Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 004

BORI CE: 13-004-001

भीष्म उवाच
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा
ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च

MN DUTT: 09-004-001

भीष्म उवाच श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा
ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च

M. N. Dutt: Bhishma said Listen truly in full, O son of Pritha, how, in days of yore, Vishvamitra acquired the status of a Brahmana, as also of a Brahmana Rishi!

BORI CE: 13-004-002

भरतस्यान्वये चैवाजमीढो नाम पार्थिवः
बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः

MN DUTT: 09-004-002

भरतस्यान्वये चैवाजमीढो नाम पार्थिवः
बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः

M. N. Dutt: There was O foremost of Bharata's descendants, in the family of Bharata, a king named Ajamida, who celebrated many sacrifices and was the best of all virtuous men.

BORI CE: 13-004-003

तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः

MN DUTT: 09-004-003

तस्य पुत्रो महानासीज्जह्वर्नाम नरेश्वरः
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः

M. N. Dutt: His son was the great king named Jahnu. Ganga was the daughter of this great prince.

BORI CE: 13-004-004

तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः

MN DUTT: 09-004-004

तस्यात्मजस्तुल्यगुणः सिधुद्वीपो महायशाः
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः

M. N. Dutt: The far-fained and equally virtuous Sindhudvipa was the son of this prince. From Sindhudvipa sprang the great royal sage Valakashva.

BORI CE: 13-004-005

वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः

MN DUTT: 09-004-005

वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः
कुशिकस्तस्य तनयः सहस्त्राक्षसमद्युतिः

M. N. Dutt: His son was named Vallabha who was like a second Dharina incarnate. His son was Kushika who was illustrious like the thousandeyed Indra.

BORI CE: 13-004-006

कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः
अपुत्रः स महाबाहुर्वनवासमुदावसत्

MN DUTT: 09-004-006

कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः
अपुत्रः प्रसवेनार्थी वनवासमुपावसत्

M. N. Dutt: Kushika's son was the illustrious king Gadhi who, being childless and wishing to have a son born to him, went to the forest.

BORI CE: 13-004-007

कन्या जज्ञे सुता तस्य वने निवसतः सतः
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि

MN DUTT: 09-004-007

कन्या जज्ञे सुतात् तस्य वने निवसतः सतः
नाम्ना सत्यवती नाम रूपेणाप्रतिभा भुवि

M. N. Dutt: While living there, a daughter was born to him. She was called Satyavati, and she was peerless in beauty on Earth.

BORI CE: 13-004-008

तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः
ऋचीक इति विख्यातो विपुले तपसि स्थितः

MN DUTT: 09-004-008

तां वज्र भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः
ऋचीक इति विख्यातो विपुले तपसि स्थितः

M. N. Dutt: The illustrious son of Chyavana, known by the name of Richika, of the family of Bhrigu, gifted with austere penance's, sought the hand of this lady.

BORI CE: 13-004-009

स तां न प्रददौ तस्मै ऋचीकाय महात्मने
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः

MN DUTT: 09-004-009

स तां न प्रददौ तस्मै ऋचीकाय महात्मने
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः

M. N. Dutt: Thinking him to be poor, Gadhi, the destroyer of his enemies, did not bestow her in marriage upon the great Richika.

BORI CE: 13-004-010

प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः
शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम्

MN DUTT: 09-004-010

प्रत्याख्याय पुनर्यातमब्रवीद् राजसत्तमः
शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम्

M. N. Dutt: But when the latter, thus dismissed, was going away, the excellent king, addressing him, said If you can give me a marriage dower you will have my daughter as your wife!

BORI CE: 13-004-011

ऋचीक उवाच
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप
दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा

BORI CE: 13-004-012

गाधिरुवाच
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्
एकतः श्यामकर्णानां सहस्रं देहि भार्गव

MN DUTT: 09-004-011

ऋचीक उवाच किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप
दुहितुर्ब्रह्यसंसक्तो माऽभूत् तत्र विचारणा
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्
एकतः श्यामकर्णानां सहस्रं देहि भार्गव

M. N. Dutt: Richika said What dower, O king, shall I offer you for the hand of your daughter? Tell me truly, without any hesitation whatsoever! Gadhi said, O Descendant of Bhrigu, give me a thousand horses quickcoursing as the wind, and possessing the colour of moonbeams, and each having one ear black.

