Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 006

BORI CE: 13-006-001

युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत्

MN DUTT: 09-006-001

युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत्

M. N. Dutt: Yudhishthira said Of Exertion and Destiny, tell me O learned sire who are versed in all the scriptures, which is the more potent?

BORI CE: 13-006-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर

MN DUTT: 09-006-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर

M. N. Dutt: Bhishma said This ancient story of the conversation of Vasishtha and Brahman. O Yudhishthira, explain this matter.

BORI CE: 13-006-003

दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत
पुरा वसिष्ठो भगवान्पितामहमपृच्छत

MN DUTT: 09-006-003

दैवमानुषयोः किंस्वित् कर्मणोः श्रेष्ठमित्युत
पुरा वसिष्ठो भगवान् पितामहमपृच्छत

M. N. Dutt: In days of yore the worshipful Vasishta enquired of Brahman as to which among these two, viz., the Karma of a creature acquired in this life, or that acquired in pristine lives (and called Destiny), is the more powerful in shaping his life.

BORI CE: 13-006-004

ततः पद्मोद्भवो राजन्देवदेवः पितामहः
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्

MN DUTT: 09-006-004

ततः पद्मोद्भवो राजन् देवदेवः पितामहः
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्

M. N. Dutt: Then, O king, the great god Brahman, who had originated from the primeval lotus. answered him in these sweet and wellreasoned pregnant words.

BORI CE: 13-006-005

नाबीजं जायते किंचिन्न बीजेन विना फलम्
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम्

MN DUTT: 09-006-005

ब्रह्मोवाच नाबीजं जायते किंचिन्न बीजेन विना फलम्
बीजाद् बीजं प्रभवति बीजादेव फलं स्मृतम्

M. N. Dutt: Brahmana said Nothing springs into existence without seed. Without seed, fruits do not grow. From seeds originate other seeds. Hence are fruits known to be sprung from seeds.

BORI CE: 13-006-006

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः
सुकृते दुष्कृते वापि तादृशं लभते फलम्

MN DUTT: 09-006-006

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः
सुकृते दुष्कृते वापि तादृशं लभते फलम्

M. N. Dutt: According to the good or bad seed that the husbandman sows in his field, he reaps good or bad fruits.

BORI CE: 13-006-007

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्
तथा पुरुषकारेण विना दैवं न सिध्यति

MN DUTT: 09-006-007

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्
तथा पुरुषकारेण विना दैवं न सिध्यति

M. N. Dutt: As, unsown with seed, the soil, through tilled, becomes fruitless, so, without personal Exertion, Destiny is of no use.

BORI CE: 13-006-008

क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते

MN DUTT: 09-006-008

क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
क्षेत्रबीजसमायोगात् ततः सस्यं समृद्ध्यते

M. N. Dutt: One's own deeds are like the soil, and Destiny is compared to the seed. The harvest grows from the union of the soil and seed.

BORI CE: 13-006-009

कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च

BORI CE: 13-006-010

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्

MN DUTT: 09-006-009

कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं फलति सर्वत्र नाकृतं भुज्यते क्वचित्

M. N. Dutt: It is seen every day in the world that the doer reaps the fruit of his good and evil acts; that happiness results from goods deeds, and pain is the outcome of evil ones; that acts, when done, always fructify; and that, if not done, no fruit arises.

BORI CE: 13-006-011

कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्

MN DUTT: 09-006-010

कृती सर्वत्र लभते प्रतिष्ठां भाग्यसंयुताम्
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्

M. N. Dutt: A man of (good) act gains merits with good fortune, while and idler loses his estate, and reaps evil like the infusion of alkaline matter injected into a wound.

BORI CE: 13-006-012

तपसा रूपसौभाग्यं रत्नानि विविधानि च
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना

MN DUTT: 09-006-011

तपसा रूपसौभाग्यं रत्नानि विविधानि च
प्राप्यते कर्मणा सर्वे न दैवादकृतात्मना

M. N. Dutt: By firm application, one acquires beauty, fortune, and all sorts of riches. Everything can be obtained by Exertion: but nothing can be gained through Destiny only, by a man who lacks personal Exertion.

BORI CE: 13-006-013

तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता
सर्वं पुरुषकारेण कृतेनेहोपपद्यते

MN DUTT: 09-006-012

तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते

M. N. Dutt: One attains to heaven, and all the object of enjoyment, as also the fulfilment of his heart's desires, by wellapplied personal Exertion.

