Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 009

BORI CE: 13-009-001

युधिष्ठिर उवाच
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते

MN DUTT: 09-009-001

युधिष्ठिर उवाच ब्राह्मणानां तु ये लोकाः प्रतिश्रुत्य पितामह
न प्रयच्छन्ति मोहात् ते के भवन्ति महाद्युते

M. N. Dutt: Yudhishthira said O grandfather, O you of great splendour, what do those men become who, through stupefaction of intellect, do not make gifts to Brahmanas after having promised to make those gifts?

BORI CE: 13-009-002

एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः

MN DUTT: 09-009-002

एतन्मे तत्त्वतो ब्रूहि धर्मे धर्मभृतां वर
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः

M. N. Dutt: O foremost of all righteous persons, do tell me what the duties are in this matter. Indeed, what becomes the end of those wicked men who do not give after having promised to give.

BORI CE: 13-009-003

भीष्म उवाच
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम्

MN DUTT: 09-009-003

भीष्म उवाच यो न दद्यात् प्रतिश्रुत्य स्वल्पं वा यदि वा बहु
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम्

M. N. Dutt: Bhishma said The person who, after having promised, does not give, be it little or much, has the mortification to witness his hopes frustrated like the hopes of a eunuch about children.

BORI CE: 13-009-004

यां रात्रिं जायते पापो यां च रात्रिं विनश्यति
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत
यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते

MN DUTT: 09-009-004

यां रात्रिं जायते जीवां यां रात्रिं च विनश्यति
एतस्मिन्नन्तरे यद् यत् सुकृतं तस्य भारत
यच्च तस्य हतं किंचिद् दत्तं वा भरतर्षभ
तपस्तप्तमथो वापि सर्वं तस्योपहन्यते

M. N. Dutt: Whatever good acts such a person does between the day of his birth and that of his death, O Bharata, whatever libations he pours on the sacrificial fire, whatever gifts he makes, o chief of Bharata's race, and whatever penances he performs, all becomes useless.

BORI CE: 13-009-005

अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया

MN DUTT: 09-009-005

अथैतद् वचनं प्राहुर्धर्मशास्त्रविदो जनाः
निशम्य भरतश्रेष्ठ बुद्धया परमयुक्तया

M. N. Dutt: They who conversant with the scriptures hold this as their opinion, arriving at it, О chief of the Bharatas, with the help of a well-ordered understanding.

BORI CE: 13-009-006

अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते

MN DUTT: 09-009-006

अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः
अश्वानां श्यामकर्णानां सहस्त्रेण स मुच्यते

M. N. Dutt: Persons conversant with the scriptures also opine that such a man may be purified by giving away a thousand horses with dark ears. are

BORI CE: 13-009-007

अत्रैवोदाहरन्तीममितिहासं पुरातनम्
सृगालस्य च संवादं वानरस्य च भारत

MN DUTT: 09-009-007

अत्रैवोदाहरन्तीममितिहासं पुरातनम्
शृगालस्य च संवादं वानरस्य च भारत

M. N. Dutt: Regarding it is cited the old discourse between a jackal and an ape.

BORI CE: 13-009-008

तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा

MN DUTT: 09-009-008

तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप
अन्यां योनि समापन्नौ शार्गाली वानरी तथा

M. N. Dutt: While both were human beings, O scorcher of enemies, they were intimate friends. After death one of them became a jackal and the other an ape.

BORI CE: 13-009-009

ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत्
श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन्

MN DUTT: 09-009-009

ततः परासून् खादन्तं शृगालं वानरोऽब्रवीत्
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन्

M. N. Dutt: Seeing the jackal one day eating an animal car-case in the midst of a crematorium, the ape, remembering his own and his friend's pristine birth as human beings, addressed him, saying,

BORI CE: 13-009-010

किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम्
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान्

MN DUTT: 09-009-010

किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम्
यस्त्वं श्मशाने मृतकान् पूतिकानत्सि कुत्सितान्

M. N. Dutt: Verily, what dreadíul sin did you commit in your pristine birth on account of which you are obliged in this birth to feed in a crematorium upon such repulsive food as the putrid car-case of an animal?

BORI CE: 13-009-011

एवमुक्तः प्रत्युवाच सृगालो वानरं तदा
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम्

MN DUTT: 09-009-011

एवमुक्तः प्रत्युवाच शृगालो वानरं तदा
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहतम्

M. N. Dutt: Thus addressed the jackal replied to the ape, saving Having promised to give to a Brahmana I did not make him the gift.

BORI CE: 13-009-012

तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः

MN DUTT: 09-009-012

तत्कृते पापकी योनिमापन्नोऽस्मि प्लवङ्गम
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः

M. N. Dutt: It is for that sin, O ape, that I have fallen into this wretched state of existence. It is for that reason that, when hungry, I am obliged to cat such food.

Corresponding verse not found in BORI CE

MN DUTT: 09-009-013

भीष्म उवाच शृगालो वानरं प्राह पुनरेव नरोत्तम
किं त्वया पातकं कर्म कृतं येनासि वानरः

M. N. Dutt: Bhishma said The jackal then, O best of men, addressed the monkey and said What sin did you commit for which you have become an ape.