BORI CE: 13-004-013

भीष्म उवाच
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम्

BORI CE: 13-004-014

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम

MN DUTT: 09-004-012

भीष्म उवाच ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः
अब्रवीद् वरुणं देवमादित्यं पतिमम्भसाम्
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम

M. N. Dutt: Bhishma said Then that powerful son of Chyavana who was the foremost of Bhrigu's family, besought the god Varuna, the son of Aditi, who was the lord of all the waters. O best of gods, I pray to you io give me a thousand horses, all fleet like the wind and having complexion as effulgent as the moon's, but each having one ear black.

BORI CE: 13-004-015

तथेति वरुणो देव आदित्यो भृगुसत्तमम्
उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः

BORI CE: 13-004-016

ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम्
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम्

MN DUTT: 09-004-013

तथेति वरुणो देव आदित्यो भृगुसत्तमम्
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः
ध्यातमात्र ऋचीकेन हयानां चन्द्रवर्चसाम्
गङ्गाजलात् समुत्तस्थौ सहस्रं विपुलौजसाम्

M. N. Dutt: The god Varuna, the son of Aditi, said to that scion Bhrigu's race Be it so! Whenever you will seek, the horses shall come. As soon as Richika thought of them, there came from the waters of Ganga a thousand highborn horses, as effulgent as the moon.

BORI CE: 13-004-017

अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम्
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते

MN DUTT: 09-004-014

अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम्
अश्वतीर्थे तदद्यापि मानवैः परिचक्ष्यते

M. N. Dutt: Not far from Kanyakuvja, the sacred bank of Ganga is still famous among men as Ashvatirtha on account of the appearance of those horses.

BORI CE: 13-004-018

तत्तदा गाधये तात सहस्रं वाजिनां शुभम्
ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः

MN DUTT: 09-004-015

ततो वै माधये तात सहस्रं वाजिनां शुभम्
ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः

M. N. Dutt: Then Richika, that best of ascetics, pleased in mind, gave those thousand excellent horses to Gadhi as the marriage gift.

BORI CE: 13-004-019

ततः स विस्मितो राजा गाधिः शापभयेन च
ददौ तां समलंकृत्य कन्यां भृगुसुताय वै

MN DUTT: 09-004-016

ततः स विस्मितो राजा गाधिः शापभयेन च
ददौ तां समलंकृत्य कन्यां भृगुसुताय वै

M. N. Dutt: King Gadhi, stricken with wonder and fearing to be cursed, gave his daughter, adorned with jewels, to that son of Bhrigu.

BORI CE: 13-004-020

जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः
सा च तं पतिमासाद्य परं हर्षमवाप ह

MN DUTT: 09-004-017

जग्राह विधिवत् पाणिं तस्या ब्रह्मर्षिसत्तमः
सा च तं पतिमासाद्य परं हर्षमवाप ह

M. N. Dutt: That foremost of twiceborn Rishis accepted her hand in marriage according to due rites. The princes too was wellpleased at seeing herself the wife of that Brahmana.

BORI CE: 13-004-021

स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत
छन्दयामास चैवैनां वरेण वरवर्णिनीम्

MN DUTT: 09-004-018

स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत
छन्दयामास चैवैनां वरेण वरवर्णिनीम्

M. N. Dutt: That foremost of twiceborn Rishis, O Bharata, was well pleased with her conduct and expressed a desire to grant her a boon.

BORI CE: 13-004-022

मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम्
अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम्

BORI CE: 13-004-023

ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति
अपत्यस्य प्रदानेन समर्थः स महातपाः

MN DUTT: 09-004-019

मात्रे तत् सर्वमाचख्यौ सा कन्या राजसत्तम
अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखी
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति
अपत्यस्य प्रदानेन समर्थश्च महातपाः

M. N. Dutt: The princess, O excellent king, communicated this to her mother. The mother said to the daughter that stood before her with downcast eyes You should, O my daughter, secure a favour for me also from your husband. That sage of austere penances is competent to grant a boon to me, the boon, viz., of the birth of a son to mc.

BORI CE: 13-004-024

ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्
मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत्

MN DUTT: 09-004-020

ततः सा त्वरितं गत्वा तत् सर्वं प्रत्यवेदयत्
मातुश्चिकीर्षितं राजन् ऋचीकस्तामथाब्रवीत्

M. N. Dutt: Then, O king, returning speedily to her husband Richika, the princess described to him all that had been wished for by her mother.

BORI CE: 13-004-025

गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-004-021

गुणवन्तमपत्यं सा अचिराज्जनयिष्यति
मम प्रसादात् कल्याणि माऽभूत् ते प्रणयोऽन्यथा

M. N. Dutt: By my favour, O blessed one, she will soon give birth to a son gifted with every virtue! May your request be fulfilled!