BORI CE: 13-006-014

ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः

MN DUTT: 09-006-013

ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्राकमारुताः
सर्वे पुरुषकारेण मानुष्याद् देवतां गताः

M. N. Dutt: All the luminaries in the sky, all the gods, the Nagas, and the Rakshasas, as also the Sun and the Moon and the Winds, have acquired their high status by evolution from man's status, by dint of their own action.

BORI CE: 13-006-015

अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः

MN DUTT: 09-006-014

अर्थो वा मित्रवर्गा वा ऐश्वर्यं वा कुलान्वितम्
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः

M. N. Dutt: Riches, friends, prosperity coming down from generatica to generation, as also the sweets of life, are difficult of attainment by those who want Exertion.

BORI CE: 13-006-016

शौचेन लभते विप्रः क्षत्रियो विक्रमेण च
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्

MN DUTT: 09-006-015

शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्

M. N. Dutt: The Brahmana acquires prosperity by holy living, the Kshatriya by prowess, the Vaishya by manly exertion, and the Shudra by service.

BORI CE: 13-006-017

नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्

MN DUTT: 09-006-016

नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्

M. N. Dutt: The stingy, the impotent, or the idler do not acquire riches and other objects of enjoyment. Nor are these ever acquired by the man who is not active or inanly or devoted to the exercise of religious austerities.

BORI CE: 13-006-018

येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः
स एष भगवान्विष्णुः समुद्रे तप्यते तपः

MN DUTT: 09-006-017

येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः
स एष भगवान् विष्णुः समुद्रे तप्यते तपः

M. N. Dutt: Even he, the worshipful Vishnu, who created the three worlds with the Daityas and all the gods, even He is engaged in austere penances in the heart of the deep.

BORI CE: 13-006-019

स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्
लोको दैवं समालम्ब्य उदासीनो भवेन्न तु

MN DUTT: 09-006-018

स्वं चेत् कर्मफलं न स्यात् सर्वमेवाफलं भवेत्
लोको दैवं समालक्ष्य उदासीनो भवेन्ननु

M. N. Dutt: If one's Karma bore no fruit, then all actions would become fruitless and depending on desting men should become idlers.

BORI CE: 13-006-020

अकृत्वा मानुषं कर्म यो दैवमनुवर्तते
वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना

MN DUTT: 09-006-019

अकृत्वा मानुषं कर्म यो दैवमनुवर्तते
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना

M. N. Dutt: He who, without following the human modes of action follows Destiny only, acts in vain, like the woman who has an impotent husband.

BORI CE: 13-006-021

न तथा मानुषे लोके भयमस्ति शुभाशुभे
यथा त्रिदशलोके हि भयमल्पेन जायते

MN DUTT: 09-006-020

न तथा मानुषे लोके भयमस्ति शुभाशुभे
तथा त्रिदशलोके हि भयमन्येन जायते

M. N. Dutt: The apprehension of good or evil in this world is not Destiny be unfavourable as his apprehension of the same in the other world if Exertion be wanting while here. SO great if

BORI CE: 13-006-022

कृतः पुरुषकारस्तु दैवमेवानुवर्तते
न दैवमकृते किंचित्कस्यचिद्दातुमर्हति

MN DUTT: 09-006-021

कृतः पुरुषकारस्तु दैवमेवानुवर्तते
न दैवमकृते किंचित् कस्यचिद् दातुमर्हति

M. N. Dutt: Man's powers, if properly applied only follow his Destiny, but Destiny alone cannot produce any good where Exertion is wanting.

BORI CE: 13-006-023

यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि
कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति

MN DUTT: 09-006-022

यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि
कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः

M. N. Dutt: When it is seen that even in the celestial regions, the position of the gods themselves is unstable, how would the gods maintain their own position or that of other of others without proper Karma.

BORI CE: 13-006-024

न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया

MN DUTT: 09-006-023

न दैवतानि लोकेऽस्मिन् व्यापार यान्ति कस्यचित्
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया

M. N. Dutt: The gods do not always approve of the good actions of others in this world, for, fearing their own defeat, they try to thwart the acts of others.

BORI CE: 13-006-025

ऋषीणां देवतानां च सदा भवति विग्रहः
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते

MN DUTT: 09-006-024

ऋषीणां देवतानां च सदा भवति विग्रहः
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते

M. N. Dutt: There is a constant rivalry between the gods and the Rishis, and if they all have to go through their Karma, still it can never be said that there is no such thing as Destiny, for it is the latter that introduces all Karma.

