत्त्वो महाबलः

MN DUTT: 09-002-009

मदिराश्वस्य पुत्रस्तु द्युतिमान् नाम पार्थिवः
महाभागो महातेजा महासत्त्वो महाबलः

M. N. Dutt: Madirashva's son was the king named Dyutimat who was ended with great good fortune and power and strength and energy.

BORI CE: 13-002-010

पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः
धर्मात्मा कोशवांश्चापि देवराज इवापरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-002-010

पुत्रो द्युतिमतस्त्वासीद् राजा परमधार्मिकः
सर्वलोकेषु विख्यातः सुवीरो नाम नामतः

M. N. Dutt: Dyutimat's son was the highly devout and pious king who was celebrated in all the worlds by the name of Suvira. His soul was intent on religion and he possessed riches like another Indra the king of the gods.

Corresponding verse not found in BORI CE

MN DUTT: 09-002-011

धर्मात्मा कोषवांश्चापि देवराज इवापरः
सुवीरस्य तु पुत्रोऽभूत् सर्वसंग्रामदुर्जयः

M. N. Dutt: Suvira too had a son who was invincible in battle, and who was the best of all warriors and known by the name of Sudurjaya.

BORI CE: 13-002-011

सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः
दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः

BORI CE: 13-002-012

दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः
दुर्योधनो नाम महान्राजासीद्राजसत्तम

MN DUTT: 09-002-011

धर्मात्मा कोषवांश्चापि देवराज इवापरः
सुवीरस्य तु पुत्रोऽभूत् सर्वसंग्रामदुर्जयः

MN DUTT: 09-002-012

स दुर्जय इति ख्यातः सर्वशस्त्रभृतां वरः
दुर्जयस्येन्द्रवपुषः पुत्रोऽश्विसदृशद्युतिः

MN DUTT: 09-002-013

दुर्योधनो नाम महान् राजा राजर्षिस्तमः
तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः

M. N. Dutt: Suvira too had a son who was invincible in battle, and who was the best of all warriors and known by the name of Sudurjaya. And Durjaya too, endued with a body like that of Indra, had a son who was radiant with the effulgence of fire. He was the great king named Duryodhana who was one of the foremost of royal sages. Indra used to pour rain profusely in the kingdom of this king, who never fled from the battle field and was gifted with valour like unto Indra himself.

BORI CE: 13-002-013

तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः
विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-002-014

विषये वासवस्तस्य सम्यगेव प्रवर्षति
रत्नैर्धनैश्च पशुभिः सस्येश्चापि पृथग्विधैः

M. N. Dutt: The cities and the kingdom of this king were filled with wealth and gems and cattle and various sorts of grain.

BORI CE: 13-002-014

रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः
नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत्

MN DUTT: 09-002-014

विषये वासवस्तस्य सम्यगेव प्रवर्षति
रत्नैर्धनैश्च पशुभिः सस्येश्चापि पृथग्विधैः

MN DUTT: 09-002-015

नगरं विषयश्चास्य प्रतिपूर्णस्तदाभवत्
न तस्य विषये चाभूत् कृपणो नापि दुर्गतः

M. N. Dutt: The cities and the kingdom of this king were filled with wealth and gems and cattle and various sorts of grain. There was no miser in his kingdom nor any person afflicted with distress or suffering from poverty. Nor was there in his kingdom any person who was weak in body or afflicted with disease.

BORI CE: 13-002-015

न तस्य विषये चाभूत्कृपणो नापि दुर्गतः
व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-002-016

सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः

MN DUTT: 09-002-016

व्याधितो वा कृशो वाऽपि तस्मिन् नाभृन्नरः क्वचित्
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकस्थनः

M. N. Dutt: This king was very intelligent, mild in speech, without envy, a master of his passions, of a righteous soul, full of mercy, gifted with prowess, and not given to boasting.

BORI CE: 13-002-017

यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः
न चावमन्ता दाता च वेदवेदाङ्गपारगः

MN DUTT: 09-002-017

यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः
न चावमन्ता दाता च वेदवेदाङ्गपारगः

M. N. Dutt: He celebrated sacrifices, and was selfcontrolled and intelligent, devoted to Brahmanas and Truth. He never humiliated others, and was charitable, and wellread in the Vedas and the Vedanta.