BORI CE: 13-004-026

तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत्

MN DUTT: 09-004-022

तव चैव गुणश्लाघी पुत्र उत्पत्स्यते महान्
अस्मद्वंशकरः श्रीमान् सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Of you too shall be born a powerful and glorious son who, gifted with virtue, shall perpetuate my race. Truly do I say this to you.

BORI CE: 13-004-027

ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम्
परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः

MN DUTT: 09-004-023

ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम्
परिष्वजेथाः कल्याणि तत एवमवाप्स्यथः

M. N. Dutt: When you two shall bathe in your season, she shall embrace a pepul tree, and you, O excellent lady, shall embrace a fig tree, and by so doing you shall have the fruition of your desires.

BORI CE: 13-004-028

चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते
त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः

MN DUTT: 09-004-024

चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते
त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः

M. N. Dutt: O sweetlysmiling lady, both she and you shall have to partake of these two sacrificial offerings (charu) consecrated with hymns, and then you shall get sons.

BORI CE: 13-004-029

ततः सत्यवती हृष्टा मातरं प्रत्यभाषत
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्

MN DUTT: 09-004-025

ततः सत्यवती हृष्टा मातरं प्रत्यभाषत
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्

M. N. Dutt: Thereat, Satyavati, pleased at heart, told her mother all that had been said by Richika as also of the two balls of charu.

BORI CE: 13-004-030

तामुवाच ततो माता सुतां सत्यवतीं तदा
पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम

MN DUTT: 09-004-026

तामुवाच ततो माता सुतां सत्यवती तदा
पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम

M. N. Dutt: Then the mother, addressing her daughter Satyavati, said: O daughter, as I deserve greater respect from you than your husband, do you obey my words.

BORI CE: 13-004-031

भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः
एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च

MN DUTT: 09-004-027

भळ य एष दत्तस्ते चर्मन्त्रपुरस्कृतः
एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च

M. N. Dutt: Do you give me the charu, duly consecrated with hymns, which your husband has given you, and yourself take, the one that has been intended for me.

BORI CE: 13-004-032

व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते
यदि प्रमाणं वचनं मम मातुरनिन्दिते

MN DUTT: 09-004-028

व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते
यदि प्रमाणं वचनं मम मातुरनिन्दिते

M. N. Dutt: O sweetlysmiling one of pure character, if you have any reverence for my word, let us change the trees respectively intended for us.

Corresponding verse not found in BORI CE

MN DUTT: 09-004-029

स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम्
व्यक्तं भगवता चात्र कृतमेवं भविष्यति

M. N. Dutt: Every one wishes to possess an excellent and pure son. The illustrious Richika too must have acted from the same motive in this matter as will appear in the long run.

BORI CE: 13-004-033

व्यक्तं भगवता चात्र कृतमेवं भविष्यति
ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे
कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय

MN DUTT: 09-004-030

ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे
कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय

M. N. Dutt: Therefore, O beautiful girl, my heart is bent upon your charu and tree, and you too should also try to secure an excellent brother for yourself.

BORI CE: 13-004-034

तथा च कृतवत्यौ ते माता सत्यवती च सा
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर

MN DUTT: 09-004-031

तथा च कृतवत्यौ ते माता सत्यवती च सा
अथ गर्भावनप्राप्ते उभे ते वै युधिष्ठिर

M. N. Dutt: The mother and the daughter Satyavati having acted thus, they both, O Yudhishthira, became big with child.

BORI CE: 13-004-035

दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः

MN DUTT: 09-004-032

दृष्ट्वा गर्भमनुप्राप्तां भार्यो स च महानृषिः
उवाच तां सत्यवती दुर्मना भृगुसत्तमः

M. N. Dutt: Finding his wife quick with child, that great Rishi, the descendant of Bhrigu, became pleased at heart, and addressing her, said:

BORI CE: 13-004-036

व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे

MN DUTT: 09-004-033

व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति
व्यत्यास: पादपे चापि सुव्यक्तं कृतः शुभे

M. N. Dutt: O excellent lady, you have not done well in exchanging the charu as will soon be seen. It is also clear that you have changed the trees.

BORI CE: 13-004-037

मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम्
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्

MN DUTT: 09-004-034

मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम्
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्

M. N. Dutt: I had put the entire accuinulated energy of Brahma in your charu and Kshatriya energy in the charu of your mother.

BORI CE: 13-004-038

त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया

MN DUTT: 09-004-035

त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि
सा च क्षत्रं विशिष्टं वै तत एतत् कृतं मया

M. N. Dutt: I had so settled that you would give birth to a Brahmana whose virtues would be famous throughout the three worlds, and that she would give birth to an excellent Kshatriya.

