Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 008

BORI CE: 13-008-001

युधिष्ठिर उवाच
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप

MN DUTT: 09-008-001

युधिष्ठिर उवाच के पूज्या: के नमस्कार्याः कान् नमस्यसि भारत
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृप

M. N. Dutt: Yudhishthira said Who are deserving of adoration? Who are they to whom one may bow? Who are they, O Bharata, to whom you would lower your head? Who, again, are they whom you like? Tell me all this, O prince.

BORI CE: 13-008-002

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत

MN DUTT: 09-008-002

उत्तमापद्रतस्यापि यत्र ते वर्तते मनः
मनुष्यलोके सर्वस्मिन् यदमुत्रेह चाप्युत

M. N. Dutt: What is that upon which your mind turn when affliction overwhelms you. Do you describe to me what is beneficial here, that is, in this region of human beings, as also hereafter.

BORI CE: 13-008-003

भीष्म उवाच
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम्
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः

MN DUTT: 09-008-003

भीष्म उवाच स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम्
येषां स्वप्रत्ययः स्वर्गस्तपः स्वाध्यायसाधनम्

M. N. Dutt: Bhishma said I like those twiceborn persons whose highest wealth is Brahma, whose heaven is their knowledge of the soul, and whose penances are formed by their diligent study of the Vedas.

BORI CE: 13-008-004

येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम्
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम्

MN DUTT: 09-008-004

येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम्
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम्

M. N. Dutt: My heart longs for those in whose family persons young and old diligently bear the, ancestral burthens without languishing under them.

BORI CE: 13-008-005

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम्

BORI CE: 13-008-006

संसत्सु वदतां येषां हंसानामिव संघशः
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः

BORI CE: 13-008-007

सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः

MN DUTT: 09-008-005

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम्
संसत्सु वदतां तात हंसानामिव संघशः
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः
सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः

M. N. Dutt: Brahmanas well-trained in several branches of knowledge, self-controlled, mild-speeched, conversant with the scriptures, well-bchaved, possessed of the knowledge of Brahma, and righteous in conduct, discourse in respectable assemblies like flights of swans. They in a voice deep as the muttering of clouds give vent to auspicious, sweet, excellent, and wellpronounced words, O Yudhishthira. In the courts of monarchs, they spoke these words fraught with happiness both temporal and spiritual, themselves being received with honour and attention and served with respect by those kings.

BORI CE: 13-008-008

ये चापि तेषां श्रोतारः सदा सदसि संमताः
विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम्

MN DUTT: 09-008-006

ये चापि तेषां श्रोतारः सदा सदसि सम्मताः
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम्

M. N. Dutt: Indeed, my heart longs after them who endued with knowledge and all desirable attributes, and honoured by others, listen to such words when uttered in assemblies or the courts of kings.

BORI CE: 13-008-009

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम्

MN DUTT: 09-008-007

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर

M. N. Dutt: My heart, O king, always yearns after them who, for the satisfaction of Brahmanas, O Yudhishthira, give to them, with devotion, food that is well-cooked and clean and wholesome.

Corresponding verse not found in BORI CE

MN DUTT: 09-008-008

ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम्
शक्यं ह्येवाहवे योद्धं न दातुमनसूयितम्

M. N. Dutt: It is easy to fight in battle, but not so to make a gift without pride or vanity.

BORI CE: 13-008-010

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम्
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर
तेषां संख्यायमानानां दानशूरो विशिष्यते

MN DUTT: 09-008-009

शूरा वीराच शतशः सन्ति लोके युधिष्ठिर
येषां संख्यायमानानां दानशूरो विशिष्यते

M. N. Dutt: In this world, O Yudhishthira, there are hundreds of brave men and heroes. While counting them, he who is a hero in gifts should be considered as superior.

BORI CE: 13-008-011

धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा
कुले जातो धर्मगतिस्तपोविद्यापरायणः

MN DUTT: 09-008-010

धन्यःस्यां यद्धहं भूयः सौम्य ब्राह्मणकोऽपि वा
कुले जातो धर्मगतिस्तपोविद्यापरायणः

M. N. Dutt: O amiable one, if I had been even a vulgar Brahmana I would have considered myself as very great, not to speak of one born in a good family, gifted with righteousness of conduct, and given to penances and learning.

BORI CE: 13-008-012

न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ

MN DUTT: 09-008-011

मे त्वत्तः प्रियतरो लोकेऽस्मिन् पाण्डुनन्दन
त्वत्तश्चापि प्रियतरा ब्राह्मणा भरतर्षभ

M. N. Dutt: There is no one, O son of Pandu, in this world, who is dearer to me than you, O chief of Bharats's race, but Brahmans are dearer to me than you.

BORI CE: 13-008-013

यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह
तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः

MN DUTT: 09-008-012

यथा मम प्रियतमास्त्वत्तो प्रियाः कुरूत्तम
तेन सत्येन गच्छेयं लोकान् यत्र स शान्तनुः

M. N. Dutt: And since, O best of the Kurus, the Brahmanas are very much dearer to me than you, it is by that truth that I expect to go to all those regions of happiness which have been gained by my father Shantanu.

