Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 003

BORI CE: 13-003-001

युधिष्ठिर उवाच
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप
कथं प्राप्तं महाराज क्षत्रियेण महात्मना

BORI CE: 13-003-002

विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह

MN DUTT: 09-003-001

युधिष्ठिर उवाच ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप
कथं प्राप्तं महाराज क्षत्रियेण महात्मना
विश्वामित्रेण धर्मात्पन् ब्राह्मणत्वं नरर्षभ
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said If, O prince, it is so very difficult for the other three castes to acquire Brahmanahood, how then did the great Vishvasmitra, O king, though a Kshatriya, acquire the status of a Brahmana? I desire to know this, O sire! Therefore, do you truly describe this matter to me.

BORI CE: 13-003-003

तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः
हतं पुत्रशतं सद्यस्तपसा प्रपितामह

MN DUTT: 09-003-002

तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह

M. N. Dutt: O Sire, by virtue of his austerities that powerful man destroyed in a moment the hundred sons of the great Vasishtha.

BORI CE: 13-003-004

यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः
मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः

MN DUTT: 09-003-003

यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः

M. N. Dutt: While under the influence of ire, he created numberless evil spirits and Rakshasas of great vigour and resembling the great destroyer Kala himself.

BORI CE: 13-003-005

महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः
स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः

MN DUTT: 09-003-004

महान् कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः
स्थापितो नरलोकेऽस्मिन् विद्वद्ब्राह्मणसंस्तुतः

M. N. Dutt: The great and learned family of Kushika, containing hundreds of twiceborn sages in it and highly spoken of by the Brahmanas, was founded in this world of men by him.

BORI CE: 13-003-006

ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः
विमोक्षितो महासत्रात्पशुतामभ्युपागतः

MN DUTT: 09-003-005

ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः
विमोक्षितो महासत्रात् पशुतामप्युपागतः

M. N. Dutt: Having been sought to be killed as an animal in the great sacrifice of Amvarisha, Shunashepha of austere penances the son of Richika acquired his deliverance through Vishvamitra.

BORI CE: 13-003-007

हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः

MN DUTT: 09-003-006

हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा
पुत्रतामनु सम्प्राप्तो विश्वामित्रस्य धीमतः

M. N. Dutt: Having pleased the gods at a sacrifice Harishchandra became a son of the wise Vishvamitra.

BORI CE: 13-003-008

नाभिवादयते ज्येष्ठं देवरातं नराधिप
पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः

MN DUTT: 09-003-007

नाभिवादयते ज्येष्ठं देवरातं नराधिप
पुत्राः पञ्चाशदेवापि शप्ताः श्वपचतां गताः

M. N. Dutt: For not having honoured their eldest brother Devarat, the other fifty brothers of his were imprecated, and all of them became Chandalas.

BORI CE: 13-003-009

त्रिशङ्कुर्बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम्
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम्

MN DUTT: 09-003-008

त्रिशङ्कुर्वन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम्
अवाशिरा दिवं नीतो दक्षिणामाश्रितो दिशम्

M. N. Dutt: When abandoned by his friends, and hanging with his head down wards in the lower regions, Trisanku, the son of Ikshaku, was translated to heaven at the pleasure of Vishvamitra.

BORI CE: 13-003-010

विश्वामित्रस्य विपुला नदी राजर्षिसेविता
कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता

MN DUTT: 09-003-009

विश्वामित्रस्य विपुला नदी देवर्षिसेविता
कौशिकी च शिवा पुण्या ब्रह्मर्षिसुरसेविता

M. N. Dutt: Vishvamitra had a large river, named Kaushiki, that was frequented by celestial Rishis. This sacred and suspicious river was frequented by the celestials and twiceborn Rishis.