BORI CE: 13-002-018

तं नर्मदा देवनदी पुण्या शीतजला शिवा
चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत

MN DUTT: 09-002-018

तं नर्मदा देवनदी पुण्या शीतजला शिवा
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत

M. N. Dutt: Auspicious and sacred and of cool waters, the celestial stream Narmada, in her own nature, O Bharata, courted him.

BORI CE: 13-002-019

तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना

MN DUTT: 09-002-019

तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना
नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना

M. N. Dutt: He begot upon that river, a lotus eyed daughter, named Sudarshana, who was, O king, gifted with great beauty.

BORI CE: 13-002-020

तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर
दुर्योधनसुता यादृगभवद्वरवर्णिनी

MN DUTT: 09-002-020

तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर
दुर्योधनसुता यादृगभवद् वरवर्णिनी

M. N. Dutt: No woman, O Yudhishthira, had been born before, who was so very beautiful as that excellent lady the daughter of Duryodhana.

BORI CE: 13-002-021

तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्
भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम्

MN DUTT: 09-002-021

तामग्निश्चकमे साक्षाद् राजकन्यां सुदर्शनाम्
भूत्वा च ब्राह्मणो राजन् वरयामास तं नृपम्

M. N. Dutt: The god Agni himself courted the beautiful princess Sudarshana, and assuming the shape of a Brahmana, O king, sought her hand from the king.

BORI CE: 13-002-022

दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्

MN DUTT: 09-002-022

दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्

M. N. Dutt: The king was reluctant to give his daughter in marriage to the Brahmana who was poor and not of equal rank with himself.

BORI CE: 13-002-023

ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः
ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा

MN DUTT: 09-002-023

ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः
ततःसुदुःखितो राजा वाक्यमाह द्विजांस्तदा

M. N. Dutt: Thereupon Agni disappeared from his great sacrifice. The king, grieved at heart, then addressed the Brahmanas, saying,

BORI CE: 13-002-024

दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव

MN DUTT: 09-002-024

दुष्कृतं मम किं नु स्याद् भवतां वा द्विजर्षभाः
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव

M. N. Dutt: What sin have, I you excellent Brahmanas, or you, have committed, that Agni should disappear from this sacrifice, as good done to wicked men vanishes from their estimation.

BORI CE: 13-002-025

न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः
भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम्

MN DUTT: 09-002-025

न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्नि शमागतः
भवतां चाथवा मह्यं तत्त्वेनैतद् विमृश्यताम्

M. N. Dutt: Indeed, we have committed a great iniquity for which Agni has thus disappeared! Either you have committed the sin, or I. Do you fully enquire into the matter.

BORI CE: 13-002-026

एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ
नियता वाग्यताश्चैव पावकं शरणं ययुः

MN DUTT: 09-002-026

तत्र राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ
नियता वाग्यताश्चैव पावकं शरणं ययुः

M. N. Dutt: Then hearing the king's words, O foremost prince of Bharata's race, the Brahmanas, controlling speech, sought with concentrated faculties the help of the god of fire.

BORI CE: 13-002-027

तान्दर्शयामास तदा भगवान्हव्यवाहनः
स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः

MN DUTT: 09-002-027

तान् दर्शयामास तदा भगवान् हव्यवाहनः
स्वं रूपं दीप्तिमत् कृत्वा शरदर्कसमद्युतिः

M. N. Dutt: The divine carrier of oblations, effugent as the autumnal Sun, appeared before them, covering his self in glorious refulgence.

BORI CE: 13-002-028

ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति

MN DUTT: 09-002-028

ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति

M. N. Dutt: The great Agni then addressed those excellent Brahmanas, saying, I seek the daughter of Duryodhana for my own self.

BORI CE: 13-002-029

ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना

MN DUTT: 09-002-029

ततस्ते कल्पमुत्थाय तस्मै राज्ञे न्यवेदयन्
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना

M. N. Dutt: At this, all those Brahmanas were struck with surprise and rising on the morrow, they told the king what had been said by the firegod.

BORI CE: 13-002-030

ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्

MN DUTT: 09-002-030

ततः स राजा तच्छुत्वा वचनं ब्रह्मवादिनाम्
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्

M. N. Dutt: Hearing the words of those Brahmavadins, the wise king was delighted at heart, and said, Be it so! The king sought a boon of Do you, O Agni, be pleased to remain always with us here!