BORI CE: 13-004-039

व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च
तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति

BORI CE: 13-004-040

क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि

MN DUTT: 09-004-036

व्यत्यासस्तु कृतो यस्मात् त्वया मात्रा च ते शुभे
तस्मात् ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति
क्षत्रियं तूप्रकर्माणं त्वं भद्रे जनयिष्यसि
न हि ते तत् कृतं साधु मातृस्नेहेन भाविनि

M. N. Dutt: But now, O excellent lady, as you have changed the order (of the charu so), your mother give birth to an excellent Brahmana, and you too, O excellent lady, will give birth to a Kshatriya of dreadful deeds. You have not done well, O lady, by doing this out of affection for your mother.

BORI CE: 13-004-041

सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता

MN DUTT: 09-004-037

सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी
भूमौ सत्यवती राजन् छिन्नेव रुचिरा लता

M. N. Dutt: Hearing this, O king, the excellent lady Satyavati, filled with sorrow, dropped upon the ground like a beautiful creeper cut in two parts.

BORI CE: 13-004-042

प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च
उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम्

BORI CE: 13-004-043

प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर
प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः

MN DUTT: 09-004-038

प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च
उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम्
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर
प्रसादं कुरु विप्रर्षे न मे स्यात् क्षत्रियः सुतः

M. N. Dutt: Regaining her senses and bowing to her lord with head (bent), the daughter of Gadhi said to her husband, that foremost one of Bhrigu's race'O twiceborn Rishi, O you who are foremost amongst those versed in Brahma, have mercy on me, your wife, who is thus appeasing you and so order that a Kshatriya son may not be born to me.

BORI CE: 13-004-044

कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः

MN DUTT: 09-004-039

कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति
स्यात् सुतो ब्रह्मन्नेष मे दायतां वरः

M. N. Dutt: Let my grandson be such a one as will be farnous for his dreadful feats if it be your desire, but not my son, O Brahmana! Do you grant me this favour.

BORI CE: 13-004-045

एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः
ततः सा जनयामास जमदग्निं सुतं शुभम्

MN DUTT: 09-004-040

एवमस्त्विति होवाच स्वां भार्यो सुमहातपाः
ततः सा जनयामास जमदग्निं सुतं शुभम्

M. N. Dutt: Be it so, said that Rishi of austere penances to his wife and then, O king, she gave birth to a blessed son named Jamadagni.

BORI CE: 13-004-046

विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी
ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम्

MN DUTT: 09-004-041

विश्वामित्रं चाजनयद् गाधिभार्या यशस्विनी
ऋषेः प्रसादाद् राजेन्द्र ब्रह्मर्षेब्रह्मवादिनम्

M. N. Dutt: The famous wife of Gadhi too gave birth to the twiceborn Rishi Vishvamitra versed in the knowledge of Brahma, by favour of that Rishi.

BORI CE: 13-004-047

ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः

MN DUTT: 09-004-042

ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः
न तु मे तथर्षिः सैन्धवायनः
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः

M. N. Dutt: The highly pious Vishvamitra, though a Kshatriya, gained the dignity of a Brahmana and became the founder of a race of Brahmanas.

BORI CE: 13-004-048

तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च

MN DUTT: 09-004-043

तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः
तपस्विनो ब्रह्मविदो गोत्रकार एव च

M. N. Dutt: His sons became great progenitors of many race of Brahmanas who were given to austere penances, learned in the Vedas, and founders of many clans.

BORI CE: 13-004-049

मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान्
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा

MN DUTT: 09-004-044

मधुच्छन्दश्च भगवान् देवरातश्च वीर्यवान्
अक्षीणश्च शकुन्तश्च भ्रुः कालपथस्तथा
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः
उलूको यमदूतश्च वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः
ऋषिर्वज्रस्तथा ख्यातः सालंकायन एव च
लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः
वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च

M. N. Dutt: The worshipful Madhuchchhanda and the powerful Devrat, Akshina, Shakunta, Vabhru, Kalapatha, the celebrated Yajnavalkya, Sthuna of great vows, Uluka, Mudgala, and the sage Saindhavayana, the illustrious Valgujangha and the great Rishi Galava, Ruchi, the celebrated Vajra, as also Salankayana, Liladhya, and Narada, the one known as Kurchamukha, and Vahuli Mushala as also Vakshogriva.