Corresponding verse not found in BORI CE

MN DUTT: 09-009-014

वानर उवाच सदा चाहं फलाहारो ब्राह्मणानां प्लवङ्गमः
तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा
समं विवादो मोक्तव्यो दातव्यं स प्रतिश्रुतम्

M. N. Dutt: The ape said In my former life I used to eat the fruits belonging to Brahmanas. Hence have I become an ape. Hence it is clear that one endued with intelligence and learning should never take what belongs to Brahmanas. As one should abstain from this, one should avoid also all quarrels with Brahmanas. Having promised, one should certainly make the promised gift lo them.

BORI CE: 13-009-013

इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम्

MN DUTT: 09-009-015

भीष्म उवाच इत्येतद् ब्रुवतो राजन् ब्राह्मणस्य मया श्रुतम्
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम्

M. N. Dutt: Bhishma said I heard this, O king, from my preceptor while he was discoursing upon the subject of Brahmanas. I heard this from that pious person when he recounted the old and sacred declarations of this topic.

BORI CE: 13-009-014

श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव

MN DUTT: 09-009-016

श्रुतश्चापि मया भूयः कृष्णस्यापि विशाम्पते
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव

M. N. Dutt: I heard this from Krishna also, o king, while he was discoursing, O son of Pandu, upon Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 09-009-017

न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि

M. N. Dutt: The property of a Brahmana should never be taken. They should always be let alone. Poor, or miserly, or young in years, they should never be dishonored.

BORI CE: 13-009-015

एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः

MN DUTT: 09-009-018

एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै
प्रतिश्रुत्य भवेद् देयं नाशा कार्या द्विजोत्तमे

M. N. Dutt: The Brahmanas always taught me this. Having promised to make them a gift, the gift should be made. A superior Brahmana should never be disappointed in his expectations. an

BORI CE: 13-009-016

ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः

MN DUTT: 09-009-019

ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः

M. N. Dutt: A Brahmana, O king, in whom expectation has been raised, has, O king, been said to be like a burning fire.

BORI CE: 13-009-017

यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा

MN DUTT: 09-009-020

यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया
प्रदहेच्च हि तं राजन् कक्षमक्षय्यभुग यथा

M. N. Dutt: That man upon whom a Brahmana with raised expectations looks, is sure, O king, to be reduced to ashes as a heap of straw is capable of being consumed by a burning fire.

BORI CE: 13-009-018

स एव हि यदा तुष्टो वचसा प्रतिनन्दति
भवत्यगदसंकाशो विषये तस्य भारत

MN DUTT: 09-009-021

स एव हि यदा तुष्टो वचसा प्रतिनन्दति
भवत्यगदसंकाशो विषये तस्य भारत

M. N. Dutt: When the Brahmana, gratified by the king, addresses the king in delightful and affectionate words, he becomes, O Bharata, a source of great good to the king, for he continucs to live in the kingdom like a physician fighting against various ills of the body.

BORI CE: 13-009-019

पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति

MN DUTT: 09-009-022

पुत्रान् पौत्रान् पशुंश्चैव बान्धवान् सचिवांस्तथा
पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत्

M. N. Dutt: Such a Brahimana is sure to maintain peacefully the sons and grandsons and animals and relatives and ministers and other officers and the city and the provinces of the king.

BORI CE: 13-009-020

एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते
सहस्रकिरणस्येव सवितुर्धरणीतले

MN DUTT: 09-009-023

एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते
सहस्त्रकिरणस्येव सवितुर्धरणीतले

M. N. Dutt: Such is the energy of the Brahimana, like to that of the thousand-rayed Sun himself, on the Earth.

BORI CE: 13-009-021

तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम

MN DUTT: 09-009-024

तस्माद् दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर
यदीच्छेच्छोभनां जाति प्राप्तुं भरतसत्तम

M. N. Dutt: Therefore, O Yudhishthira, if one wishes to come by a respectable or happy order of being in his next birth, he should, having made the promise to a Brahmana, certainly satisfy it by actually making the gift to him.

BORI CE: 13-009-022

ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया

MN DUTT: 09-009-025

ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया

M. N. Dutt: By making gifts to a Brahmana one is sure to acquire the highest heaven. Verily, the making of gifts is the highest of deeds that one can perform.

BORI CE: 13-009-023

इतो दत्तेन जीवन्ति देवताः पितरस्तथा
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता

MN DUTT: 09-009-026

इतो दत्तेन जीवन्ति देवताः पितरस्तथा
तस्माद् दानानि देयानि ब्राह्मणेभ्यो विजानता

M. N. Dutt: The gods and the departed manes are supported by the gifts one makes to a Brahmana. Hence one endued with knowledge should ever make gifts to the Brahmanas.

BORI CE: 13-009-024

महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते
वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः

MN DUTT: 09-009-027

महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते
वेलायां न तु कस्यांचिद् गच्छेद् विप्रो ह्यपूजितः

M. N. Dutt: O chief of the Bharatas, the Brahmana is considered as the highest object to whom gifts should be made. At no time should a Brahmana be received without due adoration.

Home | About | Back to Book 13 Contents | ← Chapter 8 | Chapter 10 →