BORI CE: 13-002-031

प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम्
नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति
तमाह भगवानग्निरेवमस्त्विति पार्थिवम्

MN DUTT: 09-002-031

अयाचत च तं शुल्कं भगवन्तं विभावसुम्
नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति
तमाह भगवानग्निरेवमस्त्विति पार्थिवम्
ततः सांनिध्यमद्यापि माहिष्मत्यां विभावसोः

M. N. Dutt: Be it so! said the divine Agni to that king. For this reason Agni has always been present in the kingdom of Mahismati to this day, and was seen by Sahadeva in his conquering expedition to the south.

BORI CE: 13-002-032

ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः
दृष्टं हि सहदेवेन दिशो विजयता तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-002-033

ततस्तां समलंकृत्य कन्यामहतवाससम्
ददौ दुर्योधनो राजा पावकाय महात्मने

BORI CE: 13-002-034

प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम्
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे

BORI CE: 13-002-035

तस्या रूपेण शीलेन कुलेन वपुषा श्रिया
अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे

MN DUTT: 09-002-032

दृष्टं हि सहदेवेन दिशं विजयता तदा
ततस्तां समलंकृत्य कन्यामाहृतवाससम्
ददौ दुर्योधनो राजा पावकाय महात्मने
प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम्
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया
अभवत् प्रीतिमानग्निर्गर्भे चास्या मनो दधे
तस्याः समभवत्पुत्रो नाम्नाऽऽग्नेयः सुदर्शनः

M. N. Dutt: Then the king gave his daughter, dressed in new raiments and decked with jewels, to the great god, and Agni too accepted, according to Vedic rites, the princess Sudarshana as his bride, as he accepts libations of clarified butter at sacrifices. Agni was well pleased with her look, her beauty, grace, character, and nobility of birth, and thought of begetting offspring upon her. And she soon gave birth to a son by Agni, of the name of Sudarshana.

BORI CE: 13-002-036

तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः
शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-002-033

सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः
शिशुरेवाध्यगात् सर्वं परं ब्रह्म सनातनम्

M. N. Dutt: Sudarshana, also, was, as beautiful as the full moon, and even in his childhood he acquired a knowledge of the supreme and eternal Brahma.

BORI CE: 13-002-037

अथौघवान्नाम नृपो नृगस्यासीत्पितामहः
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत्

MN DUTT: 09-002-034

अथौघवान् नाम नृपो नृगस्यासीत् पितामहः
तस्याथौघवती कन्या पुत्रश्चौवरथोऽभवत्

M. N. Dutt: There was also a king named Oghavat, who was the grandfather of Nriga. He had a daughter named Oghavati, and a son, too, of the name of Ogharatha born to him.

BORI CE: 13-002-038

तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम्
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम्

MN DUTT: 09-002-035

तामोघवान् ददौ तस्मै स्वयमोघवतीं सुताम्
सुदर्शनाय विदुषे भार्यार्थं देवरूपिणीम्

M. N. Dutt: King Oghavat gave his daughter Oghavati, beautiful as a goddess, 10 the learned Sudarshana, for wife.

BORI CE: 13-002-039

स गृहस्थाश्रमरतस्तया सह सुदर्शनः
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः

MN DUTT: 09-002-036

स गृहस्थाश्रमरतस्तया सह सुदर्शनः
कुरुक्षेत्रेऽवसद् राजन्नोघवत्या समन्वितः

M. N. Dutt: Sudarshana, o king, leading the domestic mode of life with Oghavati, used to live in Kurukshetra with her.

BORI CE: 13-002-040

गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते

MN DUTT: 09-002-037

गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो
प्रतिज्ञामकरोद् धीमान् दीप्ततेजा विशाम्पते

M. N. Dutt: This intelligent prince of fiery energy took the vow, O lord, of conquering Death by leading the life of a householder.

BORI CE: 13-002-041

तामथौघवतीं राजन्स पावकसुतोऽब्रवीत्
अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन

MN DUTT: 09-002-038

तामथौघवतीं राजन् स पावकसुतोऽब्रवीत्
अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन

M. N. Dutt: The son of Agni, O king, said to Oghavati Do you never act against the wishes of those who seek our hospitality.