BORI CE: 13-006-026

कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः

MN DUTT: 09-006-025

कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवो गुणाः

M. N. Dutt: How does Karma originate, if Destiny is the principal motive power of human action? By this means, many virtues are accumulated in the celesiial regions.

BORI CE: 13-006-027

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च

MN DUTT: 09-006-026

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
आत्मैव ह्यात्मन: साक्षी कृतस्याप्यकृतस्य च

M. N. Dutt: One's own self is his friend and his enemy too, as also the witness of one's good and evil deeds.

BORI CE: 13-006-028

कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति
सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते

MN DUTT: 09-006-027

कृतं चाप्यकृतं किंचित् कृते कर्मणि सिद्ध्यति
सुकृतं दुष्कृतं कर्म न यथार्थे प्रपद्यते

M. N. Dutt: Good and evil appear through Karma. Good and evil acts do not produce sufficient results.

BORI CE: 13-006-029

देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति

MN DUTT: 09-006-028

देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति

M. N. Dutt: Virtue is the refuge of the gods, and by virtue everything is acquired. Destiny thwarts not the man who has acquired virtue and righteousness.

BORI CE: 13-006-030

पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः

MN DUTT: 09-006-029

पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः

M. N. Dutt: In days of yore, Yayati, falling from his high position in heaven, descended on the Earth but was again restored to the celestial regions by the good deeds of his pious grandsons.

BORI CE: 13-006-031

पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः

MN DUTT: 09-006-030

पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः

M. N. Dutt: The royal sage Pururavas, well known as the descendant of lla, attained to heaven through the intercession of the Brahmanas.

BORI CE: 13-006-032

अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः
महर्षिशापात्सौदासः पुरुषादत्वमागतः

MN DUTT: 09-006-031

अश्वमेधादिभिर्यज्ञैः सत्कृत: कोसलाधिपः
महर्षिशापात् सौदासः पुरुषादत्वमागतः

M. N. Dutt: Saudasa, the king of Koshala, though dignified by the performance of Ashvamedha and other sacrifices, came by the status of a maneating Rakshasa, through the course of a great Rishi.

BORI CE: 13-006-033

अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा

MN DUTT: 09-006-032

अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा

M. N. Dutt: Ashvatthaman and Rama, though both warriors and Sons of Ascetics, failed to acquired heaven by virtue of their own actions in this world.

BORI CE: 13-006-034

वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः
मिथ्याभिधानेनैकेन रसातलतलं गतः

MN DUTT: 09-006-033

वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः
मिथ्याभिधानेनैकेन रसातलतलं गतः

M. N. Dutt: Vasu, though he celebrated a hundred sacrifices, like a second Vasava, was sent to the nethermost regions, for making a single false statement.

BORI CE: 13-006-035

बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः
विष्णोः पुरुषकारेण पातालशयनः कृतः

MN DUTT: 09-006-034

बलिवैरोचनिर्बद्धो धर्मपाशेन दैवतैः
विष्णोः पुरुषकारेण पातालसदनः कृतः

M. N. Dutt: Bali, the son of Virochana, virtuous bound by his promise, was sent to the regions under the Earth, by the prowess of Vishnu.

BORI CE: 13-006-036

शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः

MN DUTT: 09-006-035

शक्रस्योद्रम्य चरणं प्रस्थितो जनमेजयः
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः

M. N. Dutt: Was not Janamejaya, who followed the footprints of Shakra, for slaying a Brahmana woman, checked and put down by the gods?.

BORI CE: 13-006-037

अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च
वैशंपायनविप्रर्षिः किं दैवेन निवारितः

MN DUTT: 09-006-036

अज्ञानाद् ब्राह्यणं हत्वा स्पृष्टो बालवधेन च
वैशम्पायनविप्रर्षिः किं दैवेन न वारितः

M. N. Dutt: Was not the twiceborn Rishi Vaishampayana too, who killed a Brahmana in ignorance, and was polluted by the slaughter of a child, put down by the gods?

BORI CE: 13-006-038

गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः

MN DUTT: 09-006-037

गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः

M. N. Dutt: In days of yore the royal sage Nriga became changed into a lizard. He had made gifts of kine into the Brahmanas at his great sacrifice, but this did not help him.

