Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 005

BORI CE: 13-005-001

युधिष्ठिर उवाच
आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च
श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह

MN DUTT: 09-005-001

युधिष्ठिर उवाच आनृशंस्यस्य धर्मज्ञ गुणान् भक्तजनस्य च
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said O you who know the truths of religion, I wish to hear of the merits of religion, I wish to hear of the merits of mercy, and of the marks of devout men! Do you, O sire, describe them to me.

Corresponding verse not found in BORI CE

MN DUTT: 09-005-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वासवस्य च संवादं शुकस्य च महात्मनः

M. N. Dutt: Bhishma said “Regarding it, this ancient legend, the story of Vasava and the great Shuka, is cited as an illustration.

BORI CE: 13-005-002

भीष्म उवाच
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः
सविषं काण्डमादाय मृगयामास वै मृगम्

MN DUTT: 09-005-003

विषये काशिराजस्य ग्रामानिष्क्रम्य लुब्धकः
सविषं काण्डमादाय मृगयामास वै मृगम्

M. N. Dutt: In the dominion of the king of Kashi, a fowler, having poisoned arrows with him, went out of his village on hunting expedition in search of antelopes.

BORI CE: 13-005-003

तत्र चामिषलुब्धेन लुब्धकेन महावने
अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः

MN DUTT: 09-005-004

तत्र चामिषलुब्धेन लुब्धकेन महावने
अविदूरे मृगान् दृष्ट्वा बाणः प्रतिसमाहितः

M. N. Dutt: Desirous of getting meat, when in a big forest in pursuit of the chase, he saw a drove of antelopes near at hand, and shot his arrow at one of them.

BORI CE: 13-005-004

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा
महान्वनतरुर्विद्धो मृगं तत्र जिघांसता

MN DUTT: 09-005-005

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा
महान् वनतरुस्तत्र विद्धो मृगजिघांसया

M. N. Dutt: The arrow of that fowler of irresistible arms, shot for the destruction of the antelope, missing its aim, pierced a powerful foresttree.

BORI CE: 13-005-005

स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः
उत्सृज्य फलपत्राणि पादपः शोषमागतः

MN DUTT: 09-005-006

स तीक्ष्णविषदिग्धेन शरेणातिवलात् क्षतः
उत्सृज्य फलपत्राणि पादपः शोषमागतः

M. N. Dutt: The tree, pierced with that arrow covered with dreadful poison, withered away, shedding its leaves and fruits.

BORI CE: 13-005-006

तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः

MN DUTT: 09-005-007

तस्मिन् वृक्षे तथाभूते कोटरेषु चिरोषितः
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः

M. N. Dutt: The tree having thus withered, a parrot which had lived in a hollow of its trunk all his life, did not leave his nest out of affection for that lordly tree.

BORI CE: 13-005-007

निष्प्रचारो निराहारो ग्लानः शिथिलवागपि
कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत

MN DUTT: 09-005-008

निष्प्रचारो निराहारो ग्लान: शिथिलवागपि
कृतज्ञः सह वृक्षण धर्मात्मा सोऽप्यशुष्यत

M. N. Dutt: Motionless starving, silent and sorrowful, that grateful and virtuous parrot also withered away with the tree.

BORI CE: 13-005-008

तमुदारं महासत्त्वमतिमानुषचेष्टितम्
समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः

MN DUTT: 09-005-009

तमुदारं महासत्त्वमतिमानुषचेष्टितम्
समदुःखसुखं दृष्ट्वा विस्मित: पाकशासनः

M. N. Dutt: The conqueror of Paka (Indra) was filled with wonder upon seeing that great and generous bird thus uninfluenced by misery or happiness and possessing extraordinary resolution.

BORI CE: 13-005-009

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः
तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः

MN DUTT: 09-005-010

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः

M. N. Dutt: Then Shakra thought, How could this bird come to possess such humane and generous feelings which cannot be seen in one of the lower animal creation?

BORI CE: 13-005-010

अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु
प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते

MN DUTT: 09-005-011

अथवा नात्र चित्रं हि अभवद् वासवस्य तु
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते

M. N. Dutt: There is nothing wonderful in the matter, for all crcatures are seen to show kindly and generous feelings towards others.

BORI CE: 13-005-011

ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह

MN DUTT: 09-005-012

ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह

M. N. Dutt: Assuming then the shape of a Brahmana, Shakra went on the Earth and addressing the bird, said:

BORI CE: 13-005-012

शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया
पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम्

MN DUTT: 09-005-013

शुक भो पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजा त्वया
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि दुमम्

M. N. Dutt: O Suka, O best of birds, the granddaughter of Daksha has become blessed (by having you as her offspring)! I ask you, why do you not leave this withered tree?

BORI CE: 13-005-013

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्
स्वागतं देवराजाय विज्ञातस्तपसा मया

MN DUTT: 09-005-014

अथ पृष्टः शुकः प्राह मूर्धा समभिवाद्य तम्
स्वागतं देवराज त्वं विज्ञातस्तपसा मया

M. N. Dutt: Thus accosted, the Shuka bowed to him and thus replied: Welcome to you, O king of the gods, I have recognised you by the merit of my austere penances.

BORI CE: 13-005-014

ततो दशशताक्षेण साधु साध्विति भाषितम्
अहो विज्ञानमित्येवं तपसा पूजितस्ततः

MN DUTT: 09-005-015

ततो दशशताक्षेण साधु साध्विति भाषितम्
अहो विज्ञानमित्येवं मनसा पूजितस्ततः

M. N. Dutt: Well-done, well-done! said the thousandeyed god. Then the latter lauded him in his mind, saying 0, how wonderful is the knowledge which he possesses.