BORI CE: 13-002-042

येन येन च तुष्येत नित्यमेव त्वयातिथिः
अप्यात्मनः प्रदानेन न ते कार्या विचारणा

MN DUTT: 09-002-039

येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः
अप्यात्मनः प्रदानेन न ते कार्या विचारणा

M. N. Dutt: You should ungrudgingly welcome the guests, even if you have to offer your own body.

BORI CE: 13-002-043

एतद्व्रतं मम सदा हृदि संपरिवर्तते
गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम्

MN DUTT: 09-002-040

एतद् व्रतं मम सदा हृदि सम्परिवर्तते
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्

M. N. Dutt: O beautiful one, I always remember this vow, since for householders, there is no higher virtue than hospitality to guests.

BORI CE: 13-002-044

प्रमाणं यदि वामोरु वचस्ते मम शोभने
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा

MN DUTT: 09-002-041

प्रमाणं यदि वामोरु वचस्ते मम शोभने
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा

M. N. Dutt: Do you always remember without ever doubting it, if my words be any authority with you.

BORI CE: 13-002-045

निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव

MN DUTT: 09-002-042

निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव

M. N. Dutt: O sinless and blessed one, if you have any faith in me, do you never disregard a guest whether I be at your side or at a distance from you.

BORI CE: 13-002-046

तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः
न मे त्वद्वचनात्किंचिदकर्तव्यं कथंचन

MN DUTT: 09-002-043

तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः
न मे त्वद्वचनात् किंचिन्न कर्तव्यं कथंचन

M. N. Dutt: Oghavati placing her clasped hands on her forehead, replied, saying, I shall leave nothing indone of what you order me.

BORI CE: 13-002-047

जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम्
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा

MN DUTT: 09-002-044

जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम्
पृष्ठतोऽन्वगमद् राजन् रन्ध्रान्वेषी तदा सदा

M. N. Dutt: Then, O king, desiring to overreach Sudarshana, Mrityu began to watch him for Ginding out his short comings.

BORI CE: 13-002-048

इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने
अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा

MN DUTT: 09-002-045

इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने
अतिथिळह्मणः श्रीमांस्तामाहौघवतीं तदा

M. N. Dutt: Once on a time, when the son of Agni went out fetch fuel from the forest, a graceful Brahmana sought the hospitality of Oghavati with these words.

BORI CE: 13-002-049

आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः

MN DUTT: 09-002-046

आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः

M. N. Dutt: O beautiful lady, if you have any faith in the virtue of hospitality as laid down for householders, then I would request you to extend the rites of hospitality to me today.

BORI CE: 13-002-050

इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी
विधिना प्रतिजग्राह वेदोक्तेन विशां पते

MN DUTT: 09-002-047

इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी
विधिना प्रतिजग्राह वेदोक्तेन विशाम्पते

M. N. Dutt: Thus addressed by that Brahmana, O king, the illustrious princess welcomed him according to the rites laid down in the Vedas.

BORI CE: 13-002-051

आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते

MN DUTT: 09-002-048

आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते

M. N. Dutt: Having offered him a seat, and water to wash his feet, she enquired, saying, What is your business? What can I offer you?

BORI CE: 13-002-052

तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम्
त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर

MN DUTT: 09-002-049

तामब्रवीत् ततो विप्रो राजपुत्री सुदर्शनाम्
त्वया ममार्थः कल्याणि निर्विशङ्कतदाचर

M. N. Dutt: The Brahmana said to her, my business is with your body, O blessed one! Do you act accordingly without any hesitation whatever.

BORI CE: 13-002-053

यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्

MN DUTT: 09-002-050

यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्

M. N. Dutt: If the duties prescribed for householders be acceptable to you, do you, O princess, satisfy me by offering up your body to me.

BORI CE: 13-002-054

तथा संछन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया
नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः

MN DUTT: 09-002-051

स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया
नान्यमात्मप्रदानात् स तस्या ववे वरं द्विजः

M. N. Dutt: Though tempted by the princess witi, offers of various other things, the Brahmana, however, did not seek the Brahmana, however, did not seek any thing else than the offer of her own person.

BORI CE: 13-002-055

सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः
तथेति लज्जमाना सा तमुवाच द्विजर्षभम्

MN DUTT: 09-002-052

सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः
तथेति लज्जमाना सा तमुवाच द्विजर्षभम्

M. N. Dutt: Finding him determined, that lady, recollecting the directions given to her by her husband, but filled with shame, said to that excellent Brahmana Be it so.