BORI CE: 13-003-011

तपोविघ्नकरी चैव पञ्चचूडा सुसंमता
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता

MN DUTT: 09-003-010

तपोविनकरी चैव पञ्चचूडा सुसम्मता
रम्भा नामाप्सराः शापाद् यस्य शैलत्वमागता

M. N. Dutt: For disturbing his devotions, the famous celestial nymph Rambha, having fine bracelets, was cursed and changed into a rock.

BORI CE: 13-003-012

तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा
आत्मानं मज्जयामास विपाशः पुनरुत्थितः

MN DUTT: 09-003-011

तथैवास्य भयाद् बद्ध्वा वसिष्ठः सलिले पुरा
आत्मानं मज्जयन् श्रीमान् विपाशः पुनरुत्थितः

M. N. Dutt: From fear of Vishvamitra the glorious Vasishtha, in days of yore, binding himself with creepers, threw himself down into a river and again rose released from his fetters,

BORI CE: 13-003-013

तदाप्रभृति पुण्या हि विपाशाभून्महानदी
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः

MN DUTT: 09-003-012

तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः

M. N. Dutt: On account of this, that large and sacred river became thenceforth famous by the name of Vipasha.

BORI CE: 13-003-014

वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत्

BORI CE: 13-003-015

ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्

MN DUTT: 09-003-013

वाग्भिश्च भगवान् येन देवसेनाग्रगः प्रभुः
स्तुतः प्रीतमनाश्चासीच्छापाञ्चैनममुञ्चत
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च
मध्यं ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्

M. N. Dutt: He prayed to the glorious and powerful Indra who was pleased with him and freed him from a curse. Remaining on the northern side of the sky, he sheds his lustre from a position in the midst of the seven twiceborn Rishis, and Dhruva the son of Uttanpada.

BORI CE: 13-003-016

तस्यैतानि च कर्माणि तथान्यानि च कौरव
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम

MN DUTT: 09-003-014

तस्यैतानि च कर्माणि तथान्यानि च कौरव
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम

M. N. Dutt: These and many others are his feats. O descendant of Kuru, my curiosity has been kindled in this respect, because they were performed by a Kshstriya.

BORI CE: 13-003-017

किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्

MN DUTT: 09-003-015

किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्

M. N. Dutt: Therefore, O foremost one of Bharata's race do you relate this matter to me truly! How without renouncing his body and taking another body of flesh could he become a Brahmana?

BORI CE: 13-003-018

एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि
मतंगस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे

MN DUTT: 09-003-016

एतत् तत्त्वेन मे तात सर्वमाख्यातुमर्हसि
मतङ्गस्य यथातत्त्वं तथैवैतद् वदस्व मे

M. N. Dutt: Do you, O sire, truly describe this matter to me as you have described to me the story of Matanga.

BORI CE: 13-003-019

स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात्

MN DUTT: 09-003-017

स्थाने मतङ्गा ब्राह्मण्यं नालभद् भरतर्षभ
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्तवान्

M. N. Dutt: Matanga was born as a Chandala, and could not acquire Brahmanahood, but how could this man acquire the status of a Brahmana?

Corresponding verse not found in BORI CE

MN DUTT: 09-003-018

किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्

M. N. Dutt: Therefore, O foremost one of Bharata's race do you relate this matter to me truly! How without renouncing his body and taking another body of flesh could he become a Brahmana?

Corresponding verse not found in BORI CE

MN DUTT: 09-003-019

एतत् तत्त्वेन मे तात सर्वमाख्यातुमर्हसि
मतङ्गस्य यथातत्त्वं तथैवैतद् वदस्व मे

M. N. Dutt: Do you, O sire, truly describe this matter to me as you have described to me the story of Matanga.

Corresponding verse not found in BORI CE

MN DUTT: 09-003-020

स्थाने मतङ्गा ब्राह्मण्यं नालभद् भरतर्षभ
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्तवान्

M. N. Dutt: Matanga was born as a Chandala, and could not acquire Brahmanahood, but how could this man acquire the status of a Brahmana?

Home | About | Back to Book 13 Contents | ← Chapter 2 | Chapter 4 →