BORI CE: 13-005-015

तमेवं शुभकर्माणं शुकं परमधार्मिकम्
विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः

MN DUTT: 09-005-016

तमेवं शुभकर्माणं शुकं परमधार्मिकम्
विजानन्नपि तां प्रीतिं पप्रच्छ बलसूदनः

M. N. Dutt: Although the destroyer of Vala knew that parrot to be of a greatly virtuous character and meritorious in action, he still enquired of him about the reason of his love for the tree.

BORI CE: 13-005-016

निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्
किमर्थं सेवसे वृक्षं यदा महदिदं वनम्

BORI CE: 13-005-017

अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः
शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने

MN DUTT: 09-005-017

निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्
किमर्थं सेवसे वृक्षं यदा महदिदं वनम्
अन्येऽपि बहवो वृक्षाः पत्रसंच्छन्नकोटराः
पर्याप्तसंचारा विद्यन्तेऽस्मिन् महावने

M. N. Dutt: This tree is withered and it is without leaves and fruits, and is unfit to be the refuge of birds. Why do you then cling to it? This forest too is vast and in this wilderness there are numberless other good trees whose hollows are covered with leaves and which you can choose freely and to your heart's content.

BORI CE: 13-005-018

गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम्

MN DUTT: 09-005-018

गतायुषमसामर्थ्य क्षीणसारं हतश्रियम्
विमृश्य प्रज्ञया धीर जहीमं स्थविरं दुमम्

M. N. Dutt: patient one, displaying proper discrimination in your wisdom, do you leave this old tree that is dead and useless and shorn of all its leaves and no longer capable of any good.

BORI CE: 13-005-019

तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्
सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह

BORI CE: 13-005-020

अनतिक्रमणीयानि दैवतानि शचीपते
यत्राभवस्तत्र भवस्तन्निबोध सुराधिप

MN DUTT: 09-005-019

भीष्म उवाच तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्
शुभाः पर्या सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह
अनतिक्रमणीयानि दैवतानि शचीपते
यत्राभवत् तव प्रश्नस्तन्निबोध सुराधिप

M. N. Dutt: Bhishma said Hearing these words of Shakra, the virtuous Shuka, heaved a deep sigh, and sorrowfully replied to him, saying O husband of Sachi, and chief of the gods, the ordinances of the gods should always be obeyed. Do you hear of the reason of the thing about which you have asked me.

BORI CE: 13-005-021

अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः
बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः

MN DUTT: 09-005-020

अस्मिन्नहं दुमे जातः साधुभिश्च गुणैर्युतः
बालभावेन संगुप्तः शत्रुभिश्च न धर्षितः

M. N. Dutt: Here, within this tree, was I born and here in this tree have all the good traits of my character been developed, and here in this tree was I protected in my infancy from the attacks of my enemies.

BORI CE: 13-005-022

किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ
आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च

MN DUTT: 09-005-021

किमनुक्रोश्य वैफल्यमुत्पादयसि मेऽनघ
आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च

M. N. Dutt: O sinless one, why are you, in your kindness, interfering with the principle of my conduct in life? I am merciful and devoutly intent on virtue, and firm in conduct.

BORI CE: 13-005-023

अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम्
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति

MN DUTT: 09-005-022

अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम्
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति

M. N. Dutt: Kindliness of feeling is the highest test of virtue amongst the good, and this same merciful and humane feeling is the source of eternal happiness to the virtuous,

BORI CE: 13-005-024

त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान्
अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः

MN DUTT: 09-005-023

त्वमेव दैवतैः सर्वैः पृच्छसे धर्मसंशयात्
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः

M. N. Dutt: All the gods ask you to remove their doubts in religion, and for this reason, O lord, you have been elected their king.

BORI CE: 13-005-025

नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै

BORI CE: 13-005-026

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः

MN DUTT: 09-005-024

नार्हसे मां सहस्त्राक्ष दुमं त्याजयितुं चिरात्
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै
तस्य वाक्येन सौम्येन हर्षित: पाकशासनः
शुकं प्रोवाच धर्मात्मा आनृशंस्येन तोषितः

M. N. Dutt: You should not, O thousandeyed one, advise me now to leave this tree for good. When it was capable of good, it supported my life. How can I leave it now? Pleased with these wellmeant words of the parrot, the virtuous destroyer of Paka, thus said to him:I am pleased with your humane and merciful disposition.

BORI CE: 13-005-027

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः
आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम्

MN DUTT: 09-005-025

वरं वृणीष्वेति तदा स च वने वरं शुकः
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम्

M. N. Dutt: Do you ask a boon of me. At this, the merciful parrot craved this boon of him, saying Let this tree revive.

BORI CE: 13-005-028

विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम्
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्

MN DUTT: 09-005-026

विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम्
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्

M. N. Dutt: Knowing the great attachment of the parrot to that tree and great high character, Indra, wellpleased, caused the tree to be quickly sprinkled over with nectar.

BORI CE: 13-005-029

ततः फलानि पत्राणि शाखाश्चापि मनोरमाः
शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः

BORI CE: 13-005-030

शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम्

MN DUTT: 09-005-027

ततः फलानि पत्राणि शाखाश्चापि मनोहराः
शुकस्य दृढभक्तित्वाच्छ्रीमतां प्राप स दुमः
शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम्

M. N. Dutt: Then that tree became revived and grand through the penanres of the parrot, and the latter, too, O great king, at the end of his life, acquired the companionship of Shakra by virtue of that act of mercy.

BORI CE: 13-005-031

एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः

MN DUTT: 09-005-028

एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः

M. N. Dutt: Thus, o king, by communion and companionship with the pious, people acquire all the objects of their desire even as the tree did through its companionship with the parrot."

Home | About | Back to Book 13 Contents | ← Chapter 4 | Chapter 6 →