BORI CE: 13-002-056

ततो रहः स विप्रर्षिः सा चैवोपविवेश ह
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः

MN DUTT: 09-002-053

ततो विहस्य विप्रर्षिः सा चैवाथ विवेश ह
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः

M. N. Dutt: Recollecting the words of her husband who was desirous of acquiring the virtue of householders, she cheerfully approached the i twiceborn Rishi.

BORI CE: 13-002-057

अथेध्मान्समुपादाय स पावकिरुपागमत्
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः

MN DUTT: 09-002-054

अथेध्मानमुपादाय स पावकिरुपागमत्
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः

M. N. Dutt: Meanwhile, the son of Agni, having collected fuel, returned to his home. Mrityu, with his dreadful and inexorable nature, was always by his side, as one attends upon his devoted friend.

BORI CE: 13-002-058

ततस्त्वाश्रममागम्य स पावकसुतस्तदा
तामाजुहावौघवतीं क्वासि यातेति चासकृत्

MN DUTT: 09-002-055

ततस्त्वाश्रममागम्य स पावकसुतस्तदा
तां व्याजहारौघवतीं क्वासि यातेति चासकृत्

M. N. Dutt: When the son of Pavaka returned to his own asylum, he called out for Oghavati by name, and repeatedly exclaimed Where are you gone?

BORI CE: 13-002-059

तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती

MN DUTT: 09-002-056

तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती

M. N. Dutt: But the chaste lady, devoted to her husband, being then in the arms of that Brahmana, gave no reply to her husband.

BORI CE: 13-002-060

उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च
तूष्णींभूताभवत्साध्वी न चोवाचाथ किंचन

MN DUTT: 09-002-057

उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च
तूष्णीं भूताऽभवत् साध्वी चोवाचाथ किंचन

M. N. Dutt: Indeed, considering herself sullied, that chaste woman became speechless, overcome with shame.

BORI CE: 13-002-061

अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः
क्व सा साध्वी क्व सा याता गरीयः किमतो मम

MN DUTT: 09-002-058

अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः
क्व सा साध्वी क्व सा याता गरीयः किमतो मम

M. N. Dutt: Sudarshana, addressing her again, exclaimed Where can my chaste wife be? Where has she gone? Nothing can be so very important to me than this.

BORI CE: 13-002-062

पतिव्रता सत्यशीला नित्यं चैवार्जवे रता
कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा

MN DUTT: 09-002-059

पतिव्रता सत्यशीला नित्यं चैवार्जवे रता
कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा

M. N. Dutt: Why does not that simple and truthful lady, devoted to her husband, alas reply as she used to do before with sweet smiles.

BORI CE: 13-002-063

उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्
अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम्

BORI CE: 13-002-064

अनया छन्द्यमानोऽहं भार्यया तव सत्तम
तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः

BORI CE: 13-002-065

अनेन विधिना सेयं मामर्चति शुभानना
अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति

MN DUTT: 09-002-060

उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम्
६४
अनया छन्द्यमानोऽहं भार्यया तव सत्तम
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषाा वृता मया
अनेन विधिना सेयं मामर्छति शुभानना
अनुरूपं यदनान्यत् तद् भवान् कर्तुमर्हति

M. N. Dutt: Then that Brahmana, who was within the hut, thus replied to Sudarshana Know, O son of fire, that a Brahmana guest has arrived, and though tempted by your wife with various other offers of welcome, I have, O best of Brahmanas, desired only her body and this fair lady is engaged in welcoming me with due rites! You can do whatever you think proper on this occasion.

BORI CE: 13-002-066

कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात्
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन्

MN DUTT: 09-002-061

कूटमुद्ररहस्तस्तु मृत्युस्तं वै समन्वगात्
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन्

M. N. Dutt: Armed with the iron club, death pursued the Rishi at that moment, desirous of bringing about the destruction of one who would, he thought, deviate from his promise.

BORI CE: 13-002-067

सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्

BORI CE: 13-002-068

सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम
गृहस्थस्य हि धर्मोऽग्र्यः संप्राप्तातिथिपूजनम्

MN DUTT: 09-002-062

सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा
त्यक्तेति॒स्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्
सुरतं तेऽस्तु विप्राय्य प्रीतिर्हि परमा मम
गृहस्थस्य हि धर्मोऽत्र्यः सम्प्राप्तातिथिपूजनम्

M. N. Dutt: Sudarshana was struck with wonder, but renouncing all, jealousy and anger by look, word, deed, or thought, said Do you enjoy yourself, O Brahmana! It is a great pleasure to me! A householder acquires the highest merit by honouring a guest.

