Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 007

BORI CE: 13-007-001

युधिष्ठिर उवाच
कर्मणां मे समस्तानां शुभानां भरतर्षभ
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः

MN DUTT: 09-007-001

युधिष्ठिर उवाच कर्मणां च समस्तानां शुभानां भरतर्षभ
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः

M. N. Dutt: Yudhishthira said O best of Bharata's family and the foremost of great men, I wish to know what the fruits are of good deeds! Do you enlighten me.

BORI CE: 13-007-002

भीष्म उवाच
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता

MN DUTT: 09-007-002

भीष्म उवाच हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता

M. N. Dutt: Bhishma said I shall tell you what you have asked. Do you, O Yudhishthira, listen to this which forms the secret knowledge of the Rishis.

BORI CE: 13-007-003

येन येन शरीरेण यद्यत्कर्म करोति यः
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते

MN DUTT: 09-007-003

येन येन शरीरेण यद्यत् कर्म करोति यः
तेन तेन शरीरेण तत्तत् फलमुपाश्नुते

M. N. Dutt: Listen to me as I explain what the long coveted ends, are which befall men after death. The fruits of whatever actions are performed by creatures in whatever bodies or forms of existence, are reaped by the doers while crcatures perform good or evil acts, they reap the fruits there of in similar states of succeeding lives. No act done with the help of the five organs of sensual perception, is ever lost.

BORI CE: 13-007-004

यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि

BORI CE: 13-007-005

न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च

BORI CE: 13-007-006

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः

BORI CE: 13-007-007

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्

MN DUTT: 09-007-004

यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम्
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च
चक्षुर्दद्यान्मनो दद्याद् वाचं दद्याच्च सूनृताम्
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्

M. N. Dutt: The five sensual organs and the immortal soul which is the sixth, are its witnesses. One should devote his eye (to the service of others); one should devote his heart (to the same); one should utter sweet words: one should also follow and worship (one's guest). This is the sacrifice with five gifts. He who offers good food to the unknown, and tired traveller, fatigued by a long journey, acquires great merit.

BORI CE: 13-007-008

स्थण्डिले शयमानानां गृहाणि शयनानि च
चीरवल्कलसंवीते वासांस्याभरणानि च

MN DUTT: 09-007-005

स्थण्डिलेषु शयानानां गृहाणि शयनानि च
चीरवल्कलसंवीते वासांस्याभरणानि च

M. N. Dutt: Those who use the sacrificial platform as their only bed, obtain palatial mansions and beds (in subsequent births). He who wears only rags and barks of trees for dress, gets good apparel and ornaments.

BORI CE: 13-007-009

वाहनासनयानानि योगात्मनि तपोधने
अग्नीनुपशयानस्य राजपौरुषमुच्यते

MN DUTT: 09-007-006

वाहनानि च यानानि योगात्मनि तपोधने
अग्नीनुपश्यानस्य राज्ञः पौरुषमेव च

M. N. Dutt: One possessed of penances and having his soul on Yoga, gets vehicles and riding animals. The king who lics down by the side of the sacrificial fire, acquires vigour and valour.

BORI CE: 13-007-010

रसानां प्रतिसंहारे सौभाग्यमनुगच्छति
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति

MN DUTT: 09-007-007

रसानां प्रतिसंहारे सौभाग्यमनुगच्छति
आमिषप्रतिसंहारे पशून् पुत्रांश्च विन्दति

M. N. Dutt: The man who casts off the enjoyment of all delicacies, acquires prosperity, and he who abstains from animal food, obtains children and cattle.

BORI CE: 13-007-011

अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत्
सततं चैकशायी यः स लभेतेप्सितां गतिम्

MN DUTT: 09-007-008

अवाशिरास्तु यो लम्बेदुदवासं च यो वसेत्
सततं चैकशायी य: स लभेतेप्सितां गतिम्

M. N. Dutt: He who lies down with his head downwards, or who lives in water, or who lives secluded and alone in the practice of Brahmacharya, acquires all the desired ends.

BORI CE: 13-007-012

पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः

MN DUTT: 09-007-009

पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः

M. N. Dutt: He who gives shelter to a guest and welcomes him with water to wash his feet as also with food, light and bed, acquires the merits of the sacrifice with the five gifts.

BORI CE: 13-007-013

वीरासनं वीरशय्यां वीरस्थानमुपासतः
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा

MN DUTT: 09-007-010

वीरासनं वीरशय्यां वीरस्थानमुपागतः
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा

M. N. Dutt: He who on the battlefield, lays himself down as a warrior on a warrior's bed, goes to those eternal regions where all the objects of desire are fulfilled.

BORI CE: 13-007-014

धनं लभेत दानेन मौनेनाज्ञां विशां पते
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्

MN DUTT: 09-007-011

धनं लभेत दानेन मौनेनाज्ञां विशाम्पते
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्

M. N. Dutt: A man, O king, acquires riches who makes charitable gifts. One gets obedience to one's command by the vow of silence all the enjoyments of life by practice of austerities, long life by Brahmacharya, and beauty, prosperity and immunity from discase by abstaining from injury to others.

BORI CE: 13-007-015

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा

MN DUTT: 09-007-012

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते
फलमूलाशिनो राज्यं स्वर्ग: पर्णाशिनां भवेत्

M. N. Dutt: Those who live on fruits and roots only, acquire Sovereignty, those who live on only leaves of trees acquire Residence in heaven.