BORI CE: 13-006-039

धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे

MN DUTT: 09-006-038

धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे

M. N. Dutt: The royal sage Dhundhumara was possessed by decrepitude even while engaged in celebrating his sacrifices, and foregoing all the merits thereof the merits thereof he fell asleep at Girivraja.

BORI CE: 13-006-040

पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात्

MN DUTT: 09-006-039

पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः
पुनः प्रत्याहृतं चैव न दैवाद् भुजसंश्रयात्

M. N. Dutt: The Pandavas too regained their lost kingdom, of which they had been deprived by the powerful sons of Dhritarashtra, not through the influence of the Fates, but by recourse of their own heroism.

BORI CE: 13-006-041

तपोनियमसंयुक्ता मुनयः संशितव्रताः
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा

MN DUTT: 09-006-040

तपोनियमसंयुक्ता मुनयः संशितव्रताः
किं त दैवबलाच्छापमुत्सृजन्ते न कर्मणा

M. N. Dutt: Do the ascetics of rigid vows, and given to the practice of austere penances, denounce their curses by the help of any supernatural power or only in the exercise of their own power attained by individual acts?

BORI CE: 13-006-042

पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्
लोभमोहसमापन्नं न दैवं त्रायते नरम्

MN DUTT: 09-006-041

पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्
लोभमोहसमापन्नं न दैवं चायते नरम्

M. N. Dutt: If possessed by the wicked, all the good which is gained with difficulty in this world, is soon lost to them. Destiny does not help the man that is full of spiritual ignorance and avarice.

BORI CE: 13-006-043

यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान्
तथा कर्मसमायुक्तं दैवं साधु विवर्धते

MN DUTT: 09-006-042

यथाग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान् भवेत्
तथा कर्मसमायुक्तं दैवं साधु विवर्धते

M. N. Dutt: Even as small fire, when fanned by the wind, becomes highly powerful, so does Destiny, when helped by individual Exertion, becomes greatly potent.

BORI CE: 13-006-044

यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति

MN DUTT: 09-006-043

यथा तैलक्षयाद् दीपः प्रह्रासमुपगच्छति
तथा कर्मक्षयाद् दैवं प्रहासमुपगच्छति

M. N. Dutt: As by the diminution of oil in the lamp its light is put out, so does the influence of Destiny, by the abatement of one's acts.

BORI CE: 13-006-045

विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम्
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते

MN DUTT: 09-006-044

विपुलमपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह न शक्तः कर्महीनो हि भोक्तम्
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः

M. N. Dutt: Having obtained riches, and woman and all the enjoyments of this world, the, man who is not hardworking is unable to enjoy them long, but the great man, diligent in Exertion, can find riches buried deep in the Earth and watched over by the Fates.

BORI CE: 13-006-046

भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम्

MN DUTT: 09-006-045

व्ययगुणमपि साधुं कर्मणा संश्रयन्ते भवति मनुजलोकाद् देवलोको विशिष्टः
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
पितृवनभवनाभं दृश्यते चामराणाम्

M. N. Dutt: The good man who is prodigal is sought by the gods for his good conduct, the celestial world being better than the world of men, but the house of miser though full of riches is looked upon by the gods as the house of the dead.

BORI CE: 13-006-047

व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम्
अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस्तत्र तत्र

MN DUTT: 09-006-046

न च फलति विकर्मा जीवलोक न दैवं व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्
गुरुमिव कृतमय्यं कर्म संयाति दैवं नयति पुरुषकारः संचितस्तत्र तत्र

M. N. Dutt: The inan who does not cxert himself is never contented in this world, nor can Destiny change the course of a man who has gone wrong. There is no power inherent in Destiny. As the pupil follows the preceptor, so does one's action, guided by Destiny, follows his own personal exertion. Where one's own exertion is displayed, there only Destiny, shows its hand.

BORI CE: 13-006-048

एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः

MN DUTT: 09-006-047

एतत् ते सर्वमाख्यातं मया वै मुनिसत्तम
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः

M. N. Dutt: best of ascetics, I have thus described all the merits of personal Exertion, having always known in their true significance.

BORI CE: 13-006-049

अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्

MN DUTT: 09-006-048

अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्

M. N. Dutt: By the influence of Destiny, and by showing personal Exertion, do men attain to heaven. The combined help of Destiny and Exertion, becomes fruitful.

Home | About | Back to Book 13 Contents | ← Chapter 5 | Chapter 7 →