BORI CE: 13-002-069

अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः

MN DUTT: 09-002-063

अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति
नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः

M. N. Dutt: The learned say that to the householders, there is no higher merit than what comes from a guest leaving his house after having been duly honoured by him.

BORI CE: 13-002-070

प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु
अतिथिभ्यो मया देयमिति मे व्रतमाहितम्

MN DUTT: 09-002-064

प्राणा हि मम दाराश्च यच्चानद् विद्यते वसु
अतिथिभ्यो मया देयमिति मे व्रतमाहितम्

M. N. Dutt: My life, my wife and all my earthly belongings, are all dedicated to the use of my guests! This is the vow that I have taken.

BORI CE: 13-002-071

निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम्
तेनाहं विप्र सत्येन स्वयमात्मानमालभे

MN DUTT: 09-002-065

नि:संदिग्धं यथा वाक्यमेतन्मे समुदाहृतम्
तेनाहं विप्र सत्येन स्वयमात्मानमालभे

M. N. Dutt: As I have truly made this statement, by that truth, O Brahmana, I shall acquire the knowledge of Self.

BORI CE: 13-002-072

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश

BORI CE: 13-002-073

नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर

MN DUTT: 09-002-066

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश
नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर

M. N. Dutt: O foremost of the virtuous, the five elements, viz., fire, air, earth, water, and sky, and the mind, the intellect and the Soul, and time and space and the ten organs of sense, are all in the bodies of men and always witness the good and evil deeds of men.

BORI CE: 13-002-074

यथैषा नानृता वाणी मयाद्य समुदाहृता
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा

MN DUTT: 09-002-067

यथैषा नानृता वाणी मयाऽद्य समुदीरिता
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा

M. N. Dutt: This truth I have spoken today, and let the gods bless me for it or destroy me if I have spoken an untruth.

BORI CE: 13-002-075

ततो नादः समभवद्दिक्षु सर्वासु भारत
असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः

MN DUTT: 09-002-068

ततो नादः समभवद् दिक्षु सर्वासु भारत
असकृत् सत्यमित्येवं नैतन्मिथ्येति सर्वतः

M. N. Dutt: At this, O Bharata, there arose from all sides, in repeated echoes, a voice, crying This is true, this is not false.

BORI CE: 13-002-076

उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः
वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः

BORI CE: 13-002-077

स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन्
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः

MN DUTT: 09-002-069

उटजात् तु ततस्तस्मान्निश्रकाम स वै द्विजः
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः
स्वरेण विप्रः शैक्षेण त्रीन्लोकाननुनादयन्
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः

M. N. Dutt: Then that Brahmana came out of the hovel, and like the wind rising and covering both Earth and sky, and making the three worlds echo with Vedic recitations, and calling that virtuous man by name, and congratulating him, said:

BORI CE: 13-002-078

धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि

MN DUTT: 09-002-070

धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ
प्राप्तः सत्यं च ज्ञात्वा प्रीतिर्मे परमा त्वयि

M. N. Dutt: O sinless one, I am Dharma! All glory to you! I came here, O truthloving one, to try you, and I am well pleased with you by knowing you to be virtuous.

BORI CE: 13-002-079

विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः

MN DUTT: 09-002-071

विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशी कृतः

M. N. Dutt: You have controlled and conquered Death who always has pursued you, seeking your shortcomings.

BORI CE: 13-002-080

न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत

MN DUTT: 09-002-072

न चास्ति शक्तिस्त्रैलोक्ये कस्यचित् पुरुषोत्तम
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत

M. N. Dutt: O best of men, no one in the three worlds has the power to insult, even with looks, this chaste lady devoted to her husband, far less to touch her body.

BORI CE: 13-002-081

रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत्

MN DUTT: 09-002-073

रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा
अधृष्या यदियं ब्रूयात् तथा तन्नान्यथा भवेत्

M. N. Dutt: She has been saved from contamination by your virtue and by her own chastity. There can be nothing against what this proud lady will say.

BORI CE: 13-002-082

एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति

MN DUTT: 09-002-074

एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति

M. N. Dutt: This Brahmavadin, gifted with austere penances, shall, for the salvation of the world, be changed into a powerful river.