BORI CE: 13-007-016

प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-007-013

प्रायोपवेशिनो राजन् सर्वत्र सुखमुच्यते
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः

M. N. Dutt: A man, O king, is said to acquire happiness, by abstention from food. By eating herbs alone, one gets cows. By living on grass, one acquires the celestial regions.

BORI CE: 13-007-017

गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्

MN DUTT: 09-007-013

प्रायोपवेशिनो राजन् सर्वत्र सुखमुच्यते
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः

MN DUTT: 09-007-014

स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्
स्वर्ग सत्येन लभते दीक्षया कुलमुत्तमम्

M. N. Dutt: A man, O king, is said to acquire happiness, by abstention from food. By eating herbs alone, one gets cows. By living on grass, one acquires the celestial regions. By avoiding all intercourse with his wife and making ablutions three times a day and by inhaling the air only for purposes of maintenance one acquires the merit of a sacrifice. Heaven is gained by the practice of truth, and nobility of birth by sacrifices.

BORI CE: 13-007-018

सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः
मरुं साधयतो राज्यं नाकपृष्ठमनाशके

MN DUTT: 09-007-015

सलिलाशी भवेद् यस्तु सदाग्निः संस्कृतो द्विजः
मनुं साधयतो राज्यं नाकपृष्ठमनाशके

M. N. Dutt: The Brahmana of pure practices who lives on water only, and performs the Agnihotra continually, and recites the Gayatri, acquires a kingdom. By abstaining from food or by restricting it, one acquires residence in heaven.

BORI CE: 13-007-019

उपवासं च दीक्षां च अभिषेकं च पार्थिव
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते

MN DUTT: 09-007-016

उपवासं च दीक्षायामभिषेकं च पार्थिव
कृत्वा द्वादश वर्षाणि वीरस्थानाद् विशिष्यते

M. N. Dutt: O king, by avoiding all but the prescribed diet while celebrating sacrifices, and by making pilgrimage for twelve years, one acquires a place better than the abodes reserved for heroes.

BORI CE: 13-007-020

अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते
मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात्

MN DUTT: 09-007-017

धीत्य सर्ववेदान् वै सद्यो दुःखाद् विमुच्यते
मानसं हि चरन् धर्मं स्वर्गलोकमुपाश्नुते

M. N. Dutt: By reading all the Vedas, is immediately freed from misery, and by practising virtue in thought, one acquires the heavenly regions.

BORI CE: 13-007-021

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

MN DUTT: 09-007-018

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

M. N. Dutt: That man who shakes off the longing for happiness and material comforts-a thirst that is difficult of conquest by the foolish and which does not abate with the decline of physical vigour and which clings to him like a dreadful disease,-is able to secure happiness.

BORI CE: 13-007-022

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति

MN DUTT: 09-007-019

यथा धेनुसहस्त्रेषु वत्सो विन्दति मातरम्
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति

M. N. Dutt: As the young calf is able to recognise its dam from among a thousand cows, so do the pristinc deeds of a man follow him.

BORI CE: 13-007-023

अचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्

MN DUTT: 09-007-020

अचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम्

M. N. Dutt: As the flowers and fruits of a tree, unmoved by apparent influences, never miss their proper one season, so does Karma done in a pristine existence bring about its fruits in proper time.

BORI CE: 13-007-024

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते

MN DUTT: 09-007-021

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
चक्षुःश्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते

M. N. Dutt: With age, man's hair grows grey; his teeth become loose; his eyes and ears too become dim in action; but the only thing that does not decline is his desire for enjoyments.

BORI CE: 13-007-025

येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः
प्रीणाति मातरं येन पृथिवी तेन पूजिता
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम्

MN DUTT: 09-007-022

येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः
प्रीणाति मातरं येन पृथिवी तेन पूजिता
येन प्रीणात्युपाध्यायं तेन स्याद् ब्रह्म पूजितम्
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफला: क्रियाः

M. N. Dutt: Prajapati is pleased with those deeds which please one's father, and the Earth is pleased with those acts which please one's mother, and Brahma is pleased with those acts which please one's mother, and Brahma is adored with those acts that please one's preceptor. Virtue is honoured by him who honours these three. The acts of those who despise these three do not help them.

BORI CE: 13-007-026

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-007-027

वैशंपायन उवाच
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा

MN DUTT: 09-007-023

वैशम्पायन उवाच भीष्मस्यैतद् वचः श्रुत्वा विस्पताः कुरुपुङ्गवाः
आसन् प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा

M. N. Dutt: Vaishampayana said The princes of the line of Kuru became filled with surprise upon listening to this speech of Bhishma. All of them became pleased in mind and overpowered with joy.

BORI CE: 13-007-028

यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे
यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने

MN DUTT: 09-007-024

यन्मन्त्रे भवति वृथोपयुज्यमाने यत् सोमे भवति वृथाभिषूयमाणे
यच्चाग्नौ भवति वृथाभिहूयमाने तत् सर्वं भवति वृथाभिधीयमाने

M. N. Dutt: As Mantras applied for gaining victory, or the performance of the Soma sacrifice made without proper gifts, or oblations poured on the fire without proper hymns, become fruitless and produce evil results, so sin and evil results originate from falsehood.

BORI CE: 13-007-029

इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि

MN DUTT: 09-007-025

इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद् विभो
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि

M. N. Dutt: O prince, I have thus described to you this doctrine of the fruition of good and evil deeds, as recounted by the Rishis of old. What else do you wish to hear. O prince, I have thus described to you this doctrine of the fruition of good and evil deeds, as recounted by the Rishis of old. What else do you wish to hear.

Home | About | Back to Book 13 Contents | ← Chapter 6 | Chapter 8 →