BORI CE: 13-004-050

याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः
उलूको यमदूतश्च तथर्षिः सैन्धवायनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-004-051

कर्णजङ्घश्च भगवान्गालवश्च महानृषिः
ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च

BORI CE: 13-004-052

लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः
वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च

MN DUTT: 09-004-044

मधुच्छन्दश्च भगवान् देवरातश्च वीर्यवान्
अक्षीणश्च शकुन्तश्च भ्रुः कालपथस्तथा
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः
उलूको यमदूतश्च वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः
ऋषिर्वज्रस्तथा ख्यातः सालंकायन एव च
लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः
वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च

M. N. Dutt: The worshipful Madhuchchhanda and the powerful Devrat, Akshina, Shakunta, Vabhru, Kalapatha, the celebrated Yajnavalkya, Sthuna of great vows, Uluka, Mudgala, and the sage Saindhavayana, the illustrious Valgujangha and the great Rishi Galava, Ruchi, the celebrated Vajra, as also Salankayana, Liladhya, and Narada, the one known as Kurchamukha, and Vahuli Mushala as also Vakshogriva.

BORI CE: 13-004-053

अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः

BORI CE: 13-004-054

श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा
कारीषिरथ संश्रुत्यः परपौरवतन्तवः

BORI CE: 13-004-055

महानृषिश्च कपिलस्तथर्षिस्तारकायनः
तथैव चोपगहनस्तथर्षिश्चार्जुनायनः

BORI CE: 13-004-056

मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः
सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि

BORI CE: 13-004-057

आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा
नवतन्तुर्बकनखः शयोनरतिरेव च

BORI CE: 13-004-058

शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः
उज्जयोनिरदापेक्षी नारदी च महानृषिः
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः

BORI CE: 13-004-059

तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर

BORI CE: 13-004-060

एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः

MN DUTT: 09-004-045

आंघ्रिको नैकदृक् चैव शिलायूपः शितः शुचिः
चक्रको मारुतन्तव्यो वातमोऽथाश्वलायनः
श्यामायनोऽश्च गार्यश्च जाबालिः सुश्रुतस्तथा
कारीषिरथ संश्रुत्यः परपौरवतन्तवः
महानृषिश्च कपिलस्तथर्षिस्ताडकायनः
तथैव चोपगहनस्तथर्षिश्चासुरायणः
मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः
भूतिर्विभूतिः सूतश्च सुरकृत् तु तथैव च
अरालि चिकाचैव चाम्पेयोज्जयनौ तथा
नवतन्तुर्बकनखः सेयनो यतिरेव च
अम्भोरुहश्चास्मत्स्यः शिरीषी चाथ गार्दभिः
उर्जयोनिरुदापेक्षी नारदी च महानृषिः
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः
तथैव क्षत्रियो राजन् विश्वामित्रो महातपाः
ऋचीकेनाहितं ब्रह्म परमेतद् युधिष्ठिर
एतत् ते सर्वमाख्यातं तत्त्वेन भरतर्षभ
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः

M. N. Dutt: Anghrika, Naikadrik, Shilayupa, Shita, Suchi, Chakraka, Marutantavya, Vataghna, Ashvalayana and Shyamayana, Gargya, and Javali, as also Sushruta, Karishi, Sangshrutya, and Par Paurava, and Tantu, the great sage Kapila, Tarakayana, Upagahana, Asurayani, Margama, Hiranyaksha, Janghari, Bhavravayani, and Suti, Bibhuti, Suta, Surakrit, Arani, Nachika, Champeya, Ujjayana, Navatantu, Vakanakhs, Sayana, Vati, Ambhoruha, Amatsyhin, Shirishin, Gardhavi, Urjjayoni, Udapekshin, and the great Rishi Naradin these ascetics were all sons of Vishvamitra and were versed in the knowledge of Brahma. O king Yudhishthira, the greatly austere and pious Vishvamitra, although a Kshatriya, became a Brahmana for Richika having placed the energy of supreme Brahma (in the charu), O foremost prince of Bharata's family! I have now described to you, in full, the story of the birth of Vishvamitra who was gifted with the birth of Vishvamitra who was gifted with the energy of the sun, the moon, and the firegod.

BORI CE: 13-004-061

यत्र यत्र च संदेहो भूयस्ते राजसत्तम
तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान्

MN DUTT: 09-004-046

यत्र यत्र च संदेहो भूयस्ते राजसत्तम
तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयम्

M. N. Dutt: 0 best of kings, if you have any doubt about any other subject, please let me know it, so that I may remove it.

Home | About | Back to Book 13 Contents | ← Chapter 3 | Chapter 5 →