BORI CE: 13-002-083

अर्धेनौघवती नाम त्वामर्धेनानुयास्यति
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः

MN DUTT: 09-002-075

अर्धेनौघवती नाम त्वामधेनानुयास्यति
शरीरेण महाभाग योगो ह्यस्या वशे स्थितः

M. N. Dutt: And you will acquire all the worlds in this your body, and because the science of Yoga is within her control, this highly blessed lady will follow you with only half her body, and with the other half will she be celebrated as the river Oghavati.

BORI CE: 13-002-084

अनया सह लोकांश्च गन्तासि तपसार्जितान्
यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान्

MN DUTT: 09-002-076

अनया सह लोकांश्च गन्ताऽसि तपसार्जितान्
यत्र नावृत्तिमभ्येति शाश्वतांस्तान् सनातनान्

M. N. Dutt: And you will acquire with her all the worlds that are acquired by penances.

BORI CE: 13-002-085

अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम्

MN DUTT: 09-002-077

अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे
निर्जितश्च त्वया मृत्युरैश्वर्ये च तवोत्तमम्

M. N. Dutt: You will acquire even in this material body those eternal and everlasting worlds from which none return.

BORI CE: 13-002-086

पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ

MN DUTT: 09-002-078

पञ्चभूतान्यतिक्रान्तः स्ववीर्याञ्च मनोजवः गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ

M. N. Dutt: You have conquered Death, "and acquired the highest happiness and by your own power (of mind), attaining to the speed of thought, you have transcended the five elements.

BORI CE: 13-002-087

स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः
तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः

MN DUTT: 09-002-079

स्नेहो राश्च तन्द्री च मोहो द्रोहश्च केवलः
तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः

M. N. Dutt: By thus following the duties of a householder, you have conquered your passions, desires, and anger and this princess, O best of virtuous men, has by serving you, conquered affliction, desire, illusion, enmity and lassitude of mind.

BORI CE: 13-002-088

भीष्म उवाच
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम्
युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम्

MN DUTT: 09-002-080

भीष्म उवाच शुल्कानां तु सहस्त्रेण वाजिनां रथमुत्तमम्
युक्तं प्रगृह्य भगवान् वासवोऽप्याजगाम तम्

M. N. Dutt: Bhishma said Then, riding in a fine chariot drawn by a thousand white steeds, the glorious Vasava approached that Brahmana.

BORI CE: 13-002-089

मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च
बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च

MN DUTT: 09-002-081

मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च
बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च

M. N. Dutt: Therefore, O best of men, do you remember that a to householder there is no greater god than the guest.

BORI CE: 13-002-090

तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय

BORI CE: 13-002-091

अतिथिः पूजितो यस्य ध्यायते मनसा शुभम्
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः

MN DUTT: 09-002-082

तस्माद् गृहाश्रमस्थस्य नान्यद् दैवतमस्ति वै
ऋतेऽतिथिं नरव्याघ्र मनसैतद् विचारय
अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम्
न तत् क्रतुशतेनापि तुल्यमाहुर्मनीषिणः

M. N. Dutt: The learned say that the blessings of an honoured guest are more fruitful than the merit of a hundred sacrifices.

BORI CE: 13-002-092

पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्
स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः

MN DUTT: 09-002-083

पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति

M. N. Dutt: Whenever a deserving guest seeks the hospitality of a householder and is not respected by him, he takes away all the virtues of the latter giving him his sins.

BORI CE: 13-002-093

एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम्
यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत्

MN DUTT: 09-002-084

एतत् ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम्
यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत्

M. N. Dutt: I have now recited to you, my son, this excellent story as to how Death was conquered in days of yore by a householder.

BORI CE: 13-002-094

धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्
बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम्

MN DUTT: 09-002-085

धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्
बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम्

M. N. Dutt: The recital of this excellent story gives glory, fame, and longevity. The man who seeks worldly prosperity should consider it as powerful in removing all evil.

BORI CE: 13-002-095

य इदं कथयेद्विद्वानहन्यहनि भारत
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्

MN DUTT: 09-002-086

इदं यः कथयेद् विद्वानहन्यहनि भारत
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्

M. N. Dutt: And, O Bharata, the learned man who daily recites this story of the life of Sudarshana acquires blessed regions.

Home | About | Back to Book 13 Contents | ← Chapter 1 | Chapter 3 →