BORI CE: 13-008-014

न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत्
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः

MN DUTT: 09-008-013

न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत्
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः

M. N. Dutt: Neither my father, nor my grandfather, nor any one else connected with me by blood, is dearer to me than the Brahmanas.

BORI CE: 13-008-015

न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः

MN DUTT: 09-008-014

न हि मे वृजिनं किंचिद् विद्यते ब्राह्मणेष्विह
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु

M. N. Dutt: I do not expect any fruit, small or great, from my adoration of the Brahmanas.

BORI CE: 13-008-016

कर्मणा मनसा वापि वाचा वापि परंतप
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम्

MN DUTT: 09-008-015

कर्मणा मनसा वापि वाचा वापि परंतप
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम्

M. N. Dutt: On account of what I have done to the Brahmanas in thought, word, and deed, I do not feel any pain now.

BORI CE: 13-008-017

ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्

MN DUTT: 09-008-016

ब्रह्मण्य इति मामाहस्तया वाचाऽस्मि तोषितः
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्

M. N. Dutt: People used to call me as one devoted to the Brahmanas. This address always pleased me highly. To do good to the Brahmanas is the most sacred of all sacred duties.

BORI CE: 13-008-018

पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः
तेषु मे तात गन्तव्यमह्नाय च चिराय च

MN DUTT: 09-008-017

पश्यामि लोकानमलाञ्छुचीन् ब्राह्मणयायिनः
तेषु मे तात गन्तव्यमह्नाय च चिराय च

M. N. Dutt: I see many regions of beatitude waiting for me who have respectfully followed the Brahmanas. Very soon shall I go to these regions for good, O son.

BORI CE: 13-008-019

यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः

MN DUTT: 09-008-018

यथा भर्नाश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः

M. N. Dutt: In this world, O Yudhishthira, the duties of women depend upon their husbands. To a woman, verily, the husband is the god and he is the highest end for which she should try. As the husband to wife, so are the Brahmanas to Kshatriyas.

BORI CE: 13-008-020

क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता

MN DUTT: 09-008-019

क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः

M. N. Dutt: If there be a Kshatriya hundred years old and a good Brahmana child of only ten years, the latter should be considered as a father and the former as a son, for among the two, the Brahmana is superior.

BORI CE: 13-008-021

नारी तु पत्यभावे वै देवरं कुरुते पतिम्
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्

MN DUTT: 09-008-020

नारी तु पत्यभावे वै देवरं कुरुते पतिम्
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्

M. N. Dutt: A woman, in the absence of her husband, takes his younger brother for her lord; so the Earth, not having obtained Brahmana, made the Kshatriya her king.

BORI CE: 13-008-022

पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम

MN DUTT: 09-008-021

पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम

M. N. Dutt: The Brahmanas should be protected like sons and adored like fathers or preceptors. Indeed, O best of the Kurus, they served reverentially as people wait with respect upon their sacrificial or Homa fires.

BORI CE: 13-008-023

ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान्
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा

MN DUTT: 09-008-022

ऋजून् सतः सत्यशीलान् सर्वभूतहिते रतान्
आशीविषानिव क्रूद्धान् द्विजान् परिचरेत् सदा

M. N. Dutt: The Brahmanas are gifted with simplicity and righteousness. They are given to truth. They are always engaged in the behalf of all creatures. Yet when angry they are like snakes of dreadful venom. They should, for these reasons, be always waited upon and served with respect and humility.

BORI CE: 13-008-024

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा

MN DUTT: 09-008-023

तेजसस्तपसश्चैव नित्यं बिभ्येद् युधिष्ठि
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा

M. N. Dutt: One should, O Yudhishthira, always fear these two, viz., Energy and Penances. Both these should be shirked or kept at a distance.

BORI CE: 13-008-025

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः

MN DUTT: 09-008-024

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः

M. N. Dutt: The effects of both are quick, There is this superiority, however, of Penances, viz., that Brahmanas gifted with Penances, O king, can, if angry, kill the object of their anger.

BORI CE: 13-008-026

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत्

MN DUTT: 09-008-025

भूयः स्यादुभयं दत्तं ब्राह्मणाद् यदकोपनात्
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत्

M. N. Dutt: Even greatest Energy and Penances, become neutralised if applied against a Brahmana who has conquered anger. If the two that is, Energy and Penances-be set against each other, then both of them would be destroyed. Again when Energy, is set against Penances, it is sure to be destroyed without leaving a remnant. Penances applied against Energy cannot be destroyed completely.

BORI CE: 13-008-027

दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत्
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत्

MN DUTT: 09-008-026

दण्डपाणिर्यथा गोषु पालो नित्यं हि रक्षयेत्
ब्राह्मणा ब्रह्म च तथा क्षत्रियः परिपालयेत्

M. N. Dutt: As the herdsman, stick in hand, protects the herd, so should the Kshatriya always protect the Vedas and the Brahmanas.

BORI CE: 13-008-028

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम्

MN DUTT: 09-008-027

पितेव पुत्रान् रक्षेथा ब्राह्मणान् धर्मचेतसः
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम्

M. N. Dutt: The Kshatriya should protect all pious Brahmanas as a father protects his sons. He should always look after the houses of the Brahmanas for finding out that the means of subsistence may not be wanting.

Home | About | Back to Book 13 Contents | ← Chapter 7 | Chapter 9 →